क्षल् - क्षलँ - शौचकर्मणि चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
क्षालयति
क्षालयते
क्षाल्यते
क्षालयाञ्चकार / क्षालयांचकार / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूवे / क्षालयांबभूवे / क्षालयामाहे
क्षालयिता
क्षालयिता
क्षालिता / क्षालयिता
क्षालयिष्यति
क्षालयिष्यते
क्षालिष्यते / क्षालयिष्यते
क्षालयतात् / क्षालयताद् / क्षालयतु
क्षालयताम्
क्षाल्यताम्
अक्षालयत् / अक्षालयद्
अक्षालयत
अक्षाल्यत
क्षालयेत् / क्षालयेद्
क्षालयेत
क्षाल्येत
क्षाल्यात् / क्षाल्याद्
क्षालयिषीष्ट
क्षालिषीष्ट / क्षालयिषीष्ट
अचिक्षलत् / अचिक्षलद्
अचिक्षलत
अक्षालि
अक्षालयिष्यत् / अक्षालयिष्यद्
अक्षालयिष्यत
अक्षालिष्यत / अक्षालयिष्यत
प्रथम  द्विवचनम्
क्षालयतः
क्षालयेते
क्षाल्येते
क्षालयाञ्चक्रतुः / क्षालयांचक्रतुः / क्षालयाम्बभूवतुः / क्षालयांबभूवतुः / क्षालयामासतुः
क्षालयाञ्चक्राते / क्षालयांचक्राते / क्षालयाम्बभूवतुः / क्षालयांबभूवतुः / क्षालयामासतुः
क्षालयाञ्चक्राते / क्षालयांचक्राते / क्षालयाम्बभूवाते / क्षालयांबभूवाते / क्षालयामासाते
क्षालयितारौ
क्षालयितारौ
क्षालितारौ / क्षालयितारौ
क्षालयिष्यतः
क्षालयिष्येते
क्षालिष्येते / क्षालयिष्येते
क्षालयताम्
क्षालयेताम्
क्षाल्येताम्
अक्षालयताम्
अक्षालयेताम्
अक्षाल्येताम्
क्षालयेताम्
क्षालयेयाताम्
क्षाल्येयाताम्
क्षाल्यास्ताम्
क्षालयिषीयास्ताम्
क्षालिषीयास्ताम् / क्षालयिषीयास्ताम्
अचिक्षलताम्
अचिक्षलेताम्
अक्षालिषाताम् / अक्षालयिषाताम्
अक्षालयिष्यताम्
अक्षालयिष्येताम्
अक्षालिष्येताम् / अक्षालयिष्येताम्
प्रथम  बहुवचनम्
क्षालयन्ति
क्षालयन्ते
क्षाल्यन्ते
क्षालयाञ्चक्रुः / क्षालयांचक्रुः / क्षालयाम्बभूवुः / क्षालयांबभूवुः / क्षालयामासुः
क्षालयाञ्चक्रिरे / क्षालयांचक्रिरे / क्षालयाम्बभूवुः / क्षालयांबभूवुः / क्षालयामासुः
क्षालयाञ्चक्रिरे / क्षालयांचक्रिरे / क्षालयाम्बभूविरे / क्षालयांबभूविरे / क्षालयामासिरे
क्षालयितारः
क्षालयितारः
क्षालितारः / क्षालयितारः
क्षालयिष्यन्ति
क्षालयिष्यन्ते
क्षालिष्यन्ते / क्षालयिष्यन्ते
क्षालयन्तु
क्षालयन्ताम्
क्षाल्यन्ताम्
अक्षालयन्
अक्षालयन्त
अक्षाल्यन्त
क्षालयेयुः
क्षालयेरन्
क्षाल्येरन्
क्षाल्यासुः
क्षालयिषीरन्
क्षालिषीरन् / क्षालयिषीरन्
अचिक्षलन्
अचिक्षलन्त
अक्षालिषत / अक्षालयिषत
अक्षालयिष्यन्
अक्षालयिष्यन्त
अक्षालिष्यन्त / अक्षालयिष्यन्त
मध्यम  एकवचनम्
क्षालयसि
क्षालयसे
क्षाल्यसे
क्षालयाञ्चकर्थ / क्षालयांचकर्थ / क्षालयाम्बभूविथ / क्षालयांबभूविथ / क्षालयामासिथ
क्षालयाञ्चकृषे / क्षालयांचकृषे / क्षालयाम्बभूविथ / क्षालयांबभूविथ / क्षालयामासिथ
क्षालयाञ्चकृषे / क्षालयांचकृषे / क्षालयाम्बभूविषे / क्षालयांबभूविषे / क्षालयामासिषे
क्षालयितासि
क्षालयितासे
क्षालितासे / क्षालयितासे
क्षालयिष्यसि
क्षालयिष्यसे
क्षालिष्यसे / क्षालयिष्यसे
क्षालयतात् / क्षालयताद् / क्षालय
क्षालयस्व
क्षाल्यस्व
अक्षालयः
अक्षालयथाः
अक्षाल्यथाः
क्षालयेः
क्षालयेथाः
क्षाल्येथाः
क्षाल्याः
क्षालयिषीष्ठाः
क्षालिषीष्ठाः / क्षालयिषीष्ठाः
अचिक्षलः
अचिक्षलथाः
अक्षालिष्ठाः / अक्षालयिष्ठाः
अक्षालयिष्यः
अक्षालयिष्यथाः
अक्षालिष्यथाः / अक्षालयिष्यथाः
मध्यम  द्विवचनम्
क्षालयथः
क्षालयेथे
क्षाल्येथे
क्षालयाञ्चक्रथुः / क्षालयांचक्रथुः / क्षालयाम्बभूवथुः / क्षालयांबभूवथुः / क्षालयामासथुः
क्षालयाञ्चक्राथे / क्षालयांचक्राथे / क्षालयाम्बभूवथुः / क्षालयांबभूवथुः / क्षालयामासथुः
क्षालयाञ्चक्राथे / क्षालयांचक्राथे / क्षालयाम्बभूवाथे / क्षालयांबभूवाथे / क्षालयामासाथे
क्षालयितास्थः
क्षालयितासाथे
क्षालितासाथे / क्षालयितासाथे
क्षालयिष्यथः
क्षालयिष्येथे
क्षालिष्येथे / क्षालयिष्येथे
क्षालयतम्
क्षालयेथाम्
क्षाल्येथाम्
अक्षालयतम्
अक्षालयेथाम्
अक्षाल्येथाम्
क्षालयेतम्
क्षालयेयाथाम्
क्षाल्येयाथाम्
क्षाल्यास्तम्
क्षालयिषीयास्थाम्
क्षालिषीयास्थाम् / क्षालयिषीयास्थाम्
अचिक्षलतम्
अचिक्षलेथाम्
अक्षालिषाथाम् / अक्षालयिषाथाम्
अक्षालयिष्यतम्
अक्षालयिष्येथाम्
अक्षालिष्येथाम् / अक्षालयिष्येथाम्
मध्यम  बहुवचनम्
क्षालयथ
क्षालयध्वे
क्षाल्यध्वे
क्षालयाञ्चक्र / क्षालयांचक्र / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चकृढ्वे / क्षालयांचकृढ्वे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चकृढ्वे / क्षालयांचकृढ्वे / क्षालयाम्बभूविध्वे / क्षालयांबभूविध्वे / क्षालयाम्बभूविढ्वे / क्षालयांबभूविढ्वे / क्षालयामासिध्वे
क्षालयितास्थ
क्षालयिताध्वे
क्षालिताध्वे / क्षालयिताध्वे
क्षालयिष्यथ
क्षालयिष्यध्वे
क्षालिष्यध्वे / क्षालयिष्यध्वे
क्षालयत
क्षालयध्वम्
क्षाल्यध्वम्
अक्षालयत
अक्षालयध्वम्
अक्षाल्यध्वम्
क्षालयेत
क्षालयेध्वम्
क्षाल्येध्वम्
क्षाल्यास्त
क्षालयिषीढ्वम् / क्षालयिषीध्वम्
क्षालिषीढ्वम् / क्षालिषीध्वम् / क्षालयिषीढ्वम् / क्षालयिषीध्वम्
अचिक्षलत
अचिक्षलध्वम्
अक्षालिढ्वम् / अक्षालिध्वम् / अक्षालयिढ्वम् / अक्षालयिध्वम्
अक्षालयिष्यत
अक्षालयिष्यध्वम्
अक्षालिष्यध्वम् / अक्षालयिष्यध्वम्
उत्तम  एकवचनम्
क्षालयामि
क्षालये
क्षाल्ये
क्षालयाञ्चकर / क्षालयांचकर / क्षालयाञ्चकार / क्षालयांचकार / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूवे / क्षालयांबभूवे / क्षालयामाहे
क्षालयितास्मि
क्षालयिताहे
क्षालिताहे / क्षालयिताहे
क्षालयिष्यामि
क्षालयिष्ये
क्षालिष्ये / क्षालयिष्ये
क्षालयानि
क्षालयै
क्षाल्यै
अक्षालयम्
अक्षालये
अक्षाल्ये
क्षालयेयम्
क्षालयेय
क्षाल्येय
क्षाल्यासम्
क्षालयिषीय
क्षालिषीय / क्षालयिषीय
अचिक्षलम्
अचिक्षले
अक्षालिषि / अक्षालयिषि
अक्षालयिष्यम्
अक्षालयिष्ये
अक्षालिष्ये / अक्षालयिष्ये
उत्तम  द्विवचनम्
क्षालयावः
क्षालयावहे
क्षाल्यावहे
क्षालयाञ्चकृव / क्षालयांचकृव / क्षालयाम्बभूविव / क्षालयांबभूविव / क्षालयामासिव
क्षालयाञ्चकृवहे / क्षालयांचकृवहे / क्षालयाम्बभूविव / क्षालयांबभूविव / क्षालयामासिव
क्षालयाञ्चकृवहे / क्षालयांचकृवहे / क्षालयाम्बभूविवहे / क्षालयांबभूविवहे / क्षालयामासिवहे
क्षालयितास्वः
क्षालयितास्वहे
क्षालितास्वहे / क्षालयितास्वहे
क्षालयिष्यावः
क्षालयिष्यावहे
क्षालिष्यावहे / क्षालयिष्यावहे
क्षालयाव
क्षालयावहै
क्षाल्यावहै
अक्षालयाव
अक्षालयावहि
अक्षाल्यावहि
क्षालयेव
क्षालयेवहि
क्षाल्येवहि
क्षाल्यास्व
क्षालयिषीवहि
क्षालिषीवहि / क्षालयिषीवहि
अचिक्षलाव
अचिक्षलावहि
अक्षालिष्वहि / अक्षालयिष्वहि
अक्षालयिष्याव
अक्षालयिष्यावहि
अक्षालिष्यावहि / अक्षालयिष्यावहि
उत्तम  बहुवचनम्
क्षालयामः
क्षालयामहे
क्षाल्यामहे
क्षालयाञ्चकृम / क्षालयांचकृम / क्षालयाम्बभूविम / क्षालयांबभूविम / क्षालयामासिम
क्षालयाञ्चकृमहे / क्षालयांचकृमहे / क्षालयाम्बभूविम / क्षालयांबभूविम / क्षालयामासिम
क्षालयाञ्चकृमहे / क्षालयांचकृमहे / क्षालयाम्बभूविमहे / क्षालयांबभूविमहे / क्षालयामासिमहे
क्षालयितास्मः
क्षालयितास्महे
क्षालितास्महे / क्षालयितास्महे
क्षालयिष्यामः
क्षालयिष्यामहे
क्षालिष्यामहे / क्षालयिष्यामहे
क्षालयाम
क्षालयामहै
क्षाल्यामहै
अक्षालयाम
अक्षालयामहि
अक्षाल्यामहि
क्षालयेम
क्षालयेमहि
क्षाल्येमहि
क्षाल्यास्म
क्षालयिषीमहि
क्षालिषीमहि / क्षालयिषीमहि
अचिक्षलाम
अचिक्षलामहि
अक्षालिष्महि / अक्षालयिष्महि
अक्षालयिष्याम
अक्षालयिष्यामहि
अक्षालिष्यामहि / अक्षालयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
क्षालयाञ्चकार / क्षालयांचकार / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूवे / क्षालयांबभूवे / क्षालयामाहे
क्षालिता / क्षालयिता
क्षालिष्यते / क्षालयिष्यते
क्षालयतात् / क्षालयताद् / क्षालयतु
अक्षालयत् / अक्षालयद्
क्षालयेत् / क्षालयेद्
क्षाल्यात् / क्षाल्याद्
क्षालिषीष्ट / क्षालयिषीष्ट
अचिक्षलत् / अचिक्षलद्
अक्षालयिष्यत् / अक्षालयिष्यद्
अक्षालिष्यत / अक्षालयिष्यत
प्रथमा  द्विवचनम्
क्षालयाञ्चक्रतुः / क्षालयांचक्रतुः / क्षालयाम्बभूवतुः / क्षालयांबभूवतुः / क्षालयामासतुः
क्षालयाञ्चक्राते / क्षालयांचक्राते / क्षालयाम्बभूवतुः / क्षालयांबभूवतुः / क्षालयामासतुः
क्षालयाञ्चक्राते / क्षालयांचक्राते / क्षालयाम्बभूवाते / क्षालयांबभूवाते / क्षालयामासाते
क्षालितारौ / क्षालयितारौ
क्षालिष्येते / क्षालयिष्येते
अक्षाल्येताम्
क्षालयिषीयास्ताम्
क्षालिषीयास्ताम् / क्षालयिषीयास्ताम्
अक्षालिषाताम् / अक्षालयिषाताम्
अक्षालयिष्यताम्
अक्षालयिष्येताम्
अक्षालिष्येताम् / अक्षालयिष्येताम्
प्रथमा  बहुवचनम्
क्षालयाञ्चक्रुः / क्षालयांचक्रुः / क्षालयाम्बभूवुः / क्षालयांबभूवुः / क्षालयामासुः
क्षालयाञ्चक्रिरे / क्षालयांचक्रिरे / क्षालयाम्बभूवुः / क्षालयांबभूवुः / क्षालयामासुः
क्षालयाञ्चक्रिरे / क्षालयांचक्रिरे / क्षालयाम्बभूविरे / क्षालयांबभूविरे / क्षालयामासिरे
क्षालितारः / क्षालयितारः
क्षालयिष्यन्ति
क्षालयिष्यन्ते
क्षालिष्यन्ते / क्षालयिष्यन्ते
क्षालिषीरन् / क्षालयिषीरन्
अक्षालिषत / अक्षालयिषत
अक्षालयिष्यन्त
अक्षालिष्यन्त / अक्षालयिष्यन्त
मध्यम पुरुषः  एकवचनम्
क्षालयाञ्चकर्थ / क्षालयांचकर्थ / क्षालयाम्बभूविथ / क्षालयांबभूविथ / क्षालयामासिथ
क्षालयाञ्चकृषे / क्षालयांचकृषे / क्षालयाम्बभूविथ / क्षालयांबभूविथ / क्षालयामासिथ
क्षालयाञ्चकृषे / क्षालयांचकृषे / क्षालयाम्बभूविषे / क्षालयांबभूविषे / क्षालयामासिषे
क्षालितासे / क्षालयितासे
क्षालिष्यसे / क्षालयिष्यसे
क्षालयतात् / क्षालयताद् / क्षालय
क्षालिषीष्ठाः / क्षालयिषीष्ठाः
अक्षालिष्ठाः / अक्षालयिष्ठाः
अक्षालयिष्यथाः
अक्षालिष्यथाः / अक्षालयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
क्षालयाञ्चक्रथुः / क्षालयांचक्रथुः / क्षालयाम्बभूवथुः / क्षालयांबभूवथुः / क्षालयामासथुः
क्षालयाञ्चक्राथे / क्षालयांचक्राथे / क्षालयाम्बभूवथुः / क्षालयांबभूवथुः / क्षालयामासथुः
क्षालयाञ्चक्राथे / क्षालयांचक्राथे / क्षालयाम्बभूवाथे / क्षालयांबभूवाथे / क्षालयामासाथे
क्षालितासाथे / क्षालयितासाथे
क्षालिष्येथे / क्षालयिष्येथे
अक्षाल्येथाम्
क्षालयिषीयास्थाम्
क्षालिषीयास्थाम् / क्षालयिषीयास्थाम्
अक्षालिषाथाम् / अक्षालयिषाथाम्
अक्षालयिष्यतम्
अक्षालयिष्येथाम्
अक्षालिष्येथाम् / अक्षालयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
क्षालयाञ्चक्र / क्षालयांचक्र / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चकृढ्वे / क्षालयांचकृढ्वे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चकृढ्वे / क्षालयांचकृढ्वे / क्षालयाम्बभूविध्वे / क्षालयांबभूविध्वे / क्षालयाम्बभूविढ्वे / क्षालयांबभूविढ्वे / क्षालयामासिध्वे
क्षालिताध्वे / क्षालयिताध्वे
क्षालयिष्यध्वे
क्षालिष्यध्वे / क्षालयिष्यध्वे
अक्षाल्यध्वम्
क्षालयिषीढ्वम् / क्षालयिषीध्वम्
क्षालिषीढ्वम् / क्षालिषीध्वम् / क्षालयिषीढ्वम् / क्षालयिषीध्वम्
अक्षालिढ्वम् / अक्षालिध्वम् / अक्षालयिढ्वम् / अक्षालयिध्वम्
अक्षालयिष्यध्वम्
अक्षालिष्यध्वम् / अक्षालयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
क्षालयाञ्चकर / क्षालयांचकर / क्षालयाञ्चकार / क्षालयांचकार / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूव / क्षालयांबभूव / क्षालयामास
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूवे / क्षालयांबभूवे / क्षालयामाहे
क्षालिताहे / क्षालयिताहे
क्षालिष्ये / क्षालयिष्ये
क्षालिषीय / क्षालयिषीय
अक्षालिषि / अक्षालयिषि
अक्षालिष्ये / अक्षालयिष्ये
उत्तम पुरुषः  द्विवचनम्
क्षालयाञ्चकृव / क्षालयांचकृव / क्षालयाम्बभूविव / क्षालयांबभूविव / क्षालयामासिव
क्षालयाञ्चकृवहे / क्षालयांचकृवहे / क्षालयाम्बभूविव / क्षालयांबभूविव / क्षालयामासिव
क्षालयाञ्चकृवहे / क्षालयांचकृवहे / क्षालयाम्बभूविवहे / क्षालयांबभूविवहे / क्षालयामासिवहे
क्षालयितास्वहे
क्षालितास्वहे / क्षालयितास्वहे
क्षालयिष्यावहे
क्षालिष्यावहे / क्षालयिष्यावहे
क्षालिषीवहि / क्षालयिषीवहि
अक्षालिष्वहि / अक्षालयिष्वहि
अक्षालयिष्यावहि
अक्षालिष्यावहि / अक्षालयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
क्षालयाञ्चकृम / क्षालयांचकृम / क्षालयाम्बभूविम / क्षालयांबभूविम / क्षालयामासिम
क्षालयाञ्चकृमहे / क्षालयांचकृमहे / क्षालयाम्बभूविम / क्षालयांबभूविम / क्षालयामासिम
क्षालयाञ्चकृमहे / क्षालयांचकृमहे / क्षालयाम्बभूविमहे / क्षालयांबभूविमहे / क्षालयामासिमहे
क्षालयितास्महे
क्षालितास्महे / क्षालयितास्महे
क्षालयिष्यामहे
क्षालिष्यामहे / क्षालयिष्यामहे
क्षालिषीमहि / क्षालयिषीमहि
अक्षालिष्महि / अक्षालयिष्महि
अक्षालयिष्यामहि
अक्षालिष्यामहि / अक्षालयिष्यामहि