गद - गद देवशब्दे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गदयतात् / गदयताद् / गदयतु
प्रथम पुरुषः  द्विवचनम्
गदयताम्
प्रथम पुरुषः  बहुवचनम्
गदयन्तु
मध्यम पुरुषः  एकवचनम्
गदयतात् / गदयताद् / गदय
मध्यम पुरुषः  द्विवचनम्
गदयतम्
मध्यम पुरुषः  बहुवचनम्
गदयत
उत्तम पुरुषः  एकवचनम्
गदयानि
उत्तम पुरुषः  द्विवचनम्
गदयाव
उत्तम पुरुषः  बहुवचनम्
गदयाम
प्रथम पुरुषः  एकवचनम्
गदयतात् / गदयताद् / गदयतु
प्रथम पुरुषः  द्विवचनम्
गदयताम्
प्रथम पुरुषः  बहुवचनम्
गदयन्तु
मध्यम पुरुषः  एकवचनम्
गदयतात् / गदयताद् / गदय
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्