गुप् - गुपँ - भाषार्थः चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लङ् लकारः


 
प्रथम  एकवचनम्
अगोपयत् / अगोपयद् / अगोपत् / अगोपद्
अगोपयत / अगोपत
अगोप्यत / अगुप्यत
अगोपयत् / अगोपयद्
अगोपयत
अगोप्यत
अजुगोपयिषत् / अजुगोपयिषद्
अजुगोपयिषत
अजुगोपयिष्यत
प्रथम  द्विवचनम्
अगोपयताम् / अगोपताम्
अगोपयेताम् / अगोपेताम्
अगोप्येताम् / अगुप्येताम्
अगोपयताम्
अगोपयेताम्
अगोप्येताम्
अजुगोपयिषताम्
अजुगोपयिषेताम्
अजुगोपयिष्येताम्
प्रथम  बहुवचनम्
अगोपयन् / अगोपन्
अगोपयन्त / अगोपन्त
अगोप्यन्त / अगुप्यन्त
अगोपयन्
अगोपयन्त
अगोप्यन्त
अजुगोपयिषन्
अजुगोपयिषन्त
अजुगोपयिष्यन्त
मध्यम  एकवचनम्
अगोपयः / अगोपः
अगोपयथाः / अगोपथाः
अगोप्यथाः / अगुप्यथाः
अगोपयः
अगोपयथाः
अगोप्यथाः
अजुगोपयिषः
अजुगोपयिषथाः
अजुगोपयिष्यथाः
मध्यम  द्विवचनम्
अगोपयतम् / अगोपतम्
अगोपयेथाम् / अगोपेथाम्
अगोप्येथाम् / अगुप्येथाम्
अगोपयतम्
अगोपयेथाम्
अगोप्येथाम्
अजुगोपयिषतम्
अजुगोपयिषेथाम्
अजुगोपयिष्येथाम्
मध्यम  बहुवचनम्
अगोपयत / अगोपत
अगोपयध्वम् / अगोपध्वम्
अगोप्यध्वम् / अगुप्यध्वम्
अगोपयत
अगोपयध्वम्
अगोप्यध्वम्
अजुगोपयिषत
अजुगोपयिषध्वम्
अजुगोपयिष्यध्वम्
उत्तम  एकवचनम्
अगोपयम् / अगोपम्
अगोपये / अगोपे
अगोप्ये / अगुप्ये
अगोपयम्
अगोपये
अगोप्ये
अजुगोपयिषम्
अजुगोपयिषे
अजुगोपयिष्ये
उत्तम  द्विवचनम्
अगोपयाव / अगोपाव
अगोपयावहि / अगोपावहि
अगोप्यावहि / अगुप्यावहि
अगोपयाव
अगोपयावहि
अगोप्यावहि
अजुगोपयिषाव
अजुगोपयिषावहि
अजुगोपयिष्यावहि
उत्तम  बहुवचनम्
अगोपयाम / अगोपाम
अगोपयामहि / अगोपामहि
अगोप्यामहि / अगुप्यामहि
अगोपयाम
अगोपयामहि
अगोप्यामहि
अजुगोपयिषाम
अजुगोपयिषामहि
अजुगोपयिष्यामहि
प्रथम पुरुषः  एकवचनम्
अगोपयत् / अगोपयद् / अगोपत् / अगोपद्
अगोप्यत / अगुप्यत
अजुगोपयिषत् / अजुगोपयिषद्
प्रथमा  द्विवचनम्
अगोपयताम् / अगोपताम्
अगोपयेताम् / अगोपेताम्
अगोप्येताम् / अगुप्येताम्
अजुगोपयिष्येताम्
प्रथमा  बहुवचनम्
अगोपयन् / अगोपन्
अगोपयन्त / अगोपन्त
अगोप्यन्त / अगुप्यन्त
मध्यम पुरुषः  एकवचनम्
अगोपयथाः / अगोपथाः
अगोप्यथाः / अगुप्यथाः
मध्यम पुरुषः  द्विवचनम्
अगोपयतम् / अगोपतम्
अगोपयेथाम् / अगोपेथाम्
अगोप्येथाम् / अगुप्येथाम्
अजुगोपयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अगोपयध्वम् / अगोपध्वम्
अगोप्यध्वम् / अगुप्यध्वम्
अजुगोपयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अगोपयम् / अगोपम्
अगोप्ये / अगुप्ये
उत्तम पुरुषः  द्विवचनम्
अगोपयाव / अगोपाव
अगोपयावहि / अगोपावहि
अगोप्यावहि / अगुप्यावहि
अजुगोपयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अगोपयाम / अगोपाम
अगोपयामहि / अगोपामहि
अगोप्यामहि / अगुप्यामहि
अजुगोपयिष्यामहि