गण्ड् - गडिँ - वदनैकदेशे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लृट् लकारः


 
प्रथम  एकवचनम्
गण्डिष्यति
गण्डिष्यते
गण्डयिष्यति
गण्डयिष्यते
गण्डिष्यते / गण्डयिष्यते
जिगण्डिषिष्यति
जिगण्डिषिष्यते
जागण्डिष्यते
जागण्डिष्यते
जागण्डिष्यति
जागण्डिष्यते
प्रथम  द्विवचनम्
गण्डिष्यतः
गण्डिष्येते
गण्डयिष्यतः
गण्डयिष्येते
गण्डिष्येते / गण्डयिष्येते
जिगण्डिषिष्यतः
जिगण्डिषिष्येते
जागण्डिष्येते
जागण्डिष्येते
जागण्डिष्यतः
जागण्डिष्येते
प्रथम  बहुवचनम्
गण्डिष्यन्ति
गण्डिष्यन्ते
गण्डयिष्यन्ति
गण्डयिष्यन्ते
गण्डिष्यन्ते / गण्डयिष्यन्ते
जिगण्डिषिष्यन्ति
जिगण्डिषिष्यन्ते
जागण्डिष्यन्ते
जागण्डिष्यन्ते
जागण्डिष्यन्ति
जागण्डिष्यन्ते
मध्यम  एकवचनम्
गण्डिष्यसि
गण्डिष्यसे
गण्डयिष्यसि
गण्डयिष्यसे
गण्डिष्यसे / गण्डयिष्यसे
जिगण्डिषिष्यसि
जिगण्डिषिष्यसे
जागण्डिष्यसे
जागण्डिष्यसे
जागण्डिष्यसि
जागण्डिष्यसे
मध्यम  द्विवचनम्
गण्डिष्यथः
गण्डिष्येथे
गण्डयिष्यथः
गण्डयिष्येथे
गण्डिष्येथे / गण्डयिष्येथे
जिगण्डिषिष्यथः
जिगण्डिषिष्येथे
जागण्डिष्येथे
जागण्डिष्येथे
जागण्डिष्यथः
जागण्डिष्येथे
मध्यम  बहुवचनम्
गण्डिष्यथ
गण्डिष्यध्वे
गण्डयिष्यथ
गण्डयिष्यध्वे
गण्डिष्यध्वे / गण्डयिष्यध्वे
जिगण्डिषिष्यथ
जिगण्डिषिष्यध्वे
जागण्डिष्यध्वे
जागण्डिष्यध्वे
जागण्डिष्यथ
जागण्डिष्यध्वे
उत्तम  एकवचनम्
गण्डिष्यामि
गण्डिष्ये
गण्डयिष्यामि
गण्डयिष्ये
गण्डिष्ये / गण्डयिष्ये
जिगण्डिषिष्यामि
जिगण्डिषिष्ये
जागण्डिष्ये
जागण्डिष्ये
जागण्डिष्यामि
जागण्डिष्ये
उत्तम  द्विवचनम्
गण्डिष्यावः
गण्डिष्यावहे
गण्डयिष्यावः
गण्डयिष्यावहे
गण्डिष्यावहे / गण्डयिष्यावहे
जिगण्डिषिष्यावः
जिगण्डिषिष्यावहे
जागण्डिष्यावहे
जागण्डिष्यावहे
जागण्डिष्यावः
जागण्डिष्यावहे
उत्तम  बहुवचनम्
गण्डिष्यामः
गण्डिष्यामहे
गण्डयिष्यामः
गण्डयिष्यामहे
गण्डिष्यामहे / गण्डयिष्यामहे
जिगण्डिषिष्यामः
जिगण्डिषिष्यामहे
जागण्डिष्यामहे
जागण्डिष्यामहे
जागण्डिष्यामः
जागण्डिष्यामहे
प्रथम पुरुषः  एकवचनम्
गण्डिष्यते / गण्डयिष्यते
प्रथमा  द्विवचनम्
गण्डिष्येते / गण्डयिष्येते
प्रथमा  बहुवचनम्
गण्डिष्यन्ते / गण्डयिष्यन्ते
मध्यम पुरुषः  एकवचनम्
गण्डिष्यसे / गण्डयिष्यसे
मध्यम पुरुषः  द्विवचनम्
गण्डिष्येथे / गण्डयिष्येथे
मध्यम पुरुषः  बहुवचनम्
गण्डिष्यध्वे / गण्डयिष्यध्वे
उत्तम पुरुषः  एकवचनम्
गण्डिष्ये / गण्डयिष्ये
उत्तम पुरुषः  द्विवचनम्
गण्डिष्यावहे / गण्डयिष्यावहे
उत्तम पुरुषः  बहुवचनम्
गण्डिष्यामहे / गण्डयिष्यामहे