खूर्द् - खुर्दँ - क्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लिट् लकारः


 
प्रथम  एकवचनम्
चुखूर्दे
चुखूर्दे
खूर्दयाञ्चकार / खूर्दयांचकार / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चक्रे / खूर्दयांचक्रे / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चक्रे / खूर्दयांचक्रे / खूर्दयाम्बभूवे / खूर्दयांबभूवे / खूर्दयामाहे
चुखूर्दिषाञ्चक्रे / चुखूर्दिषांचक्रे / चुखूर्दिषाम्बभूव / चुखूर्दिषांबभूव / चुखूर्दिषामास
चुखूर्दिषाञ्चक्रे / चुखूर्दिषांचक्रे / चुखूर्दिषाम्बभूवे / चुखूर्दिषांबभूवे / चुखूर्दिषामाहे
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूवे / चोखूर्दांबभूवे / चोखूर्दामाहे
चोखूर्दाञ्चकार / चोखूर्दांचकार / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूवे / चोखूर्दांबभूवे / चोखूर्दामाहे
प्रथम  द्विवचनम्
चुखूर्दाते
चुखूर्दाते
खूर्दयाञ्चक्रतुः / खूर्दयांचक्रतुः / खूर्दयाम्बभूवतुः / खूर्दयांबभूवतुः / खूर्दयामासतुः
खूर्दयाञ्चक्राते / खूर्दयांचक्राते / खूर्दयाम्बभूवतुः / खूर्दयांबभूवतुः / खूर्दयामासतुः
खूर्दयाञ्चक्राते / खूर्दयांचक्राते / खूर्दयाम्बभूवाते / खूर्दयांबभूवाते / खूर्दयामासाते
चुखूर्दिषाञ्चक्राते / चुखूर्दिषांचक्राते / चुखूर्दिषाम्बभूवतुः / चुखूर्दिषांबभूवतुः / चुखूर्दिषामासतुः
चुखूर्दिषाञ्चक्राते / चुखूर्दिषांचक्राते / चुखूर्दिषाम्बभूवाते / चुखूर्दिषांबभूवाते / चुखूर्दिषामासाते
चोखूर्दाञ्चक्राते / चोखूर्दांचक्राते / चोखूर्दाम्बभूवतुः / चोखूर्दांबभूवतुः / चोखूर्दामासतुः
चोखूर्दाञ्चक्राते / चोखूर्दांचक्राते / चोखूर्दाम्बभूवाते / चोखूर्दांबभूवाते / चोखूर्दामासाते
चोखूर्दाञ्चक्रतुः / चोखूर्दांचक्रतुः / चोखूर्दाम्बभूवतुः / चोखूर्दांबभूवतुः / चोखूर्दामासतुः
चोखूर्दाञ्चक्राते / चोखूर्दांचक्राते / चोखूर्दाम्बभूवाते / चोखूर्दांबभूवाते / चोखूर्दामासाते
प्रथम  बहुवचनम्
चुखूर्दिरे
चुखूर्दिरे
खूर्दयाञ्चक्रुः / खूर्दयांचक्रुः / खूर्दयाम्बभूवुः / खूर्दयांबभूवुः / खूर्दयामासुः
खूर्दयाञ्चक्रिरे / खूर्दयांचक्रिरे / खूर्दयाम्बभूवुः / खूर्दयांबभूवुः / खूर्दयामासुः
खूर्दयाञ्चक्रिरे / खूर्दयांचक्रिरे / खूर्दयाम्बभूविरे / खूर्दयांबभूविरे / खूर्दयामासिरे
चुखूर्दिषाञ्चक्रिरे / चुखूर्दिषांचक्रिरे / चुखूर्दिषाम्बभूवुः / चुखूर्दिषांबभूवुः / चुखूर्दिषामासुः
चुखूर्दिषाञ्चक्रिरे / चुखूर्दिषांचक्रिरे / चुखूर्दिषाम्बभूविरे / चुखूर्दिषांबभूविरे / चुखूर्दिषामासिरे
चोखूर्दाञ्चक्रिरे / चोखूर्दांचक्रिरे / चोखूर्दाम्बभूवुः / चोखूर्दांबभूवुः / चोखूर्दामासुः
चोखूर्दाञ्चक्रिरे / चोखूर्दांचक्रिरे / चोखूर्दाम्बभूविरे / चोखूर्दांबभूविरे / चोखूर्दामासिरे
चोखूर्दाञ्चक्रुः / चोखूर्दांचक्रुः / चोखूर्दाम्बभूवुः / चोखूर्दांबभूवुः / चोखूर्दामासुः
चोखूर्दाञ्चक्रिरे / चोखूर्दांचक्रिरे / चोखूर्दाम्बभूविरे / चोखूर्दांबभूविरे / चोखूर्दामासिरे
मध्यम  एकवचनम्
चुखूर्दिषे
चुखूर्दिषे
खूर्दयाञ्चकर्थ / खूर्दयांचकर्थ / खूर्दयाम्बभूविथ / खूर्दयांबभूविथ / खूर्दयामासिथ
खूर्दयाञ्चकृषे / खूर्दयांचकृषे / खूर्दयाम्बभूविथ / खूर्दयांबभूविथ / खूर्दयामासिथ
खूर्दयाञ्चकृषे / खूर्दयांचकृषे / खूर्दयाम्बभूविषे / खूर्दयांबभूविषे / खूर्दयामासिषे
चुखूर्दिषाञ्चकृषे / चुखूर्दिषांचकृषे / चुखूर्दिषाम्बभूविथ / चुखूर्दिषांबभूविथ / चुखूर्दिषामासिथ
चुखूर्दिषाञ्चकृषे / चुखूर्दिषांचकृषे / चुखूर्दिषाम्बभूविषे / चुखूर्दिषांबभूविषे / चुखूर्दिषामासिषे
चोखूर्दाञ्चकृषे / चोखूर्दांचकृषे / चोखूर्दाम्बभूविथ / चोखूर्दांबभूविथ / चोखूर्दामासिथ
चोखूर्दाञ्चकृषे / चोखूर्दांचकृषे / चोखूर्दाम्बभूविषे / चोखूर्दांबभूविषे / चोखूर्दामासिषे
चोखूर्दाञ्चकर्थ / चोखूर्दांचकर्थ / चोखूर्दाम्बभूविथ / चोखूर्दांबभूविथ / चोखूर्दामासिथ
चोखूर्दाञ्चकृषे / चोखूर्दांचकृषे / चोखूर्दाम्बभूविषे / चोखूर्दांबभूविषे / चोखूर्दामासिषे
मध्यम  द्विवचनम्
चुखूर्दाथे
चुखूर्दाथे
खूर्दयाञ्चक्रथुः / खूर्दयांचक्रथुः / खूर्दयाम्बभूवथुः / खूर्दयांबभूवथुः / खूर्दयामासथुः
खूर्दयाञ्चक्राथे / खूर्दयांचक्राथे / खूर्दयाम्बभूवथुः / खूर्दयांबभूवथुः / खूर्दयामासथुः
खूर्दयाञ्चक्राथे / खूर्दयांचक्राथे / खूर्दयाम्बभूवाथे / खूर्दयांबभूवाथे / खूर्दयामासाथे
चुखूर्दिषाञ्चक्राथे / चुखूर्दिषांचक्राथे / चुखूर्दिषाम्बभूवथुः / चुखूर्दिषांबभूवथुः / चुखूर्दिषामासथुः
चुखूर्दिषाञ्चक्राथे / चुखूर्दिषांचक्राथे / चुखूर्दिषाम्बभूवाथे / चुखूर्दिषांबभूवाथे / चुखूर्दिषामासाथे
चोखूर्दाञ्चक्राथे / चोखूर्दांचक्राथे / चोखूर्दाम्बभूवथुः / चोखूर्दांबभूवथुः / चोखूर्दामासथुः
चोखूर्दाञ्चक्राथे / चोखूर्दांचक्राथे / चोखूर्दाम्बभूवाथे / चोखूर्दांबभूवाथे / चोखूर्दामासाथे
चोखूर्दाञ्चक्रथुः / चोखूर्दांचक्रथुः / चोखूर्दाम्बभूवथुः / चोखूर्दांबभूवथुः / चोखूर्दामासथुः
चोखूर्दाञ्चक्राथे / चोखूर्दांचक्राथे / चोखूर्दाम्बभूवाथे / चोखूर्दांबभूवाथे / चोखूर्दामासाथे
मध्यम  बहुवचनम्
चुखूर्दिध्वे
चुखूर्दिध्वे
खूर्दयाञ्चक्र / खूर्दयांचक्र / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चकृढ्वे / खूर्दयांचकृढ्वे / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चकृढ्वे / खूर्दयांचकृढ्वे / खूर्दयाम्बभूविध्वे / खूर्दयांबभूविध्वे / खूर्दयाम्बभूविढ्वे / खूर्दयांबभूविढ्वे / खूर्दयामासिध्वे
चुखूर्दिषाञ्चकृढ्वे / चुखूर्दिषांचकृढ्वे / चुखूर्दिषाम्बभूव / चुखूर्दिषांबभूव / चुखूर्दिषामास
चुखूर्दिषाञ्चकृढ्वे / चुखूर्दिषांचकृढ्वे / चुखूर्दिषाम्बभूविध्वे / चुखूर्दिषांबभूविध्वे / चुखूर्दिषाम्बभूविढ्वे / चुखूर्दिषांबभूविढ्वे / चुखूर्दिषामासिध्वे
चोखूर्दाञ्चकृढ्वे / चोखूर्दांचकृढ्वे / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चकृढ्वे / चोखूर्दांचकृढ्वे / चोखूर्दाम्बभूविध्वे / चोखूर्दांबभूविध्वे / चोखूर्दाम्बभूविढ्वे / चोखूर्दांबभूविढ्वे / चोखूर्दामासिध्वे
चोखूर्दाञ्चक्र / चोखूर्दांचक्र / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चकृढ्वे / चोखूर्दांचकृढ्वे / चोखूर्दाम्बभूविध्वे / चोखूर्दांबभूविध्वे / चोखूर्दाम्बभूविढ्वे / चोखूर्दांबभूविढ्वे / चोखूर्दामासिध्वे
उत्तम  एकवचनम्
चुखूर्दे
चुखूर्दे
खूर्दयाञ्चकर / खूर्दयांचकर / खूर्दयाञ्चकार / खूर्दयांचकार / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चक्रे / खूर्दयांचक्रे / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चक्रे / खूर्दयांचक्रे / खूर्दयाम्बभूवे / खूर्दयांबभूवे / खूर्दयामाहे
चुखूर्दिषाञ्चक्रे / चुखूर्दिषांचक्रे / चुखूर्दिषाम्बभूव / चुखूर्दिषांबभूव / चुखूर्दिषामास
चुखूर्दिषाञ्चक्रे / चुखूर्दिषांचक्रे / चुखूर्दिषाम्बभूवे / चुखूर्दिषांबभूवे / चुखूर्दिषामाहे
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूवे / चोखूर्दांबभूवे / चोखूर्दामाहे
चोखूर्दाञ्चकर / चोखूर्दांचकर / चोखूर्दाञ्चकार / चोखूर्दांचकार / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूवे / चोखूर्दांबभूवे / चोखूर्दामाहे
उत्तम  द्विवचनम्
चुखूर्दिवहे
चुखूर्दिवहे
खूर्दयाञ्चकृव / खूर्दयांचकृव / खूर्दयाम्बभूविव / खूर्दयांबभूविव / खूर्दयामासिव
खूर्दयाञ्चकृवहे / खूर्दयांचकृवहे / खूर्दयाम्बभूविव / खूर्दयांबभूविव / खूर्दयामासिव
खूर्दयाञ्चकृवहे / खूर्दयांचकृवहे / खूर्दयाम्बभूविवहे / खूर्दयांबभूविवहे / खूर्दयामासिवहे
चुखूर्दिषाञ्चकृवहे / चुखूर्दिषांचकृवहे / चुखूर्दिषाम्बभूविव / चुखूर्दिषांबभूविव / चुखूर्दिषामासिव
चुखूर्दिषाञ्चकृवहे / चुखूर्दिषांचकृवहे / चुखूर्दिषाम्बभूविवहे / चुखूर्दिषांबभूविवहे / चुखूर्दिषामासिवहे
चोखूर्दाञ्चकृवहे / चोखूर्दांचकृवहे / चोखूर्दाम्बभूविव / चोखूर्दांबभूविव / चोखूर्दामासिव
चोखूर्दाञ्चकृवहे / चोखूर्दांचकृवहे / चोखूर्दाम्बभूविवहे / चोखूर्दांबभूविवहे / चोखूर्दामासिवहे
चोखूर्दाञ्चकृव / चोखूर्दांचकृव / चोखूर्दाम्बभूविव / चोखूर्दांबभूविव / चोखूर्दामासिव
चोखूर्दाञ्चकृवहे / चोखूर्दांचकृवहे / चोखूर्दाम्बभूविवहे / चोखूर्दांबभूविवहे / चोखूर्दामासिवहे
उत्तम  बहुवचनम्
चुखूर्दिमहे
चुखूर्दिमहे
खूर्दयाञ्चकृम / खूर्दयांचकृम / खूर्दयाम्बभूविम / खूर्दयांबभूविम / खूर्दयामासिम
खूर्दयाञ्चकृमहे / खूर्दयांचकृमहे / खूर्दयाम्बभूविम / खूर्दयांबभूविम / खूर्दयामासिम
खूर्दयाञ्चकृमहे / खूर्दयांचकृमहे / खूर्दयाम्बभूविमहे / खूर्दयांबभूविमहे / खूर्दयामासिमहे
चुखूर्दिषाञ्चकृमहे / चुखूर्दिषांचकृमहे / चुखूर्दिषाम्बभूविम / चुखूर्दिषांबभूविम / चुखूर्दिषामासिम
चुखूर्दिषाञ्चकृमहे / चुखूर्दिषांचकृमहे / चुखूर्दिषाम्बभूविमहे / चुखूर्दिषांबभूविमहे / चुखूर्दिषामासिमहे
चोखूर्दाञ्चकृमहे / चोखूर्दांचकृमहे / चोखूर्दाम्बभूविम / चोखूर्दांबभूविम / चोखूर्दामासिम
चोखूर्दाञ्चकृमहे / चोखूर्दांचकृमहे / चोखूर्दाम्बभूविमहे / चोखूर्दांबभूविमहे / चोखूर्दामासिमहे
चोखूर्दाञ्चकृम / चोखूर्दांचकृम / चोखूर्दाम्बभूविम / चोखूर्दांबभूविम / चोखूर्दामासिम
चोखूर्दाञ्चकृमहे / चोखूर्दांचकृमहे / चोखूर्दाम्बभूविमहे / चोखूर्दांबभूविमहे / चोखूर्दामासिमहे
प्रथम पुरुषः  एकवचनम्
खूर्दयाञ्चकार / खूर्दयांचकार / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चक्रे / खूर्दयांचक्रे / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चक्रे / खूर्दयांचक्रे / खूर्दयाम्बभूवे / खूर्दयांबभूवे / खूर्दयामाहे
चुखूर्दिषाञ्चक्रे / चुखूर्दिषांचक्रे / चुखूर्दिषाम्बभूव / चुखूर्दिषांबभूव / चुखूर्दिषामास
चुखूर्दिषाञ्चक्रे / चुखूर्दिषांचक्रे / चुखूर्दिषाम्बभूवे / चुखूर्दिषांबभूवे / चुखूर्दिषामाहे
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूवे / चोखूर्दांबभूवे / चोखूर्दामाहे
चोखूर्दाञ्चकार / चोखूर्दांचकार / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूवे / चोखूर्दांबभूवे / चोखूर्दामाहे
प्रथमा  द्विवचनम्
खूर्दयाञ्चक्रतुः / खूर्दयांचक्रतुः / खूर्दयाम्बभूवतुः / खूर्दयांबभूवतुः / खूर्दयामासतुः
खूर्दयाञ्चक्राते / खूर्दयांचक्राते / खूर्दयाम्बभूवतुः / खूर्दयांबभूवतुः / खूर्दयामासतुः
खूर्दयाञ्चक्राते / खूर्दयांचक्राते / खूर्दयाम्बभूवाते / खूर्दयांबभूवाते / खूर्दयामासाते
चुखूर्दिषाञ्चक्राते / चुखूर्दिषांचक्राते / चुखूर्दिषाम्बभूवतुः / चुखूर्दिषांबभूवतुः / चुखूर्दिषामासतुः
चुखूर्दिषाञ्चक्राते / चुखूर्दिषांचक्राते / चुखूर्दिषाम्बभूवाते / चुखूर्दिषांबभूवाते / चुखूर्दिषामासाते
चोखूर्दाञ्चक्राते / चोखूर्दांचक्राते / चोखूर्दाम्बभूवतुः / चोखूर्दांबभूवतुः / चोखूर्दामासतुः
चोखूर्दाञ्चक्राते / चोखूर्दांचक्राते / चोखूर्दाम्बभूवाते / चोखूर्दांबभूवाते / चोखूर्दामासाते
चोखूर्दाञ्चक्रतुः / चोखूर्दांचक्रतुः / चोखूर्दाम्बभूवतुः / चोखूर्दांबभूवतुः / चोखूर्दामासतुः
चोखूर्दाञ्चक्राते / चोखूर्दांचक्राते / चोखूर्दाम्बभूवाते / चोखूर्दांबभूवाते / चोखूर्दामासाते
प्रथमा  बहुवचनम्
खूर्दयाञ्चक्रुः / खूर्दयांचक्रुः / खूर्दयाम्बभूवुः / खूर्दयांबभूवुः / खूर्दयामासुः
खूर्दयाञ्चक्रिरे / खूर्दयांचक्रिरे / खूर्दयाम्बभूवुः / खूर्दयांबभूवुः / खूर्दयामासुः
खूर्दयाञ्चक्रिरे / खूर्दयांचक्रिरे / खूर्दयाम्बभूविरे / खूर्दयांबभूविरे / खूर्दयामासिरे
चुखूर्दिषाञ्चक्रिरे / चुखूर्दिषांचक्रिरे / चुखूर्दिषाम्बभूवुः / चुखूर्दिषांबभूवुः / चुखूर्दिषामासुः
चुखूर्दिषाञ्चक्रिरे / चुखूर्दिषांचक्रिरे / चुखूर्दिषाम्बभूविरे / चुखूर्दिषांबभूविरे / चुखूर्दिषामासिरे
चोखूर्दाञ्चक्रिरे / चोखूर्दांचक्रिरे / चोखूर्दाम्बभूवुः / चोखूर्दांबभूवुः / चोखूर्दामासुः
चोखूर्दाञ्चक्रिरे / चोखूर्दांचक्रिरे / चोखूर्दाम्बभूविरे / चोखूर्दांबभूविरे / चोखूर्दामासिरे
चोखूर्दाञ्चक्रुः / चोखूर्दांचक्रुः / चोखूर्दाम्बभूवुः / चोखूर्दांबभूवुः / चोखूर्दामासुः
चोखूर्दाञ्चक्रिरे / चोखूर्दांचक्रिरे / चोखूर्दाम्बभूविरे / चोखूर्दांबभूविरे / चोखूर्दामासिरे
मध्यम पुरुषः  एकवचनम्
खूर्दयाञ्चकर्थ / खूर्दयांचकर्थ / खूर्दयाम्बभूविथ / खूर्दयांबभूविथ / खूर्दयामासिथ
खूर्दयाञ्चकृषे / खूर्दयांचकृषे / खूर्दयाम्बभूविथ / खूर्दयांबभूविथ / खूर्दयामासिथ
खूर्दयाञ्चकृषे / खूर्दयांचकृषे / खूर्दयाम्बभूविषे / खूर्दयांबभूविषे / खूर्दयामासिषे
चुखूर्दिषाञ्चकृषे / चुखूर्दिषांचकृषे / चुखूर्दिषाम्बभूविथ / चुखूर्दिषांबभूविथ / चुखूर्दिषामासिथ
चुखूर्दिषाञ्चकृषे / चुखूर्दिषांचकृषे / चुखूर्दिषाम्बभूविषे / चुखूर्दिषांबभूविषे / चुखूर्दिषामासिषे
चोखूर्दाञ्चकृषे / चोखूर्दांचकृषे / चोखूर्दाम्बभूविथ / चोखूर्दांबभूविथ / चोखूर्दामासिथ
चोखूर्दाञ्चकृषे / चोखूर्दांचकृषे / चोखूर्दाम्बभूविषे / चोखूर्दांबभूविषे / चोखूर्दामासिषे
चोखूर्दाञ्चकर्थ / चोखूर्दांचकर्थ / चोखूर्दाम्बभूविथ / चोखूर्दांबभूविथ / चोखूर्दामासिथ
चोखूर्दाञ्चकृषे / चोखूर्दांचकृषे / चोखूर्दाम्बभूविषे / चोखूर्दांबभूविषे / चोखूर्दामासिषे
मध्यम पुरुषः  द्विवचनम्
खूर्दयाञ्चक्रथुः / खूर्दयांचक्रथुः / खूर्दयाम्बभूवथुः / खूर्दयांबभूवथुः / खूर्दयामासथुः
खूर्दयाञ्चक्राथे / खूर्दयांचक्राथे / खूर्दयाम्बभूवथुः / खूर्दयांबभूवथुः / खूर्दयामासथुः
खूर्दयाञ्चक्राथे / खूर्दयांचक्राथे / खूर्दयाम्बभूवाथे / खूर्दयांबभूवाथे / खूर्दयामासाथे
चुखूर्दिषाञ्चक्राथे / चुखूर्दिषांचक्राथे / चुखूर्दिषाम्बभूवथुः / चुखूर्दिषांबभूवथुः / चुखूर्दिषामासथुः
चुखूर्दिषाञ्चक्राथे / चुखूर्दिषांचक्राथे / चुखूर्दिषाम्बभूवाथे / चुखूर्दिषांबभूवाथे / चुखूर्दिषामासाथे
चोखूर्दाञ्चक्राथे / चोखूर्दांचक्राथे / चोखूर्दाम्बभूवथुः / चोखूर्दांबभूवथुः / चोखूर्दामासथुः
चोखूर्दाञ्चक्राथे / चोखूर्दांचक्राथे / चोखूर्दाम्बभूवाथे / चोखूर्दांबभूवाथे / चोखूर्दामासाथे
चोखूर्दाञ्चक्रथुः / चोखूर्दांचक्रथुः / चोखूर्दाम्बभूवथुः / चोखूर्दांबभूवथुः / चोखूर्दामासथुः
चोखूर्दाञ्चक्राथे / चोखूर्दांचक्राथे / चोखूर्दाम्बभूवाथे / चोखूर्दांबभूवाथे / चोखूर्दामासाथे
मध्यम पुरुषः  बहुवचनम्
खूर्दयाञ्चक्र / खूर्दयांचक्र / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चकृढ्वे / खूर्दयांचकृढ्वे / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चकृढ्वे / खूर्दयांचकृढ्वे / खूर्दयाम्बभूविध्वे / खूर्दयांबभूविध्वे / खूर्दयाम्बभूविढ्वे / खूर्दयांबभूविढ्वे / खूर्दयामासिध्वे
चुखूर्दिषाञ्चकृढ्वे / चुखूर्दिषांचकृढ्वे / चुखूर्दिषाम्बभूव / चुखूर्दिषांबभूव / चुखूर्दिषामास
चुखूर्दिषाञ्चकृढ्वे / चुखूर्दिषांचकृढ्वे / चुखूर्दिषाम्बभूविध्वे / चुखूर्दिषांबभूविध्वे / चुखूर्दिषाम्बभूविढ्वे / चुखूर्दिषांबभूविढ्वे / चुखूर्दिषामासिध्वे
चोखूर्दाञ्चकृढ्वे / चोखूर्दांचकृढ्वे / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चकृढ्वे / चोखूर्दांचकृढ्वे / चोखूर्दाम्बभूविध्वे / चोखूर्दांबभूविध्वे / चोखूर्दाम्बभूविढ्वे / चोखूर्दांबभूविढ्वे / चोखूर्दामासिध्वे
चोखूर्दाञ्चक्र / चोखूर्दांचक्र / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चकृढ्वे / चोखूर्दांचकृढ्वे / चोखूर्दाम्बभूविध्वे / चोखूर्दांबभूविध्वे / चोखूर्दाम्बभूविढ्वे / चोखूर्दांबभूविढ्वे / चोखूर्दामासिध्वे
उत्तम पुरुषः  एकवचनम्
खूर्दयाञ्चकर / खूर्दयांचकर / खूर्दयाञ्चकार / खूर्दयांचकार / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चक्रे / खूर्दयांचक्रे / खूर्दयाम्बभूव / खूर्दयांबभूव / खूर्दयामास
खूर्दयाञ्चक्रे / खूर्दयांचक्रे / खूर्दयाम्बभूवे / खूर्दयांबभूवे / खूर्दयामाहे
चुखूर्दिषाञ्चक्रे / चुखूर्दिषांचक्रे / चुखूर्दिषाम्बभूव / चुखूर्दिषांबभूव / चुखूर्दिषामास
चुखूर्दिषाञ्चक्रे / चुखूर्दिषांचक्रे / चुखूर्दिषाम्बभूवे / चुखूर्दिषांबभूवे / चुखूर्दिषामाहे
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूवे / चोखूर्दांबभूवे / चोखूर्दामाहे
चोखूर्दाञ्चकर / चोखूर्दांचकर / चोखूर्दाञ्चकार / चोखूर्दांचकार / चोखूर्दाम्बभूव / चोखूर्दांबभूव / चोखूर्दामास
चोखूर्दाञ्चक्रे / चोखूर्दांचक्रे / चोखूर्दाम्बभूवे / चोखूर्दांबभूवे / चोखूर्दामाहे
उत्तम पुरुषः  द्विवचनम्
खूर्दयाञ्चकृव / खूर्दयांचकृव / खूर्दयाम्बभूविव / खूर्दयांबभूविव / खूर्दयामासिव
खूर्दयाञ्चकृवहे / खूर्दयांचकृवहे / खूर्दयाम्बभूविव / खूर्दयांबभूविव / खूर्दयामासिव
खूर्दयाञ्चकृवहे / खूर्दयांचकृवहे / खूर्दयाम्बभूविवहे / खूर्दयांबभूविवहे / खूर्दयामासिवहे
चुखूर्दिषाञ्चकृवहे / चुखूर्दिषांचकृवहे / चुखूर्दिषाम्बभूविव / चुखूर्दिषांबभूविव / चुखूर्दिषामासिव
चुखूर्दिषाञ्चकृवहे / चुखूर्दिषांचकृवहे / चुखूर्दिषाम्बभूविवहे / चुखूर्दिषांबभूविवहे / चुखूर्दिषामासिवहे
चोखूर्दाञ्चकृवहे / चोखूर्दांचकृवहे / चोखूर्दाम्बभूविव / चोखूर्दांबभूविव / चोखूर्दामासिव
चोखूर्दाञ्चकृवहे / चोखूर्दांचकृवहे / चोखूर्दाम्बभूविवहे / चोखूर्दांबभूविवहे / चोखूर्दामासिवहे
चोखूर्दाञ्चकृव / चोखूर्दांचकृव / चोखूर्दाम्बभूविव / चोखूर्दांबभूविव / चोखूर्दामासिव
चोखूर्दाञ्चकृवहे / चोखूर्दांचकृवहे / चोखूर्दाम्बभूविवहे / चोखूर्दांबभूविवहे / चोखूर्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
खूर्दयाञ्चकृम / खूर्दयांचकृम / खूर्दयाम्बभूविम / खूर्दयांबभूविम / खूर्दयामासिम
खूर्दयाञ्चकृमहे / खूर्दयांचकृमहे / खूर्दयाम्बभूविम / खूर्दयांबभूविम / खूर्दयामासिम
खूर्दयाञ्चकृमहे / खूर्दयांचकृमहे / खूर्दयाम्बभूविमहे / खूर्दयांबभूविमहे / खूर्दयामासिमहे
चुखूर्दिषाञ्चकृमहे / चुखूर्दिषांचकृमहे / चुखूर्दिषाम्बभूविम / चुखूर्दिषांबभूविम / चुखूर्दिषामासिम
चुखूर्दिषाञ्चकृमहे / चुखूर्दिषांचकृमहे / चुखूर्दिषाम्बभूविमहे / चुखूर्दिषांबभूविमहे / चुखूर्दिषामासिमहे
चोखूर्दाञ्चकृमहे / चोखूर्दांचकृमहे / चोखूर्दाम्बभूविम / चोखूर्दांबभूविम / चोखूर्दामासिम
चोखूर्दाञ्चकृमहे / चोखूर्दांचकृमहे / चोखूर्दाम्बभूविमहे / चोखूर्दांबभूविमहे / चोखूर्दामासिमहे
चोखूर्दाञ्चकृम / चोखूर्दांचकृम / चोखूर्दाम्बभूविम / चोखूर्दांबभूविम / चोखूर्दामासिम
चोखूर्दाञ्चकृमहे / चोखूर्दांचकृमहे / चोखूर्दाम्बभूविमहे / चोखूर्दांबभूविमहे / चोखूर्दामासिमहे