गुप् - गुपँ भाषार्थः चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गोपयति / गोपति
पुष्प्यति
प्रथम पुरुषः  द्विवचनम्
गोपयतः / गोपतः
पुष्प्यतः
प्रथम पुरुषः  बहुवचनम्
गोपयन्ति / गोपन्ति
पुष्प्यन्ति
मध्यम पुरुषः  एकवचनम्
गोपयसि / गोपसि
पुष्प्यसि
मध्यम पुरुषः  द्विवचनम्
गोपयथः / गोपथः
पुष्प्यथः
मध्यम पुरुषः  बहुवचनम्
गोपयथ / गोपथ
पुष्प्यथ
उत्तम पुरुषः  एकवचनम्
गोपयामि / गोपामि
पुष्प्यामि
उत्तम पुरुषः  द्विवचनम्
गोपयावः / गोपावः
पुष्प्यावः
उत्तम पुरुषः  बहुवचनम्
गोपयामः / गोपामः
पुष्प्यामः
प्रथम पुरुषः  एकवचनम्
गोपयति / गोपति
पुष्प्यति
प्रथम पुरुषः  द्विवचनम्
गोपयतः / गोपतः
पुष्प्यतः
प्रथम पुरुषः  बहुवचनम्
गोपयन्ति / गोपन्ति
पुष्प्यन्ति
मध्यम पुरुषः  एकवचनम्
गोपयसि / गोपसि
पुष्प्यसि
मध्यम पुरुषः  द्विवचनम्
गोपयथः / गोपथः
पुष्प्यथः
मध्यम पुरुषः  बहुवचनम्
गोपयथ / गोपथ
उत्तम पुरुषः  एकवचनम्
गोपयामि / गोपामि
पुष्प्यामि
उत्तम पुरुषः  द्विवचनम्
गोपयावः / गोपावः
पुष्प्यावः
उत्तम पुरुषः  बहुवचनम्
गोपयामः / गोपामः
पुष्प्यामः