गद - गद देवशब्दे चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
गदयिता
प्रथम पुरुषः  द्विवचनम्
गदयितारौ
प्रथम पुरुषः  बहुवचनम्
गदयितारः
मध्यम पुरुषः  एकवचनम्
गदयितासि
मध्यम पुरुषः  द्विवचनम्
गदयितास्थः
मध्यम पुरुषः  बहुवचनम्
गदयितास्थ
उत्तम पुरुषः  एकवचनम्
गदयितास्मि
उत्तम पुरुषः  द्विवचनम्
गदयितास्वः
उत्तम पुरुषः  बहुवचनम्
गदयितास्मः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
गदयितारौ
प्रथम पुरुषः  बहुवचनम्
गदयितारः
मध्यम पुरुषः  एकवचनम्
गदयितासि
मध्यम पुरुषः  द्विवचनम्
गदयितास्थः
मध्यम पुरुषः  बहुवचनम्
गदयितास्थ
उत्तम पुरुषः  एकवचनम्
गदयितास्मि
उत्तम पुरुषः  द्विवचनम्
गदयितास्वः
उत्तम पुरुषः  बहुवचनम्
गदयितास्मः