गज् - गजँ - शब्दार्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गजति
गज्यते
जगाज
जगजे
गजिता
गजिता
गजिष्यति
गजिष्यते
गजतात् / गजताद् / गजतु
गज्यताम्
अगजत् / अगजद्
अगज्यत
गजेत् / गजेद्
गज्येत
गज्यात् / गज्याद्
गजिषीष्ट
अगाजीत् / अगाजीद् / अगजीत् / अगजीद्
अगाजि
अगजिष्यत् / अगजिष्यद्
अगजिष्यत
प्रथम  द्विवचनम्
गजतः
गज्येते
जगजतुः
जगजाते
गजितारौ
गजितारौ
गजिष्यतः
गजिष्येते
गजताम्
गज्येताम्
अगजताम्
अगज्येताम्
गजेताम्
गज्येयाताम्
गज्यास्ताम्
गजिषीयास्ताम्
अगाजिष्टाम् / अगजिष्टाम्
अगजिषाताम्
अगजिष्यताम्
अगजिष्येताम्
प्रथम  बहुवचनम्
गजन्ति
गज्यन्ते
जगजुः
जगजिरे
गजितारः
गजितारः
गजिष्यन्ति
गजिष्यन्ते
गजन्तु
गज्यन्ताम्
अगजन्
अगज्यन्त
गजेयुः
गज्येरन्
गज्यासुः
गजिषीरन्
अगाजिषुः / अगजिषुः
अगजिषत
अगजिष्यन्
अगजिष्यन्त
मध्यम  एकवचनम्
गजसि
गज्यसे
जगजिथ
जगजिषे
गजितासि
गजितासे
गजिष्यसि
गजिष्यसे
गजतात् / गजताद् / गज
गज्यस्व
अगजः
अगज्यथाः
गजेः
गज्येथाः
गज्याः
गजिषीष्ठाः
अगाजीः / अगजीः
अगजिष्ठाः
अगजिष्यः
अगजिष्यथाः
मध्यम  द्विवचनम्
गजथः
गज्येथे
जगजथुः
जगजाथे
गजितास्थः
गजितासाथे
गजिष्यथः
गजिष्येथे
गजतम्
गज्येथाम्
अगजतम्
अगज्येथाम्
गजेतम्
गज्येयाथाम्
गज्यास्तम्
गजिषीयास्थाम्
अगाजिष्टम् / अगजिष्टम्
अगजिषाथाम्
अगजिष्यतम्
अगजिष्येथाम्
मध्यम  बहुवचनम्
गजथ
गज्यध्वे
जगज
जगजिध्वे
गजितास्थ
गजिताध्वे
गजिष्यथ
गजिष्यध्वे
गजत
गज्यध्वम्
अगजत
अगज्यध्वम्
गजेत
गज्येध्वम्
गज्यास्त
गजिषीध्वम्
अगाजिष्ट / अगजिष्ट
अगजिढ्वम्
अगजिष्यत
अगजिष्यध्वम्
उत्तम  एकवचनम्
गजामि
गज्ये
जगज / जगाज
जगजे
गजितास्मि
गजिताहे
गजिष्यामि
गजिष्ये
गजानि
गज्यै
अगजम्
अगज्ये
गजेयम्
गज्येय
गज्यासम्
गजिषीय
अगाजिषम् / अगजिषम्
अगजिषि
अगजिष्यम्
अगजिष्ये
उत्तम  द्विवचनम्
गजावः
गज्यावहे
जगजिव
जगजिवहे
गजितास्वः
गजितास्वहे
गजिष्यावः
गजिष्यावहे
गजाव
गज्यावहै
अगजाव
अगज्यावहि
गजेव
गज्येवहि
गज्यास्व
गजिषीवहि
अगाजिष्व / अगजिष्व
अगजिष्वहि
अगजिष्याव
अगजिष्यावहि
उत्तम  बहुवचनम्
गजामः
गज्यामहे
जगजिम
जगजिमहे
गजितास्मः
गजितास्महे
गजिष्यामः
गजिष्यामहे
गजाम
गज्यामहै
अगजाम
अगज्यामहि
गजेम
गज्येमहि
गज्यास्म
गजिषीमहि
अगाजिष्म / अगजिष्म
अगजिष्महि
अगजिष्याम
अगजिष्यामहि
प्रथम पुरुषः  एकवचनम्
गजतात् / गजताद् / गजतु
अगाजीत् / अगाजीद् / अगजीत् / अगजीद्
अगजिष्यत् / अगजिष्यद्
प्रथमा  द्विवचनम्
अगाजिष्टाम् / अगजिष्टाम्
प्रथमा  बहुवचनम्
अगाजिषुः / अगजिषुः
मध्यम पुरुषः  एकवचनम्
गजतात् / गजताद् / गज
मध्यम पुरुषः  द्विवचनम्
अगाजिष्टम् / अगजिष्टम्
मध्यम पुरुषः  बहुवचनम्
अगाजिष्ट / अगजिष्ट
उत्तम पुरुषः  एकवचनम्
अगाजिषम् / अगजिषम्
उत्तम पुरुषः  द्विवचनम्
अगाजिष्व / अगजिष्व
उत्तम पुरुषः  बहुवचनम्
अगाजिष्म / अगजिष्म