क्षम् - क्षमूँ - सहने दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
क्षाम्यति
क्षम्यते
चक्षाम
चक्षमे
क्षमिता / क्षन्ता
क्षमिता / क्षन्ता
क्षमिष्यति / क्षंस्यति
क्षमिष्यते / क्षंस्यते
क्षाम्यतात् / क्षाम्यताद् / क्षाम्यतु
क्षम्यताम्
अक्षाम्यत् / अक्षाम्यद्
अक्षम्यत
क्षाम्येत् / क्षाम्येद्
क्षम्येत
क्षम्यात् / क्षम्याद्
क्षमिषीष्ट / क्षंसीष्ट
अक्षमत् / अक्षमद्
अक्षमि
अक्षमिष्यत् / अक्षमिष्यद् / अक्षंस्यत् / अक्षंस्यद्
अक्षमिष्यत / अक्षंस्यत
प्रथम  द्विवचनम्
क्षाम्यतः
क्षम्येते
चक्षमतुः
चक्षमाते
क्षमितारौ / क्षन्तारौ
क्षमितारौ / क्षन्तारौ
क्षमिष्यतः / क्षंस्यतः
क्षमिष्येते / क्षंस्येते
क्षाम्यताम्
क्षम्येताम्
अक्षाम्यताम्
अक्षम्येताम्
क्षाम्येताम्
क्षम्येयाताम्
क्षम्यास्ताम्
क्षमिषीयास्ताम् / क्षंसीयास्ताम्
अक्षमताम्
अक्षमिषाताम् / अक्षंसाताम्
अक्षमिष्यताम् / अक्षंस्यताम्
अक्षमिष्येताम् / अक्षंस्येताम्
प्रथम  बहुवचनम्
क्षाम्यन्ति
क्षम्यन्ते
चक्षमुः
चक्षमिरे
क्षमितारः / क्षन्तारः
क्षमितारः / क्षन्तारः
क्षमिष्यन्ति / क्षंस्यन्ति
क्षमिष्यन्ते / क्षंस्यन्ते
क्षाम्यन्तु
क्षम्यन्ताम्
अक्षाम्यन्
अक्षम्यन्त
क्षाम्येयुः
क्षम्येरन्
क्षम्यासुः
क्षमिषीरन् / क्षंसीरन्
अक्षमन्
अक्षमिषत / अक्षंसत
अक्षमिष्यन् / अक्षंस्यन्
अक्षमिष्यन्त / अक्षंस्यन्त
मध्यम  एकवचनम्
क्षाम्यसि
क्षम्यसे
चक्षमिथ / चक्षन्थ
चक्षमिषे / चक्षंसे
क्षमितासि / क्षन्तासि
क्षमितासे / क्षन्तासे
क्षमिष्यसि / क्षंस्यसि
क्षमिष्यसे / क्षंस्यसे
क्षाम्यतात् / क्षाम्यताद् / क्षाम्य
क्षम्यस्व
अक्षाम्यः
अक्षम्यथाः
क्षाम्येः
क्षम्येथाः
क्षम्याः
क्षमिषीष्ठाः / क्षंसीष्ठाः
अक्षमः
अक्षमिष्ठाः / अक्षंस्थाः
अक्षमिष्यः / अक्षंस्यः
अक्षमिष्यथाः / अक्षंस्यथाः
मध्यम  द्विवचनम्
क्षाम्यथः
क्षम्येथे
चक्षमथुः
चक्षमाथे
क्षमितास्थः / क्षन्तास्थः
क्षमितासाथे / क्षन्तासाथे
क्षमिष्यथः / क्षंस्यथः
क्षमिष्येथे / क्षंस्येथे
क्षाम्यतम्
क्षम्येथाम्
अक्षाम्यतम्
अक्षम्येथाम्
क्षाम्येतम्
क्षम्येयाथाम्
क्षम्यास्तम्
क्षमिषीयास्थाम् / क्षंसीयास्थाम्
अक्षमतम्
अक्षमिषाथाम् / अक्षंसाथाम्
अक्षमिष्यतम् / अक्षंस्यतम्
अक्षमिष्येथाम् / अक्षंस्येथाम्
मध्यम  बहुवचनम्
क्षाम्यथ
क्षम्यध्वे
चक्षम
चक्षमिध्वे / चक्षन्ध्वे
क्षमितास्थ / क्षन्तास्थ
क्षमिताध्वे / क्षन्ताध्वे
क्षमिष्यथ / क्षंस्यथ
क्षमिष्यध्वे / क्षंस्यध्वे
क्षाम्यत
क्षम्यध्वम्
अक्षाम्यत
अक्षम्यध्वम्
क्षाम्येत
क्षम्येध्वम्
क्षम्यास्त
क्षमिषीध्वम् / क्षंसीध्वम्
अक्षमत
अक्षमिढ्वम् / अक्षन्ध्वम्
अक्षमिष्यत / अक्षंस्यत
अक्षमिष्यध्वम् / अक्षंस्यध्वम्
उत्तम  एकवचनम्
क्षाम्यामि
क्षम्ये
चक्षम / चक्षाम
चक्षमे
क्षमितास्मि / क्षन्तास्मि
क्षमिताहे / क्षन्ताहे
क्षमिष्यामि / क्षंस्यामि
क्षमिष्ये / क्षंस्ये
क्षाम्याणि
क्षम्यै
अक्षाम्यम्
अक्षम्ये
क्षाम्येयम्
क्षम्येय
क्षम्यासम्
क्षमिषीय / क्षंसीय
अक्षमम्
अक्षमिषि / अक्षंसि
अक्षमिष्यम् / अक्षंस्यम्
अक्षमिष्ये / अक्षंस्ये
उत्तम  द्विवचनम्
क्षाम्यावः
क्षम्यावहे
चक्षमिव / चक्षण्व
चक्षमिवहे / चक्षण्वहे
क्षमितास्वः / क्षन्तास्वः
क्षमितास्वहे / क्षन्तास्वहे
क्षमिष्यावः / क्षंस्यावः
क्षमिष्यावहे / क्षंस्यावहे
क्षाम्याव
क्षम्यावहै
अक्षाम्याव
अक्षम्यावहि
क्षाम्येव
क्षम्येवहि
क्षम्यास्व
क्षमिषीवहि / क्षंसीवहि
अक्षमाव
अक्षमिष्वहि / अक्षंस्वहि
अक्षमिष्याव / अक्षंस्याव
अक्षमिष्यावहि / अक्षंस्यावहि
उत्तम  बहुवचनम्
क्षाम्यामः
क्षम्यामहे
चक्षमिम / चक्षण्म
चक्षमिमहे / चक्षण्महे
क्षमितास्मः / क्षन्तास्मः
क्षमितास्महे / क्षन्तास्महे
क्षमिष्यामः / क्षंस्यामः
क्षमिष्यामहे / क्षंस्यामहे
क्षाम्याम
क्षम्यामहै
अक्षाम्याम
अक्षम्यामहि
क्षाम्येम
क्षम्येमहि
क्षम्यास्म
क्षमिषीमहि / क्षंसीमहि
अक्षमाम
अक्षमिष्महि / अक्षंस्महि
अक्षमिष्याम / अक्षंस्याम
अक्षमिष्यामहि / अक्षंस्यामहि
प्रथम पुरुषः  एकवचनम्
क्षमिता / क्षन्ता
क्षमिता / क्षन्ता
क्षमिष्यति / क्षंस्यति
क्षमिष्यते / क्षंस्यते
क्षाम्यतात् / क्षाम्यताद् / क्षाम्यतु
अक्षाम्यत् / अक्षाम्यद्
क्षाम्येत् / क्षाम्येद्
क्षम्यात् / क्षम्याद्
क्षमिषीष्ट / क्षंसीष्ट
अक्षमत् / अक्षमद्
अक्षमिष्यत् / अक्षमिष्यद् / अक्षंस्यत् / अक्षंस्यद्
अक्षमिष्यत / अक्षंस्यत
प्रथमा  द्विवचनम्
क्षमितारौ / क्षन्तारौ
क्षमितारौ / क्षन्तारौ
क्षमिष्यतः / क्षंस्यतः
क्षमिष्येते / क्षंस्येते
क्षमिषीयास्ताम् / क्षंसीयास्ताम्
अक्षमिषाताम् / अक्षंसाताम्
अक्षमिष्यताम् / अक्षंस्यताम्
अक्षमिष्येताम् / अक्षंस्येताम्
प्रथमा  बहुवचनम्
क्षमितारः / क्षन्तारः
क्षमितारः / क्षन्तारः
क्षमिष्यन्ति / क्षंस्यन्ति
क्षमिष्यन्ते / क्षंस्यन्ते
क्षमिषीरन् / क्षंसीरन्
अक्षमिषत / अक्षंसत
अक्षमिष्यन् / अक्षंस्यन्
अक्षमिष्यन्त / अक्षंस्यन्त
मध्यम पुरुषः  एकवचनम्
चक्षमिथ / चक्षन्थ
चक्षमिषे / चक्षंसे
क्षमितासि / क्षन्तासि
क्षमितासे / क्षन्तासे
क्षमिष्यसि / क्षंस्यसि
क्षमिष्यसे / क्षंस्यसे
क्षाम्यतात् / क्षाम्यताद् / क्षाम्य
क्षमिषीष्ठाः / क्षंसीष्ठाः
अक्षमिष्ठाः / अक्षंस्थाः
अक्षमिष्यः / अक्षंस्यः
अक्षमिष्यथाः / अक्षंस्यथाः
मध्यम पुरुषः  द्विवचनम्
क्षमितास्थः / क्षन्तास्थः
क्षमितासाथे / क्षन्तासाथे
क्षमिष्यथः / क्षंस्यथः
क्षमिष्येथे / क्षंस्येथे
क्षमिषीयास्थाम् / क्षंसीयास्थाम्
अक्षमिषाथाम् / अक्षंसाथाम्
अक्षमिष्यतम् / अक्षंस्यतम्
अक्षमिष्येथाम् / अक्षंस्येथाम्
मध्यम पुरुषः  बहुवचनम्
चक्षमिध्वे / चक्षन्ध्वे
क्षमितास्थ / क्षन्तास्थ
क्षमिताध्वे / क्षन्ताध्वे
क्षमिष्यथ / क्षंस्यथ
क्षमिष्यध्वे / क्षंस्यध्वे
क्षमिषीध्वम् / क्षंसीध्वम्
अक्षमिढ्वम् / अक्षन्ध्वम्
अक्षमिष्यत / अक्षंस्यत
अक्षमिष्यध्वम् / अक्षंस्यध्वम्
उत्तम पुरुषः  एकवचनम्
क्षमितास्मि / क्षन्तास्मि
क्षमिताहे / क्षन्ताहे
क्षमिष्यामि / क्षंस्यामि
क्षमिष्ये / क्षंस्ये
अक्षमिषि / अक्षंसि
अक्षमिष्यम् / अक्षंस्यम्
अक्षमिष्ये / अक्षंस्ये
उत्तम पुरुषः  द्विवचनम्
चक्षमिव / चक्षण्व
चक्षमिवहे / चक्षण्वहे
क्षमितास्वः / क्षन्तास्वः
क्षमितास्वहे / क्षन्तास्वहे
क्षमिष्यावः / क्षंस्यावः
क्षमिष्यावहे / क्षंस्यावहे
क्षमिषीवहि / क्षंसीवहि
अक्षमिष्वहि / अक्षंस्वहि
अक्षमिष्याव / अक्षंस्याव
अक्षमिष्यावहि / अक्षंस्यावहि
उत्तम पुरुषः  बहुवचनम्
चक्षमिम / चक्षण्म
चक्षमिमहे / चक्षण्महे
क्षमितास्मः / क्षन्तास्मः
क्षमितास्महे / क्षन्तास्महे
क्षमिष्यामः / क्षंस्यामः
क्षमिष्यामहे / क्षंस्यामहे
क्षमिषीमहि / क्षंसीमहि
अक्षमिष्महि / अक्षंस्महि
अक्षमिष्याम / अक्षंस्याम
अक्षमिष्यामहि / अक्षंस्यामहि