गाध् - गाधृँ प्रतिष्ठालिप्सयोर्ग्रन्थे च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अगाधत
अरुन्ध / अरुन्द्ध
ऐन्ध / ऐन्द्ध
प्रथम पुरुषः  द्विवचनम्
अगाधेताम्
अरुन्धाताम्
ऐन्धाताम्
प्रथम पुरुषः  बहुवचनम्
अगाधन्त
अरुन्धत
ऐन्धत
मध्यम पुरुषः  एकवचनम्
अगाधथाः
अरुन्धाः / अरुन्द्धाः
ऐन्धाः / ऐन्द्धाः
मध्यम पुरुषः  द्विवचनम्
अगाधेथाम्
अरुन्धाथाम्
ऐन्धाथाम्
मध्यम पुरुषः  बहुवचनम्
अगाधध्वम्
अरुन्ध्वम् / अरुन्द्ध्वम्
ऐन्ध्वम् / ऐन्द्ध्वम्
उत्तम पुरुषः  एकवचनम्
अगाधे
अरुन्धि
ऐन्धि
उत्तम पुरुषः  द्विवचनम्
अगाधावहि
अरुन्ध्वहि
ऐन्ध्वहि
उत्तम पुरुषः  बहुवचनम्
अगाधामहि
अरुन्ध्महि
ऐन्ध्महि
प्रथम पुरुषः  एकवचनम्
अरुन्ध / अरुन्द्ध
ऐन्ध / ऐन्द्ध
प्रथम पुरुषः  द्विवचनम्
अरुन्धाताम्
ऐन्धाताम्
प्रथम पुरुषः  बहुवचनम्
अरुन्धत
मध्यम पुरुषः  एकवचनम्
अरुन्धाः / अरुन्द्धाः
ऐन्धाः / ऐन्द्धाः
मध्यम पुरुषः  द्विवचनम्
अरुन्धाथाम्
ऐन्धाथाम्
मध्यम पुरुषः  बहुवचनम्
अरुन्ध्वम् / अरुन्द्ध्वम्
ऐन्ध्वम् / ऐन्द्ध्वम्
उत्तम पुरुषः  एकवचनम्
अरुन्धि
उत्तम पुरुषः  द्विवचनम्
अरुन्ध्वहि
ऐन्ध्वहि
उत्तम पुरुषः  बहुवचनम्
अरुन्ध्महि
ऐन्ध्महि