खव् - खवँ भूतप्रादुर्भावे इत्येके क्र्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
खौनीतात् / खौनीताद् / खौनातु
प्रथम पुरुषः  द्विवचनम्
खौनीताम्
प्रथम पुरुषः  बहुवचनम्
खौनन्तु
मध्यम पुरुषः  एकवचनम्
खौनीतात् / खौनीताद् / खवान
मध्यम पुरुषः  द्विवचनम्
खौनीतम्
मध्यम पुरुषः  बहुवचनम्
खौनीत
उत्तम पुरुषः  एकवचनम्
खौनानि
उत्तम पुरुषः  द्विवचनम्
खौनाव
उत्तम पुरुषः  बहुवचनम्
खौनाम
प्रथम पुरुषः  एकवचनम्
खौनीतात् / खौनीताद् / खौनातु
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
खौनीतात् / खौनीताद् / खवान
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्