क्षण् - क्षणुँ हिंसायाम् तनादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अक्षणोत् / अक्षणोद्
अक्षेणोत् / अक्षेणोद्
आर्णोत् / आर्णोद्
प्रथम पुरुषः  द्विवचनम्
अक्षणुताम्
अक्षेणुताम्
आर्णुताम्
प्रथम पुरुषः  बहुवचनम्
अक्षण्वन्
अक्षेण्वन्
आर्ण्वन्
मध्यम पुरुषः  एकवचनम्
अक्षणोः
अक्षेणोः
आर्णोः
मध्यम पुरुषः  द्विवचनम्
अक्षणुतम्
अक्षेणुतम्
आर्णुतम्
मध्यम पुरुषः  बहुवचनम्
अक्षणुत
अक्षेणुत
आर्णुत
उत्तम पुरुषः  एकवचनम्
अक्षणवम्
अक्षेणवम्
आर्णवम्
उत्तम पुरुषः  द्विवचनम्
अक्षण्व / अक्षणुव
अक्षेण्व / अक्षेणुव
आर्णुव
उत्तम पुरुषः  बहुवचनम्
अक्षण्म / अक्षणुम
अक्षेण्म / अक्षेणुम
आर्णुम
प्रथम पुरुषः  एकवचनम्
अक्षणोत् / अक्षणोद्
अक्षेणोत् / अक्षेणोद्
आर्णोत् / आर्णोद्
प्रथम पुरुषः  द्विवचनम्
अक्षणुताम्
आर्णुताम्
प्रथम पुरुषः  बहुवचनम्
आर्ण्वन्
मध्यम पुरुषः  एकवचनम्
आर्णोः
मध्यम पुरुषः  द्विवचनम्
आर्णुतम्
मध्यम पुरुषः  बहुवचनम्
आर्णुत
उत्तम पुरुषः  एकवचनम्
आर्णवम्
उत्तम पुरुषः  द्विवचनम्
अक्षण्व / अक्षणुव
अक्षेण्व / अक्षेणुव
आर्णुव
उत्तम पुरुषः  बहुवचनम्
अक्षण्म / अक्षणुम
अक्षेण्म / अक्षेणुम
आर्णुम