गाध् - गाधृँ - प्रतिष्ठालिप्सयोर्ग्रन्थे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
गाध्यते
जगाधे
गाधिता
गाधिष्यते
गाध्यताम्
अगाध्यत
गाध्येत
गाधिषीष्ट
अगाधि
अगाधिष्यत
प्रथम  द्विवचनम्
गाध्येते
जगाधाते
गाधितारौ
गाधिष्येते
गाध्येताम्
अगाध्येताम्
गाध्येयाताम्
गाधिषीयास्ताम्
अगाधिषाताम्
अगाधिष्येताम्
प्रथम  बहुवचनम्
गाध्यन्ते
जगाधिरे
गाधितारः
गाधिष्यन्ते
गाध्यन्ताम्
अगाध्यन्त
गाध्येरन्
गाधिषीरन्
अगाधिषत
अगाधिष्यन्त
मध्यम  एकवचनम्
गाध्यसे
जगाधिषे
गाधितासे
गाधिष्यसे
गाध्यस्व
अगाध्यथाः
गाध्येथाः
गाधिषीष्ठाः
अगाधिष्ठाः
अगाधिष्यथाः
मध्यम  द्विवचनम्
गाध्येथे
जगाधाथे
गाधितासाथे
गाधिष्येथे
गाध्येथाम्
अगाध्येथाम्
गाध्येयाथाम्
गाधिषीयास्थाम्
अगाधिषाथाम्
अगाधिष्येथाम्
मध्यम  बहुवचनम्
गाध्यध्वे
जगाधिध्वे
गाधिताध्वे
गाधिष्यध्वे
गाध्यध्वम्
अगाध्यध्वम्
गाध्येध्वम्
गाधिषीध्वम्
अगाधिढ्वम्
अगाधिष्यध्वम्
उत्तम  एकवचनम्
गाध्ये
जगाधे
गाधिताहे
गाधिष्ये
गाध्यै
अगाध्ये
गाध्येय
गाधिषीय
अगाधिषि
अगाधिष्ये
उत्तम  द्विवचनम्
गाध्यावहे
जगाधिवहे
गाधितास्वहे
गाधिष्यावहे
गाध्यावहै
अगाध्यावहि
गाध्येवहि
गाधिषीवहि
अगाधिष्वहि
अगाधिष्यावहि
उत्तम  बहुवचनम्
गाध्यामहे
जगाधिमहे
गाधितास्महे
गाधिष्यामहे
गाध्यामहै
अगाध्यामहि
गाध्येमहि
गाधिषीमहि
अगाधिष्महि
अगाधिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अगाधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अगाधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अगाधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्