खूर्द् - खुर्दँ - क्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अखूर्दत
अखूर्द्यत
अखूर्दयत् / अखूर्दयद्
अखूर्दयत
अखूर्द्यत
अचुखूर्दिषत
अचुखूर्दिष्यत
अचोखूर्द्यत
अचोखूर्द्यत
अचोखूर्दीत् / अचोखूर्दीद् / अचोखूर्त् / अचोखूर्द्
अचोखूर्द्यत
प्रथम  द्विवचनम्
अखूर्देताम्
अखूर्द्येताम्
अखूर्दयताम्
अखूर्दयेताम्
अखूर्द्येताम्
अचुखूर्दिषेताम्
अचुखूर्दिष्येताम्
अचोखूर्द्येताम्
अचोखूर्द्येताम्
अचोखूर्ताम् / अचोखूर्त्ताम्
अचोखूर्द्येताम्
प्रथम  बहुवचनम्
अखूर्दन्त
अखूर्द्यन्त
अखूर्दयन्
अखूर्दयन्त
अखूर्द्यन्त
अचुखूर्दिषन्त
अचुखूर्दिष्यन्त
अचोखूर्द्यन्त
अचोखूर्द्यन्त
अचोखूर्दुः
अचोखूर्द्यन्त
मध्यम  एकवचनम्
अखूर्दथाः
अखूर्द्यथाः
अखूर्दयः
अखूर्दयथाः
अखूर्द्यथाः
अचुखूर्दिषथाः
अचुखूर्दिष्यथाः
अचोखूर्द्यथाः
अचोखूर्द्यथाः
अचोखूर्दीः / अचोखूः / अचोखूर्त् / अचोखूर्द्
अचोखूर्द्यथाः
मध्यम  द्विवचनम्
अखूर्देथाम्
अखूर्द्येथाम्
अखूर्दयतम्
अखूर्दयेथाम्
अखूर्द्येथाम्
अचुखूर्दिषेथाम्
अचुखूर्दिष्येथाम्
अचोखूर्द्येथाम्
अचोखूर्द्येथाम्
अचोखूर्तम् / अचोखूर्त्तम्
अचोखूर्द्येथाम्
मध्यम  बहुवचनम्
अखूर्दध्वम्
अखूर्द्यध्वम्
अखूर्दयत
अखूर्दयध्वम्
अखूर्द्यध्वम्
अचुखूर्दिषध्वम्
अचुखूर्दिष्यध्वम्
अचोखूर्द्यध्वम्
अचोखूर्द्यध्वम्
अचोखूर्त / अचोखूर्त्त
अचोखूर्द्यध्वम्
उत्तम  एकवचनम्
अखूर्दे
अखूर्द्ये
अखूर्दयम्
अखूर्दये
अखूर्द्ये
अचुखूर्दिषे
अचुखूर्दिष्ये
अचोखूर्द्ये
अचोखूर्द्ये
अचोखूर्दम्
अचोखूर्द्ये
उत्तम  द्विवचनम्
अखूर्दावहि
अखूर्द्यावहि
अखूर्दयाव
अखूर्दयावहि
अखूर्द्यावहि
अचुखूर्दिषावहि
अचुखूर्दिष्यावहि
अचोखूर्द्यावहि
अचोखूर्द्यावहि
अचोखूर्द्व
अचोखूर्द्यावहि
उत्तम  बहुवचनम्
अखूर्दामहि
अखूर्द्यामहि
अखूर्दयाम
अखूर्दयामहि
अखूर्द्यामहि
अचुखूर्दिषामहि
अचुखूर्दिष्यामहि
अचोखूर्द्यामहि
अचोखूर्द्यामहि
अचोखूर्द्म
अचोखूर्द्यामहि
प्रथम पुरुषः  एकवचनम्
अखूर्दयत् / अखूर्दयद्
अचोखूर्दीत् / अचोखूर्दीद् / अचोखूर्त् / अचोखूर्द्
प्रथमा  द्विवचनम्
अचुखूर्दिष्येताम्
अचोखूर्ताम् / अचोखूर्त्ताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अचोखूर्दीः / अचोखूः / अचोखूर्त् / अचोखूर्द्
मध्यम पुरुषः  द्विवचनम्
अचुखूर्दिष्येथाम्
अचोखूर्तम् / अचोखूर्त्तम्
मध्यम पुरुषः  बहुवचनम्
अचुखूर्दिष्यध्वम्
अचोखूर्त / अचोखूर्त्त
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्