गण्ड् - गडिँ - वदनैकदेशे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
गण्डतात् / गण्डताद् / गण्डतु
गण्ड्यताम्
गण्डयतात् / गण्डयताद् / गण्डयतु
गण्डयताम्
गण्ड्यताम्
जिगण्डिषतात् / जिगण्डिषताद् / जिगण्डिषतु
जिगण्डिष्यताम्
जागण्ड्यताम्
जागण्ड्यताम्
जागण्टात् / जागण्ट्टात् / जागण्टाद् / जागण्ट्टाद् / जागण्डीतु / जागण्टु / जागण्ट्टु
जागण्ड्यताम्
प्रथम  द्विवचनम्
गण्डताम्
गण्ड्येताम्
गण्डयताम्
गण्डयेताम्
गण्ड्येताम्
जिगण्डिषताम्
जिगण्डिष्येताम्
जागण्ड्येताम्
जागण्ड्येताम्
जागण्टाम् / जागण्ट्टाम्
जागण्ड्येताम्
प्रथम  बहुवचनम्
गण्डन्तु
गण्ड्यन्ताम्
गण्डयन्तु
गण्डयन्ताम्
गण्ड्यन्ताम्
जिगण्डिषन्तु
जिगण्डिष्यन्ताम्
जागण्ड्यन्ताम्
जागण्ड्यन्ताम्
जागण्डतु
जागण्ड्यन्ताम्
मध्यम  एकवचनम्
गण्डतात् / गण्डताद् / गण्ड
गण्ड्यस्व
गण्डयतात् / गण्डयताद् / गण्डय
गण्डयस्व
गण्ड्यस्व
जिगण्डिषतात् / जिगण्डिषताद् / जिगण्डिष
जिगण्डिष्यस्व
जागण्ड्यस्व
जागण्ड्यस्व
जागण्टात् / जागण्ट्टात् / जागण्टाद् / जागण्ट्टाद् / जागण्ढि / जागण्ड्ढि
जागण्ड्यस्व
मध्यम  द्विवचनम्
गण्डतम्
गण्ड्येथाम्
गण्डयतम्
गण्डयेथाम्
गण्ड्येथाम्
जिगण्डिषतम्
जिगण्डिष्येथाम्
जागण्ड्येथाम्
जागण्ड्येथाम्
जागण्टम् / जागण्ट्टम्
जागण्ड्येथाम्
मध्यम  बहुवचनम्
गण्डत
गण्ड्यध्वम्
गण्डयत
गण्डयध्वम्
गण्ड्यध्वम्
जिगण्डिषत
जिगण्डिष्यध्वम्
जागण्ड्यध्वम्
जागण्ड्यध्वम्
जागण्ट / जागण्ट्ट
जागण्ड्यध्वम्
उत्तम  एकवचनम्
गण्डानि
गण्ड्यै
गण्डयानि
गण्डयै
गण्ड्यै
जिगण्डिषाणि
जिगण्डिष्यै
जागण्ड्यै
जागण्ड्यै
जागण्डानि
जागण्ड्यै
उत्तम  द्विवचनम्
गण्डाव
गण्ड्यावहै
गण्डयाव
गण्डयावहै
गण्ड्यावहै
जिगण्डिषाव
जिगण्डिष्यावहै
जागण्ड्यावहै
जागण्ड्यावहै
जागण्डाव
जागण्ड्यावहै
उत्तम  बहुवचनम्
गण्डाम
गण्ड्यामहै
गण्डयाम
गण्डयामहै
गण्ड्यामहै
जिगण्डिषाम
जिगण्डिष्यामहै
जागण्ड्यामहै
जागण्ड्यामहै
जागण्डाम
जागण्ड्यामहै
प्रथम पुरुषः  एकवचनम्
गण्डतात् / गण्डताद् / गण्डतु
गण्डयतात् / गण्डयताद् / गण्डयतु
जिगण्डिषतात् / जिगण्डिषताद् / जिगण्डिषतु
जागण्टात् / जागण्ट्टात् / जागण्टाद् / जागण्ट्टाद् / जागण्डीतु / जागण्टु / जागण्ट्टु
प्रथमा  द्विवचनम्
जागण्टाम् / जागण्ट्टाम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
गण्डतात् / गण्डताद् / गण्ड
गण्डयतात् / गण्डयताद् / गण्डय
जिगण्डिषतात् / जिगण्डिषताद् / जिगण्डिष
जागण्टात् / जागण्ट्टात् / जागण्टाद् / जागण्ट्टाद् / जागण्ढि / जागण्ड्ढि
मध्यम पुरुषः  द्विवचनम्
जागण्टम् / जागण्ट्टम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्