खेल् - खेलृँ - चलने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
खेलति
खेल्यते
चिखेल
चिखेले
खेलिता
खेलिता
खेलिष्यति
खेलिष्यते
खेलतात् / खेलताद् / खेलतु
खेल्यताम्
अखेलत् / अखेलद्
अखेल्यत
खेलेत् / खेलेद्
खेल्येत
खेल्यात् / खेल्याद्
खेलिषीष्ट
अखेलीत् / अखेलीद्
अखेलि
अखेलिष्यत् / अखेलिष्यद्
अखेलिष्यत
प्रथम  द्विवचनम्
खेलतः
खेल्येते
चिखेलतुः
चिखेलाते
खेलितारौ
खेलितारौ
खेलिष्यतः
खेलिष्येते
खेलताम्
खेल्येताम्
अखेलताम्
अखेल्येताम्
खेलेताम्
खेल्येयाताम्
खेल्यास्ताम्
खेलिषीयास्ताम्
अखेलिष्टाम्
अखेलिषाताम्
अखेलिष्यताम्
अखेलिष्येताम्
प्रथम  बहुवचनम्
खेलन्ति
खेल्यन्ते
चिखेलुः
चिखेलिरे
खेलितारः
खेलितारः
खेलिष्यन्ति
खेलिष्यन्ते
खेलन्तु
खेल्यन्ताम्
अखेलन्
अखेल्यन्त
खेलेयुः
खेल्येरन्
खेल्यासुः
खेलिषीरन्
अखेलिषुः
अखेलिषत
अखेलिष्यन्
अखेलिष्यन्त
मध्यम  एकवचनम्
खेलसि
खेल्यसे
चिखेलिथ
चिखेलिषे
खेलितासि
खेलितासे
खेलिष्यसि
खेलिष्यसे
खेलतात् / खेलताद् / खेल
खेल्यस्व
अखेलः
अखेल्यथाः
खेलेः
खेल्येथाः
खेल्याः
खेलिषीष्ठाः
अखेलीः
अखेलिष्ठाः
अखेलिष्यः
अखेलिष्यथाः
मध्यम  द्विवचनम्
खेलथः
खेल्येथे
चिखेलथुः
चिखेलाथे
खेलितास्थः
खेलितासाथे
खेलिष्यथः
खेलिष्येथे
खेलतम्
खेल्येथाम्
अखेलतम्
अखेल्येथाम्
खेलेतम्
खेल्येयाथाम्
खेल्यास्तम्
खेलिषीयास्थाम्
अखेलिष्टम्
अखेलिषाथाम्
अखेलिष्यतम्
अखेलिष्येथाम्
मध्यम  बहुवचनम्
खेलथ
खेल्यध्वे
चिखेल
चिखेलिढ्वे / चिखेलिध्वे
खेलितास्थ
खेलिताध्वे
खेलिष्यथ
खेलिष्यध्वे
खेलत
खेल्यध्वम्
अखेलत
अखेल्यध्वम्
खेलेत
खेल्येध्वम्
खेल्यास्त
खेलिषीढ्वम् / खेलिषीध्वम्
अखेलिष्ट
अखेलिढ्वम् / अखेलिध्वम्
अखेलिष्यत
अखेलिष्यध्वम्
उत्तम  एकवचनम्
खेलामि
खेल्ये
चिखेल
चिखेले
खेलितास्मि
खेलिताहे
खेलिष्यामि
खेलिष्ये
खेलानि
खेल्यै
अखेलम्
अखेल्ये
खेलेयम्
खेल्येय
खेल्यासम्
खेलिषीय
अखेलिषम्
अखेलिषि
अखेलिष्यम्
अखेलिष्ये
उत्तम  द्विवचनम्
खेलावः
खेल्यावहे
चिखेलिव
चिखेलिवहे
खेलितास्वः
खेलितास्वहे
खेलिष्यावः
खेलिष्यावहे
खेलाव
खेल्यावहै
अखेलाव
अखेल्यावहि
खेलेव
खेल्येवहि
खेल्यास्व
खेलिषीवहि
अखेलिष्व
अखेलिष्वहि
अखेलिष्याव
अखेलिष्यावहि
उत्तम  बहुवचनम्
खेलामः
खेल्यामहे
चिखेलिम
चिखेलिमहे
खेलितास्मः
खेलितास्महे
खेलिष्यामः
खेलिष्यामहे
खेलाम
खेल्यामहै
अखेलाम
अखेल्यामहि
खेलेम
खेल्येमहि
खेल्यास्म
खेलिषीमहि
अखेलिष्म
अखेलिष्महि
अखेलिष्याम
अखेलिष्यामहि
प्रथम पुरुषः  एकवचनम्
खेलतात् / खेलताद् / खेलतु
अखेलत् / अखेलद्
खेल्यात् / खेल्याद्
अखेलीत् / अखेलीद्
अखेलिष्यत् / अखेलिष्यद्
प्रथमा  द्विवचनम्
अखेलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
खेलतात् / खेलताद् / खेल
मध्यम पुरुषः  द्विवचनम्
अखेलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चिखेलिढ्वे / चिखेलिध्वे
खेलिषीढ्वम् / खेलिषीध्वम्
अखेलिढ्वम् / अखेलिध्वम्
अखेलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्