गाध् - गाधृँ - प्रतिष्ठालिप्सयोर्ग्रन्थे च भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृङ् लकारः


 
प्रथम  एकवचनम्
अगाधिष्यत
अगाधिष्यत
अगाधयिष्यत् / अगाधयिष्यद्
अगाधयिष्यत
अगाधिष्यत / अगाधयिष्यत
अजिगाधिषिष्यत
अजिगाधिषिष्यत
अजागाधिष्यत
अजागाधिष्यत
अजागाधिष्यत् / अजागाधिष्यद्
अजागाधिष्यत
प्रथम  द्विवचनम्
अगाधिष्येताम्
अगाधिष्येताम्
अगाधयिष्यताम्
अगाधयिष्येताम्
अगाधिष्येताम् / अगाधयिष्येताम्
अजिगाधिषिष्येताम्
अजिगाधिषिष्येताम्
अजागाधिष्येताम्
अजागाधिष्येताम्
अजागाधिष्यताम्
अजागाधिष्येताम्
प्रथम  बहुवचनम्
अगाधिष्यन्त
अगाधिष्यन्त
अगाधयिष्यन्
अगाधयिष्यन्त
अगाधिष्यन्त / अगाधयिष्यन्त
अजिगाधिषिष्यन्त
अजिगाधिषिष्यन्त
अजागाधिष्यन्त
अजागाधिष्यन्त
अजागाधिष्यन्
अजागाधिष्यन्त
मध्यम  एकवचनम्
अगाधिष्यथाः
अगाधिष्यथाः
अगाधयिष्यः
अगाधयिष्यथाः
अगाधिष्यथाः / अगाधयिष्यथाः
अजिगाधिषिष्यथाः
अजिगाधिषिष्यथाः
अजागाधिष्यथाः
अजागाधिष्यथाः
अजागाधिष्यः
अजागाधिष्यथाः
मध्यम  द्विवचनम्
अगाधिष्येथाम्
अगाधिष्येथाम्
अगाधयिष्यतम्
अगाधयिष्येथाम्
अगाधिष्येथाम् / अगाधयिष्येथाम्
अजिगाधिषिष्येथाम्
अजिगाधिषिष्येथाम्
अजागाधिष्येथाम्
अजागाधिष्येथाम्
अजागाधिष्यतम्
अजागाधिष्येथाम्
मध्यम  बहुवचनम्
अगाधिष्यध्वम्
अगाधिष्यध्वम्
अगाधयिष्यत
अगाधयिष्यध्वम्
अगाधिष्यध्वम् / अगाधयिष्यध्वम्
अजिगाधिषिष्यध्वम्
अजिगाधिषिष्यध्वम्
अजागाधिष्यध्वम्
अजागाधिष्यध्वम्
अजागाधिष्यत
अजागाधिष्यध्वम्
उत्तम  एकवचनम्
अगाधिष्ये
अगाधिष्ये
अगाधयिष्यम्
अगाधयिष्ये
अगाधिष्ये / अगाधयिष्ये
अजिगाधिषिष्ये
अजिगाधिषिष्ये
अजागाधिष्ये
अजागाधिष्ये
अजागाधिष्यम्
अजागाधिष्ये
उत्तम  द्विवचनम्
अगाधिष्यावहि
अगाधिष्यावहि
अगाधयिष्याव
अगाधयिष्यावहि
अगाधिष्यावहि / अगाधयिष्यावहि
अजिगाधिषिष्यावहि
अजिगाधिषिष्यावहि
अजागाधिष्यावहि
अजागाधिष्यावहि
अजागाधिष्याव
अजागाधिष्यावहि
उत्तम  बहुवचनम्
अगाधिष्यामहि
अगाधिष्यामहि
अगाधयिष्याम
अगाधयिष्यामहि
अगाधिष्यामहि / अगाधयिष्यामहि
अजिगाधिषिष्यामहि
अजिगाधिषिष्यामहि
अजागाधिष्यामहि
अजागाधिष्यामहि
अजागाधिष्याम
अजागाधिष्यामहि
प्रथम पुरुषः  एकवचनम्
अगाधयिष्यत् / अगाधयिष्यद्
अगाधिष्यत / अगाधयिष्यत
अजागाधिष्यत् / अजागाधिष्यद्
प्रथमा  द्विवचनम्
अगाधिष्येताम्
अगाधिष्येताम्
अगाधिष्येताम् / अगाधयिष्येताम्
अजिगाधिषिष्येताम्
अजिगाधिषिष्येताम्
प्रथमा  बहुवचनम्
अगाधिष्यन्त / अगाधयिष्यन्त
मध्यम पुरुषः  एकवचनम्
अगाधिष्यथाः / अगाधयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अगाधिष्येथाम्
अगाधिष्येथाम्
अगाधिष्येथाम् / अगाधयिष्येथाम्
अजिगाधिषिष्येथाम्
अजिगाधिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अगाधिष्यध्वम्
अगाधिष्यध्वम्
अगाधिष्यध्वम् / अगाधयिष्यध्वम्
अजिगाधिषिष्यध्वम्
अजिगाधिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अगाधिष्ये / अगाधयिष्ये
उत्तम पुरुषः  द्विवचनम्
अगाधिष्यावहि / अगाधयिष्यावहि
अजिगाधिषिष्यावहि
अजिगाधिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अगाधिष्यामहि / अगाधयिष्यामहि
अजिगाधिषिष्यामहि
अजिगाधिषिष्यामहि