खल् - खलँ - सञ्चलने सञ्चये च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
खलति
खल्यते
चखाल
चखले
खलिता
खलिता
खलिष्यति
खलिष्यते
खलतात् / खलताद् / खलतु
खल्यताम्
अखलत् / अखलद्
अखल्यत
खलेत् / खलेद्
खल्येत
खल्यात् / खल्याद्
खलिषीष्ट
अखालीत् / अखालीद्
अखालि
अखलिष्यत् / अखलिष्यद्
अखलिष्यत
प्रथम  द्विवचनम्
खलतः
खल्येते
चखलतुः
चखलाते
खलितारौ
खलितारौ
खलिष्यतः
खलिष्येते
खलताम्
खल्येताम्
अखलताम्
अखल्येताम्
खलेताम्
खल्येयाताम्
खल्यास्ताम्
खलिषीयास्ताम्
अखालिष्टाम्
अखलिषाताम्
अखलिष्यताम्
अखलिष्येताम्
प्रथम  बहुवचनम्
खलन्ति
खल्यन्ते
चखलुः
चखलिरे
खलितारः
खलितारः
खलिष्यन्ति
खलिष्यन्ते
खलन्तु
खल्यन्ताम्
अखलन्
अखल्यन्त
खलेयुः
खल्येरन्
खल्यासुः
खलिषीरन्
अखालिषुः
अखलिषत
अखलिष्यन्
अखलिष्यन्त
मध्यम  एकवचनम्
खलसि
खल्यसे
चखलिथ
चखलिषे
खलितासि
खलितासे
खलिष्यसि
खलिष्यसे
खलतात् / खलताद् / खल
खल्यस्व
अखलः
अखल्यथाः
खलेः
खल्येथाः
खल्याः
खलिषीष्ठाः
अखालीः
अखलिष्ठाः
अखलिष्यः
अखलिष्यथाः
मध्यम  द्विवचनम्
खलथः
खल्येथे
चखलथुः
चखलाथे
खलितास्थः
खलितासाथे
खलिष्यथः
खलिष्येथे
खलतम्
खल्येथाम्
अखलतम्
अखल्येथाम्
खलेतम्
खल्येयाथाम्
खल्यास्तम्
खलिषीयास्थाम्
अखालिष्टम्
अखलिषाथाम्
अखलिष्यतम्
अखलिष्येथाम्
मध्यम  बहुवचनम्
खलथ
खल्यध्वे
चखल
चखलिढ्वे / चखलिध्वे
खलितास्थ
खलिताध्वे
खलिष्यथ
खलिष्यध्वे
खलत
खल्यध्वम्
अखलत
अखल्यध्वम्
खलेत
खल्येध्वम्
खल्यास्त
खलिषीढ्वम् / खलिषीध्वम्
अखालिष्ट
अखलिढ्वम् / अखलिध्वम्
अखलिष्यत
अखलिष्यध्वम्
उत्तम  एकवचनम्
खलामि
खल्ये
चखल / चखाल
चखले
खलितास्मि
खलिताहे
खलिष्यामि
खलिष्ये
खलानि
खल्यै
अखलम्
अखल्ये
खलेयम्
खल्येय
खल्यासम्
खलिषीय
अखालिषम्
अखलिषि
अखलिष्यम्
अखलिष्ये
उत्तम  द्विवचनम्
खलावः
खल्यावहे
चखलिव
चखलिवहे
खलितास्वः
खलितास्वहे
खलिष्यावः
खलिष्यावहे
खलाव
खल्यावहै
अखलाव
अखल्यावहि
खलेव
खल्येवहि
खल्यास्व
खलिषीवहि
अखालिष्व
अखलिष्वहि
अखलिष्याव
अखलिष्यावहि
उत्तम  बहुवचनम्
खलामः
खल्यामहे
चखलिम
चखलिमहे
खलितास्मः
खलितास्महे
खलिष्यामः
खलिष्यामहे
खलाम
खल्यामहै
अखलाम
अखल्यामहि
खलेम
खल्येमहि
खल्यास्म
खलिषीमहि
अखालिष्म
अखलिष्महि
अखलिष्याम
अखलिष्यामहि
प्रथम पुरुषः  एकवचनम्
खलतात् / खलताद् / खलतु
अखालीत् / अखालीद्
अखलिष्यत् / अखलिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
खलतात् / खलताद् / खल
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
चखलिढ्वे / चखलिध्वे
खलिषीढ्वम् / खलिषीध्वम्
अखलिढ्वम् / अखलिध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्