गुण - गुण - चामन्त्रणे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
गुणयति
गुणयते
गुण्यते
गुणयाञ्चकार / गुणयांचकार / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चक्रे / गुणयांचक्रे / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चक्रे / गुणयांचक्रे / गुणयाम्बभूवे / गुणयांबभूवे / गुणयामाहे
गुणयिता
गुणयिता
गुणिता / गुणयिता
गुणयिष्यति
गुणयिष्यते
गुणिष्यते / गुणयिष्यते
गुणयतात् / गुणयताद् / गुणयतु
गुणयताम्
गुण्यताम्
अगुणयत् / अगुणयद्
अगुणयत
अगुण्यत
गुणयेत् / गुणयेद्
गुणयेत
गुण्येत
गुण्यात् / गुण्याद्
गुणयिषीष्ट
गुणिषीष्ट / गुणयिषीष्ट
अजुगुणत् / अजुगुणद्
अजुगुणत
अगुणि
अगुणयिष्यत् / अगुणयिष्यद्
अगुणयिष्यत
अगुणिष्यत / अगुणयिष्यत
प्रथम  द्विवचनम्
गुणयतः
गुणयेते
गुण्येते
गुणयाञ्चक्रतुः / गुणयांचक्रतुः / गुणयाम्बभूवतुः / गुणयांबभूवतुः / गुणयामासतुः
गुणयाञ्चक्राते / गुणयांचक्राते / गुणयाम्बभूवतुः / गुणयांबभूवतुः / गुणयामासतुः
गुणयाञ्चक्राते / गुणयांचक्राते / गुणयाम्बभूवाते / गुणयांबभूवाते / गुणयामासाते
गुणयितारौ
गुणयितारौ
गुणितारौ / गुणयितारौ
गुणयिष्यतः
गुणयिष्येते
गुणिष्येते / गुणयिष्येते
गुणयताम्
गुणयेताम्
गुण्येताम्
अगुणयताम्
अगुणयेताम्
अगुण्येताम्
गुणयेताम्
गुणयेयाताम्
गुण्येयाताम्
गुण्यास्ताम्
गुणयिषीयास्ताम्
गुणिषीयास्ताम् / गुणयिषीयास्ताम्
अजुगुणताम्
अजुगुणेताम्
अगुणिषाताम् / अगुणयिषाताम्
अगुणयिष्यताम्
अगुणयिष्येताम्
अगुणिष्येताम् / अगुणयिष्येताम्
प्रथम  बहुवचनम्
गुणयन्ति
गुणयन्ते
गुण्यन्ते
गुणयाञ्चक्रुः / गुणयांचक्रुः / गुणयाम्बभूवुः / गुणयांबभूवुः / गुणयामासुः
गुणयाञ्चक्रिरे / गुणयांचक्रिरे / गुणयाम्बभूवुः / गुणयांबभूवुः / गुणयामासुः
गुणयाञ्चक्रिरे / गुणयांचक्रिरे / गुणयाम्बभूविरे / गुणयांबभूविरे / गुणयामासिरे
गुणयितारः
गुणयितारः
गुणितारः / गुणयितारः
गुणयिष्यन्ति
गुणयिष्यन्ते
गुणिष्यन्ते / गुणयिष्यन्ते
गुणयन्तु
गुणयन्ताम्
गुण्यन्ताम्
अगुणयन्
अगुणयन्त
अगुण्यन्त
गुणयेयुः
गुणयेरन्
गुण्येरन्
गुण्यासुः
गुणयिषीरन्
गुणिषीरन् / गुणयिषीरन्
अजुगुणन्
अजुगुणन्त
अगुणिषत / अगुणयिषत
अगुणयिष्यन्
अगुणयिष्यन्त
अगुणिष्यन्त / अगुणयिष्यन्त
मध्यम  एकवचनम्
गुणयसि
गुणयसे
गुण्यसे
गुणयाञ्चकर्थ / गुणयांचकर्थ / गुणयाम्बभूविथ / गुणयांबभूविथ / गुणयामासिथ
गुणयाञ्चकृषे / गुणयांचकृषे / गुणयाम्बभूविथ / गुणयांबभूविथ / गुणयामासिथ
गुणयाञ्चकृषे / गुणयांचकृषे / गुणयाम्बभूविषे / गुणयांबभूविषे / गुणयामासिषे
गुणयितासि
गुणयितासे
गुणितासे / गुणयितासे
गुणयिष्यसि
गुणयिष्यसे
गुणिष्यसे / गुणयिष्यसे
गुणयतात् / गुणयताद् / गुणय
गुणयस्व
गुण्यस्व
अगुणयः
अगुणयथाः
अगुण्यथाः
गुणयेः
गुणयेथाः
गुण्येथाः
गुण्याः
गुणयिषीष्ठाः
गुणिषीष्ठाः / गुणयिषीष्ठाः
अजुगुणः
अजुगुणथाः
अगुणिष्ठाः / अगुणयिष्ठाः
अगुणयिष्यः
अगुणयिष्यथाः
अगुणिष्यथाः / अगुणयिष्यथाः
मध्यम  द्विवचनम्
गुणयथः
गुणयेथे
गुण्येथे
गुणयाञ्चक्रथुः / गुणयांचक्रथुः / गुणयाम्बभूवथुः / गुणयांबभूवथुः / गुणयामासथुः
गुणयाञ्चक्राथे / गुणयांचक्राथे / गुणयाम्बभूवथुः / गुणयांबभूवथुः / गुणयामासथुः
गुणयाञ्चक्राथे / गुणयांचक्राथे / गुणयाम्बभूवाथे / गुणयांबभूवाथे / गुणयामासाथे
गुणयितास्थः
गुणयितासाथे
गुणितासाथे / गुणयितासाथे
गुणयिष्यथः
गुणयिष्येथे
गुणिष्येथे / गुणयिष्येथे
गुणयतम्
गुणयेथाम्
गुण्येथाम्
अगुणयतम्
अगुणयेथाम्
अगुण्येथाम्
गुणयेतम्
गुणयेयाथाम्
गुण्येयाथाम्
गुण्यास्तम्
गुणयिषीयास्थाम्
गुणिषीयास्थाम् / गुणयिषीयास्थाम्
अजुगुणतम्
अजुगुणेथाम्
अगुणिषाथाम् / अगुणयिषाथाम्
अगुणयिष्यतम्
अगुणयिष्येथाम्
अगुणिष्येथाम् / अगुणयिष्येथाम्
मध्यम  बहुवचनम्
गुणयथ
गुणयध्वे
गुण्यध्वे
गुणयाञ्चक्र / गुणयांचक्र / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चकृढ्वे / गुणयांचकृढ्वे / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चकृढ्वे / गुणयांचकृढ्वे / गुणयाम्बभूविध्वे / गुणयांबभूविध्वे / गुणयाम्बभूविढ्वे / गुणयांबभूविढ्वे / गुणयामासिध्वे
गुणयितास्थ
गुणयिताध्वे
गुणिताध्वे / गुणयिताध्वे
गुणयिष्यथ
गुणयिष्यध्वे
गुणिष्यध्वे / गुणयिष्यध्वे
गुणयत
गुणयध्वम्
गुण्यध्वम्
अगुणयत
अगुणयध्वम्
अगुण्यध्वम्
गुणयेत
गुणयेध्वम्
गुण्येध्वम्
गुण्यास्त
गुणयिषीढ्वम् / गुणयिषीध्वम्
गुणिषीध्वम् / गुणयिषीढ्वम् / गुणयिषीध्वम्
अजुगुणत
अजुगुणध्वम्
अगुणिढ्वम् / अगुणयिढ्वम् / अगुणयिध्वम्
अगुणयिष्यत
अगुणयिष्यध्वम्
अगुणिष्यध्वम् / अगुणयिष्यध्वम्
उत्तम  एकवचनम्
गुणयामि
गुणये
गुण्ये
गुणयाञ्चकर / गुणयांचकर / गुणयाञ्चकार / गुणयांचकार / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चक्रे / गुणयांचक्रे / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चक्रे / गुणयांचक्रे / गुणयाम्बभूवे / गुणयांबभूवे / गुणयामाहे
गुणयितास्मि
गुणयिताहे
गुणिताहे / गुणयिताहे
गुणयिष्यामि
गुणयिष्ये
गुणिष्ये / गुणयिष्ये
गुणयानि
गुणयै
गुण्यै
अगुणयम्
अगुणये
अगुण्ये
गुणयेयम्
गुणयेय
गुण्येय
गुण्यासम्
गुणयिषीय
गुणिषीय / गुणयिषीय
अजुगुणम्
अजुगुणे
अगुणिषि / अगुणयिषि
अगुणयिष्यम्
अगुणयिष्ये
अगुणिष्ये / अगुणयिष्ये
उत्तम  द्विवचनम्
गुणयावः
गुणयावहे
गुण्यावहे
गुणयाञ्चकृव / गुणयांचकृव / गुणयाम्बभूविव / गुणयांबभूविव / गुणयामासिव
गुणयाञ्चकृवहे / गुणयांचकृवहे / गुणयाम्बभूविव / गुणयांबभूविव / गुणयामासिव
गुणयाञ्चकृवहे / गुणयांचकृवहे / गुणयाम्बभूविवहे / गुणयांबभूविवहे / गुणयामासिवहे
गुणयितास्वः
गुणयितास्वहे
गुणितास्वहे / गुणयितास्वहे
गुणयिष्यावः
गुणयिष्यावहे
गुणिष्यावहे / गुणयिष्यावहे
गुणयाव
गुणयावहै
गुण्यावहै
अगुणयाव
अगुणयावहि
अगुण्यावहि
गुणयेव
गुणयेवहि
गुण्येवहि
गुण्यास्व
गुणयिषीवहि
गुणिषीवहि / गुणयिषीवहि
अजुगुणाव
अजुगुणावहि
अगुणिष्वहि / अगुणयिष्वहि
अगुणयिष्याव
अगुणयिष्यावहि
अगुणिष्यावहि / अगुणयिष्यावहि
उत्तम  बहुवचनम्
गुणयामः
गुणयामहे
गुण्यामहे
गुणयाञ्चकृम / गुणयांचकृम / गुणयाम्बभूविम / गुणयांबभूविम / गुणयामासिम
गुणयाञ्चकृमहे / गुणयांचकृमहे / गुणयाम्बभूविम / गुणयांबभूविम / गुणयामासिम
गुणयाञ्चकृमहे / गुणयांचकृमहे / गुणयाम्बभूविमहे / गुणयांबभूविमहे / गुणयामासिमहे
गुणयितास्मः
गुणयितास्महे
गुणितास्महे / गुणयितास्महे
गुणयिष्यामः
गुणयिष्यामहे
गुणिष्यामहे / गुणयिष्यामहे
गुणयाम
गुणयामहै
गुण्यामहै
अगुणयाम
अगुणयामहि
अगुण्यामहि
गुणयेम
गुणयेमहि
गुण्येमहि
गुण्यास्म
गुणयिषीमहि
गुणिषीमहि / गुणयिषीमहि
अजुगुणाम
अजुगुणामहि
अगुणिष्महि / अगुणयिष्महि
अगुणयिष्याम
अगुणयिष्यामहि
अगुणिष्यामहि / अगुणयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
गुणयाञ्चकार / गुणयांचकार / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चक्रे / गुणयांचक्रे / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चक्रे / गुणयांचक्रे / गुणयाम्बभूवे / गुणयांबभूवे / गुणयामाहे
गुणिता / गुणयिता
गुणिष्यते / गुणयिष्यते
गुणयतात् / गुणयताद् / गुणयतु
अगुणयत् / अगुणयद्
गुणयेत् / गुणयेद्
गुण्यात् / गुण्याद्
गुणिषीष्ट / गुणयिषीष्ट
अजुगुणत् / अजुगुणद्
अगुणयिष्यत् / अगुणयिष्यद्
अगुणिष्यत / अगुणयिष्यत
प्रथमा  द्विवचनम्
गुणयाञ्चक्रतुः / गुणयांचक्रतुः / गुणयाम्बभूवतुः / गुणयांबभूवतुः / गुणयामासतुः
गुणयाञ्चक्राते / गुणयांचक्राते / गुणयाम्बभूवतुः / गुणयांबभूवतुः / गुणयामासतुः
गुणयाञ्चक्राते / गुणयांचक्राते / गुणयाम्बभूवाते / गुणयांबभूवाते / गुणयामासाते
गुणितारौ / गुणयितारौ
गुणिष्येते / गुणयिष्येते
गुणिषीयास्ताम् / गुणयिषीयास्ताम्
अगुणिषाताम् / अगुणयिषाताम्
अगुणयिष्यताम्
अगुणयिष्येताम्
अगुणिष्येताम् / अगुणयिष्येताम्
प्रथमा  बहुवचनम्
गुणयाञ्चक्रुः / गुणयांचक्रुः / गुणयाम्बभूवुः / गुणयांबभूवुः / गुणयामासुः
गुणयाञ्चक्रिरे / गुणयांचक्रिरे / गुणयाम्बभूवुः / गुणयांबभूवुः / गुणयामासुः
गुणयाञ्चक्रिरे / गुणयांचक्रिरे / गुणयाम्बभूविरे / गुणयांबभूविरे / गुणयामासिरे
गुणितारः / गुणयितारः
गुणिष्यन्ते / गुणयिष्यन्ते
गुणिषीरन् / गुणयिषीरन्
अगुणिषत / अगुणयिषत
अगुणिष्यन्त / अगुणयिष्यन्त
मध्यम पुरुषः  एकवचनम्
गुणयाञ्चकर्थ / गुणयांचकर्थ / गुणयाम्बभूविथ / गुणयांबभूविथ / गुणयामासिथ
गुणयाञ्चकृषे / गुणयांचकृषे / गुणयाम्बभूविथ / गुणयांबभूविथ / गुणयामासिथ
गुणयाञ्चकृषे / गुणयांचकृषे / गुणयाम्बभूविषे / गुणयांबभूविषे / गुणयामासिषे
गुणितासे / गुणयितासे
गुणिष्यसे / गुणयिष्यसे
गुणयतात् / गुणयताद् / गुणय
गुणिषीष्ठाः / गुणयिषीष्ठाः
अगुणिष्ठाः / अगुणयिष्ठाः
अगुणिष्यथाः / अगुणयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
गुणयाञ्चक्रथुः / गुणयांचक्रथुः / गुणयाम्बभूवथुः / गुणयांबभूवथुः / गुणयामासथुः
गुणयाञ्चक्राथे / गुणयांचक्राथे / गुणयाम्बभूवथुः / गुणयांबभूवथुः / गुणयामासथुः
गुणयाञ्चक्राथे / गुणयांचक्राथे / गुणयाम्बभूवाथे / गुणयांबभूवाथे / गुणयामासाथे
गुणितासाथे / गुणयितासाथे
गुणिष्येथे / गुणयिष्येथे
गुणिषीयास्थाम् / गुणयिषीयास्थाम्
अगुणिषाथाम् / अगुणयिषाथाम्
अगुणयिष्येथाम्
अगुणिष्येथाम् / अगुणयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
गुणयाञ्चक्र / गुणयांचक्र / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चकृढ्वे / गुणयांचकृढ्वे / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चकृढ्वे / गुणयांचकृढ्वे / गुणयाम्बभूविध्वे / गुणयांबभूविध्वे / गुणयाम्बभूविढ्वे / गुणयांबभूविढ्वे / गुणयामासिध्वे
गुणिताध्वे / गुणयिताध्वे
गुणिष्यध्वे / गुणयिष्यध्वे
गुणयिषीढ्वम् / गुणयिषीध्वम्
गुणिषीध्वम् / गुणयिषीढ्वम् / गुणयिषीध्वम्
अगुणिढ्वम् / अगुणयिढ्वम् / अगुणयिध्वम्
अगुणयिष्यध्वम्
अगुणिष्यध्वम् / अगुणयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गुणयाञ्चकर / गुणयांचकर / गुणयाञ्चकार / गुणयांचकार / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चक्रे / गुणयांचक्रे / गुणयाम्बभूव / गुणयांबभूव / गुणयामास
गुणयाञ्चक्रे / गुणयांचक्रे / गुणयाम्बभूवे / गुणयांबभूवे / गुणयामाहे
गुणिताहे / गुणयिताहे
गुणिष्ये / गुणयिष्ये
गुणिषीय / गुणयिषीय
अगुणिषि / अगुणयिषि
अगुणिष्ये / अगुणयिष्ये
उत्तम पुरुषः  द्विवचनम्
गुणयाञ्चकृव / गुणयांचकृव / गुणयाम्बभूविव / गुणयांबभूविव / गुणयामासिव
गुणयाञ्चकृवहे / गुणयांचकृवहे / गुणयाम्बभूविव / गुणयांबभूविव / गुणयामासिव
गुणयाञ्चकृवहे / गुणयांचकृवहे / गुणयाम्बभूविवहे / गुणयांबभूविवहे / गुणयामासिवहे
गुणितास्वहे / गुणयितास्वहे
गुणिष्यावहे / गुणयिष्यावहे
गुणिषीवहि / गुणयिषीवहि
अगुणिष्वहि / अगुणयिष्वहि
अगुणयिष्यावहि
अगुणिष्यावहि / अगुणयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
गुणयाञ्चकृम / गुणयांचकृम / गुणयाम्बभूविम / गुणयांबभूविम / गुणयामासिम
गुणयाञ्चकृमहे / गुणयांचकृमहे / गुणयाम्बभूविम / गुणयांबभूविम / गुणयामासिम
गुणयाञ्चकृमहे / गुणयांचकृमहे / गुणयाम्बभूविमहे / गुणयांबभूविमहे / गुणयामासिमहे
गुणितास्महे / गुणयितास्महे
गुणिष्यामहे / गुणयिष्यामहे
गुणिषीमहि / गुणयिषीमहि
अगुणिष्महि / अगुणयिष्महि
अगुणयिष्यामहि
अगुणिष्यामहि / अगुणयिष्यामहि