गाह् - गाहूँ - विलोडने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गाहते
गाह्यते
जगाहे
जगाहे
गाहिता / गाढा
गाहिता / गाढा
गाहिष्यते / घाक्ष्यते
गाहिष्यते / घाक्ष्यते
गाहताम्
गाह्यताम्
अगाहत
अगाह्यत
गाहेत
गाह्येत
गाहिषीष्ट / घाक्षीष्ट
गाहिषीष्ट / घाक्षीष्ट
अगाहिष्ट / अगाढ
अगाहि
अगाहिष्यत / अघाक्ष्यत
अगाहिष्यत / अघाक्ष्यत
प्रथम  द्विवचनम्
गाहेते
गाह्येते
जगाहाते
जगाहाते
गाहितारौ / गाढारौ
गाहितारौ / गाढारौ
गाहिष्येते / घाक्ष्येते
गाहिष्येते / घाक्ष्येते
गाहेताम्
गाह्येताम्
अगाहेताम्
अगाह्येताम्
गाहेयाताम्
गाह्येयाताम्
गाहिषीयास्ताम् / घाक्षीयास्ताम्
गाहिषीयास्ताम् / घाक्षीयास्ताम्
अगाहिषाताम् / अघाक्षाताम्
अगाहिषाताम् / अघाक्षाताम्
अगाहिष्येताम् / अघाक्ष्येताम्
अगाहिष्येताम् / अघाक्ष्येताम्
प्रथम  बहुवचनम्
गाहन्ते
गाह्यन्ते
जगाहिरे
जगाहिरे
गाहितारः / गाढारः
गाहितारः / गाढारः
गाहिष्यन्ते / घाक्ष्यन्ते
गाहिष्यन्ते / घाक्ष्यन्ते
गाहन्ताम्
गाह्यन्ताम्
अगाहन्त
अगाह्यन्त
गाहेरन्
गाह्येरन्
गाहिषीरन् / घाक्षीरन्
गाहिषीरन् / घाक्षीरन्
अगाहिषत / अघाक्षत
अगाहिषत / अघाक्षत
अगाहिष्यन्त / अघाक्ष्यन्त
अगाहिष्यन्त / अघाक्ष्यन्त
मध्यम  एकवचनम्
गाहसे
गाह्यसे
जगाहिषे / जघाक्षे
जगाहिषे / जघाक्षे
गाहितासे / गाढासे
गाहितासे / गाढासे
गाहिष्यसे / घाक्ष्यसे
गाहिष्यसे / घाक्ष्यसे
गाहस्व
गाह्यस्व
अगाहथाः
अगाह्यथाः
गाहेथाः
गाह्येथाः
गाहिषीष्ठाः / घाक्षीष्ठाः
गाहिषीष्ठाः / घाक्षीष्ठाः
अगाहिष्ठाः / अगाढाः
अगाहिष्ठाः / अगाढाः
अगाहिष्यथाः / अघाक्ष्यथाः
अगाहिष्यथाः / अघाक्ष्यथाः
मध्यम  द्विवचनम्
गाहेथे
गाह्येथे
जगाहाथे
जगाहाथे
गाहितासाथे / गाढासाथे
गाहितासाथे / गाढासाथे
गाहिष्येथे / घाक्ष्येथे
गाहिष्येथे / घाक्ष्येथे
गाहेथाम्
गाह्येथाम्
अगाहेथाम्
अगाह्येथाम्
गाहेयाथाम्
गाह्येयाथाम्
गाहिषीयास्थाम् / घाक्षीयास्थाम्
गाहिषीयास्थाम् / घाक्षीयास्थाम्
अगाहिषाथाम् / अघाक्षाथाम्
अगाहिषाथाम् / अघाक्षाथाम्
अगाहिष्येथाम् / अघाक्ष्येथाम्
अगाहिष्येथाम् / अघाक्ष्येथाम्
मध्यम  बहुवचनम्
गाहध्वे
गाह्यध्वे
जगाहिढ्वे / जगाहिध्वे / जघाढ्वे
जगाहिढ्वे / जगाहिध्वे / जघाढ्वे
गाहिताध्वे / गाढाध्वे
गाहिताध्वे / गाढाध्वे
गाहिष्यध्वे / घाक्ष्यध्वे
गाहिष्यध्वे / घाक्ष्यध्वे
गाहध्वम्
गाह्यध्वम्
अगाहध्वम्
अगाह्यध्वम्
गाहेध्वम्
गाह्येध्वम्
गाहिषीढ्वम् / गाहिषीध्वम् / घाक्षीध्वम्
गाहिषीढ्वम् / गाहिषीध्वम् / घाक्षीध्वम्
अगाहिढ्वम् / अगाहिध्वम् / अघाढ्वम्
अगाहिढ्वम् / अगाहिध्वम् / अघाढ्वम्
अगाहिष्यध्वम् / अघाक्ष्यध्वम्
अगाहिष्यध्वम् / अघाक्ष्यध्वम्
उत्तम  एकवचनम्
गाहे
गाह्ये
जगाहे
जगाहे
गाहिताहे / गाढाहे
गाहिताहे / गाढाहे
गाहिष्ये / घाक्ष्ये
गाहिष्ये / घाक्ष्ये
गाहै
गाह्यै
अगाहे
अगाह्ये
गाहेय
गाह्येय
गाहिषीय / घाक्षीय
गाहिषीय / घाक्षीय
अगाहिषि / अघाक्षि
अगाहिषि / अघाक्षि
अगाहिष्ये / अघाक्ष्ये
अगाहिष्ये / अघाक्ष्ये
उत्तम  द्विवचनम्
गाहावहे
गाह्यावहे
जगाहिवहे / जगाह्वहे
जगाहिवहे / जगाह्वहे
गाहितास्वहे / गाढास्वहे
गाहितास्वहे / गाढास्वहे
गाहिष्यावहे / घाक्ष्यावहे
गाहिष्यावहे / घाक्ष्यावहे
गाहावहै
गाह्यावहै
अगाहावहि
अगाह्यावहि
गाहेवहि
गाह्येवहि
गाहिषीवहि / घाक्षीवहि
गाहिषीवहि / घाक्षीवहि
अगाहिष्वहि / अघाक्ष्वहि
अगाहिष्वहि / अघाक्ष्वहि
अगाहिष्यावहि / अघाक्ष्यावहि
अगाहिष्यावहि / अघाक्ष्यावहि
उत्तम  बहुवचनम्
गाहामहे
गाह्यामहे
जगाहिमहे / जगाह्महे
जगाहिमहे / जगाह्महे
गाहितास्महे / गाढास्महे
गाहितास्महे / गाढास्महे
गाहिष्यामहे / घाक्ष्यामहे
गाहिष्यामहे / घाक्ष्यामहे
गाहामहै
गाह्यामहै
अगाहामहि
अगाह्यामहि
गाहेमहि
गाह्येमहि
गाहिषीमहि / घाक्षीमहि
गाहिषीमहि / घाक्षीमहि
अगाहिष्महि / अघाक्ष्महि
अगाहिष्महि / अघाक्ष्महि
अगाहिष्यामहि / अघाक्ष्यामहि
अगाहिष्यामहि / अघाक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
गाहिष्यते / घाक्ष्यते
गाहिष्यते / घाक्ष्यते
गाहिषीष्ट / घाक्षीष्ट
गाहिषीष्ट / घाक्षीष्ट
अगाहिष्ट / अगाढ
अगाहिष्यत / अघाक्ष्यत
अगाहिष्यत / अघाक्ष्यत
प्रथमा  द्विवचनम्
गाहितारौ / गाढारौ
गाहितारौ / गाढारौ
गाहिष्येते / घाक्ष्येते
गाहिष्येते / घाक्ष्येते
गाहिषीयास्ताम् / घाक्षीयास्ताम्
गाहिषीयास्ताम् / घाक्षीयास्ताम्
अगाहिषाताम् / अघाक्षाताम्
अगाहिषाताम् / अघाक्षाताम्
अगाहिष्येताम् / अघाक्ष्येताम्
अगाहिष्येताम् / अघाक्ष्येताम्
प्रथमा  बहुवचनम्
गाहितारः / गाढारः
गाहितारः / गाढारः
गाहिष्यन्ते / घाक्ष्यन्ते
गाहिष्यन्ते / घाक्ष्यन्ते
गाहिषीरन् / घाक्षीरन्
गाहिषीरन् / घाक्षीरन्
अगाहिषत / अघाक्षत
अगाहिषत / अघाक्षत
अगाहिष्यन्त / अघाक्ष्यन्त
अगाहिष्यन्त / अघाक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
जगाहिषे / जघाक्षे
जगाहिषे / जघाक्षे
गाहितासे / गाढासे
गाहितासे / गाढासे
गाहिष्यसे / घाक्ष्यसे
गाहिष्यसे / घाक्ष्यसे
गाहिषीष्ठाः / घाक्षीष्ठाः
गाहिषीष्ठाः / घाक्षीष्ठाः
अगाहिष्ठाः / अगाढाः
अगाहिष्ठाः / अगाढाः
अगाहिष्यथाः / अघाक्ष्यथाः
अगाहिष्यथाः / अघाक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
गाहितासाथे / गाढासाथे
गाहितासाथे / गाढासाथे
गाहिष्येथे / घाक्ष्येथे
गाहिष्येथे / घाक्ष्येथे
गाहिषीयास्थाम् / घाक्षीयास्थाम्
गाहिषीयास्थाम् / घाक्षीयास्थाम्
अगाहिषाथाम् / अघाक्षाथाम्
अगाहिषाथाम् / अघाक्षाथाम्
अगाहिष्येथाम् / अघाक्ष्येथाम्
अगाहिष्येथाम् / अघाक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
जगाहिढ्वे / जगाहिध्वे / जघाढ्वे
जगाहिढ्वे / जगाहिध्वे / जघाढ्वे
गाहिताध्वे / गाढाध्वे
गाहिताध्वे / गाढाध्वे
गाहिष्यध्वे / घाक्ष्यध्वे
गाहिष्यध्वे / घाक्ष्यध्वे
गाहिषीढ्वम् / गाहिषीध्वम् / घाक्षीध्वम्
गाहिषीढ्वम् / गाहिषीध्वम् / घाक्षीध्वम्
अगाहिढ्वम् / अगाहिध्वम् / अघाढ्वम्
अगाहिढ्वम् / अगाहिध्वम् / अघाढ्वम्
अगाहिष्यध्वम् / अघाक्ष्यध्वम्
अगाहिष्यध्वम् / अघाक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
गाहिताहे / गाढाहे
गाहिताहे / गाढाहे
गाहिष्ये / घाक्ष्ये
गाहिष्ये / घाक्ष्ये
अगाहिषि / अघाक्षि
अगाहिषि / अघाक्षि
अगाहिष्ये / अघाक्ष्ये
अगाहिष्ये / अघाक्ष्ये
उत्तम पुरुषः  द्विवचनम्
जगाहिवहे / जगाह्वहे
जगाहिवहे / जगाह्वहे
गाहितास्वहे / गाढास्वहे
गाहितास्वहे / गाढास्वहे
गाहिष्यावहे / घाक्ष्यावहे
गाहिष्यावहे / घाक्ष्यावहे
गाहिषीवहि / घाक्षीवहि
गाहिषीवहि / घाक्षीवहि
अगाहिष्वहि / अघाक्ष्वहि
अगाहिष्वहि / अघाक्ष्वहि
अगाहिष्यावहि / अघाक्ष्यावहि
अगाहिष्यावहि / अघाक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
जगाहिमहे / जगाह्महे
जगाहिमहे / जगाह्महे
गाहितास्महे / गाढास्महे
गाहितास्महे / गाढास्महे
गाहिष्यामहे / घाक्ष्यामहे
गाहिष्यामहे / घाक्ष्यामहे
गाहिषीमहि / घाक्षीमहि
गाहिषीमहि / घाक्षीमहि
अगाहिष्महि / अघाक्ष्महि
अगाहिष्महि / अघाक्ष्महि
अगाहिष्यामहि / अघाक्ष्यामहि
अगाहिष्यामहि / अघाक्ष्यामहि