गा - गाङ् - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गाते
गीयते
जगे
जगे
गाता
गायिता / गाता
गास्यते
गायिष्यते / गास्यते
गाताम्
गीयताम्
अगात
अगीयत
गेत
गीयेत
गासीष्ट
गायिषीष्ट / गासीष्ट
अगास्त
अगायि
अगास्यत
अगायिष्यत / अगास्यत
प्रथम  द्विवचनम्
गाते
गीयेते
जगाते
जगाते
गातारौ
गायितारौ / गातारौ
गास्येते
गायिष्येते / गास्येते
गाताम्
गीयेताम्
अगाताम्
अगीयेताम्
गेयाताम्
गीयेयाताम्
गासीयास्ताम्
गायिषीयास्ताम् / गासीयास्ताम्
अगासाताम्
अगायिषाताम् / अगासाताम्
अगास्येताम्
अगायिष्येताम् / अगास्येताम्
प्रथम  बहुवचनम्
गाते
गीयन्ते
जगिरे
जगिरे
गातारः
गायितारः / गातारः
गास्यन्ते
गायिष्यन्ते / गास्यन्ते
गाताम्
गीयन्ताम्
अगात
अगीयन्त
गेरन्
गीयेरन्
गासीरन्
गायिषीरन् / गासीरन्
अगासत
अगायिषत / अगासत
अगास्यन्त
अगायिष्यन्त / अगास्यन्त
मध्यम  एकवचनम्
गासे
गीयसे
जगिषे
जगिषे
गातासे
गायितासे / गातासे
गास्यसे
गायिष्यसे / गास्यसे
गास्व
गीयस्व
अगाथाः
अगीयथाः
गेथाः
गीयेथाः
गासीष्ठाः
गायिषीष्ठाः / गासीष्ठाः
अगास्थाः
अगायिष्ठाः / अगास्थाः
अगास्यथाः
अगायिष्यथाः / अगास्यथाः
मध्यम  द्विवचनम्
गाथे
गीयेथे
जगाथे
जगाथे
गातासाथे
गायितासाथे / गातासाथे
गास्येथे
गायिष्येथे / गास्येथे
गाथाम्
गीयेथाम्
अगाथाम्
अगीयेथाम्
गेयाथाम्
गीयेयाथाम्
गासीयास्थाम्
गायिषीयास्थाम् / गासीयास्थाम्
अगासाथाम्
अगायिषाथाम् / अगासाथाम्
अगास्येथाम्
अगायिष्येथाम् / अगास्येथाम्
मध्यम  बहुवचनम्
गाध्वे
गीयध्वे
जगिध्वे
जगिध्वे
गाताध्वे
गायिताध्वे / गाताध्वे
गास्यध्वे
गायिष्यध्वे / गास्यध्वे
गाध्वम्
गीयध्वम्
अगाध्वम्
अगीयध्वम्
गेध्वम्
गीयेध्वम्
गासीध्वम्
गायिषीढ्वम् / गायिषीध्वम् / गासीध्वम्
अगाध्वम्
अगायिढ्वम् / अगायिध्वम् / अगाध्वम्
अगास्यध्वम्
अगायिष्यध्वम् / अगास्यध्वम्
उत्तम  एकवचनम्
गै
गीये
जगे
जगे
गाताहे
गायिताहे / गाताहे
गास्ये
गायिष्ये / गास्ये
गै
गीयै
अगे
अगीये
गेय
गीयेय
गासीय
गायिषीय / गासीय
अगासि
अगायिषि / अगासि
अगास्ये
अगायिष्ये / अगास्ये
उत्तम  द्विवचनम्
गावहे
गीयावहे
जगिवहे
जगिवहे
गातास्वहे
गायितास्वहे / गातास्वहे
गास्यावहे
गायिष्यावहे / गास्यावहे
गावहै
गीयावहै
अगावहि
अगीयावहि
गेवहि
गीयेवहि
गासीवहि
गायिषीवहि / गासीवहि
अगास्वहि
अगायिष्वहि / अगास्वहि
अगास्यावहि
अगायिष्यावहि / अगास्यावहि
उत्तम  बहुवचनम्
गामहे
गीयामहे
जगिमहे
जगिमहे
गातास्महे
गायितास्महे / गातास्महे
गास्यामहे
गायिष्यामहे / गास्यामहे
गामहै
गीयामहै
अगामहि
अगीयामहि
गेमहि
गीयेमहि
गासीमहि
गायिषीमहि / गासीमहि
अगास्महि
अगायिष्महि / अगास्महि
अगास्यामहि
अगायिष्यामहि / अगास्यामहि
प्रथम पुरुषः  एकवचनम्
गायिष्यते / गास्यते
गायिषीष्ट / गासीष्ट
अगायिष्यत / अगास्यत
प्रथमा  द्विवचनम्
गायितारौ / गातारौ
गायिष्येते / गास्येते
गायिषीयास्ताम् / गासीयास्ताम्
अगायिषाताम् / अगासाताम्
अगायिष्येताम् / अगास्येताम्
प्रथमा  बहुवचनम्
गायितारः / गातारः
गायिष्यन्ते / गास्यन्ते
गायिषीरन् / गासीरन्
अगायिषत / अगासत
अगायिष्यन्त / अगास्यन्त
मध्यम पुरुषः  एकवचनम्
गायितासे / गातासे
गायिष्यसे / गास्यसे
गायिषीष्ठाः / गासीष्ठाः
अगायिष्ठाः / अगास्थाः
अगायिष्यथाः / अगास्यथाः
मध्यम पुरुषः  द्विवचनम्
गायितासाथे / गातासाथे
गायिष्येथे / गास्येथे
गायिषीयास्थाम् / गासीयास्थाम्
अगायिषाथाम् / अगासाथाम्
अगायिष्येथाम् / अगास्येथाम्
मध्यम पुरुषः  बहुवचनम्
गायिताध्वे / गाताध्वे
गायिष्यध्वे / गास्यध्वे
गायिषीढ्वम् / गायिषीध्वम् / गासीध्वम्
अगायिढ्वम् / अगायिध्वम् / अगाध्वम्
अगायिष्यध्वम् / अगास्यध्वम्
उत्तम पुरुषः  एकवचनम्
गायिताहे / गाताहे
गायिष्ये / गास्ये
अगायिषि / अगासि
अगायिष्ये / अगास्ये
उत्तम पुरुषः  द्विवचनम्
गायितास्वहे / गातास्वहे
गायिष्यावहे / गास्यावहे
गायिषीवहि / गासीवहि
अगायिष्वहि / अगास्वहि
अगायिष्यावहि / अगास्यावहि
उत्तम पुरुषः  बहुवचनम्
गायितास्महे / गातास्महे
गायिष्यामहे / गास्यामहे
गायिषीमहि / गासीमहि
अगायिष्महि / अगास्महि
अगायिष्यामहि / अगास्यामहि