क्लिश् - क्लिशँ - उपतापे दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
क्लिश्यते
क्लिश्यते
चिक्लिशे
चिक्लिशे
क्लेशिता
क्लेशिता
क्लेशिष्यते
क्लेशिष्यते
क्लिश्यताम्
क्लिश्यताम्
अक्लिश्यत
अक्लिश्यत
क्लिश्येत
क्लिश्येत
क्लेशिषीष्ट
क्लेशिषीष्ट
अक्लेशिष्ट
अक्लेशि
अक्लेशिष्यत
अक्लेशिष्यत
प्रथम  द्विवचनम्
क्लिश्येते
क्लिश्येते
चिक्लिशाते
चिक्लिशाते
क्लेशितारौ
क्लेशितारौ
क्लेशिष्येते
क्लेशिष्येते
क्लिश्येताम्
क्लिश्येताम्
अक्लिश्येताम्
अक्लिश्येताम्
क्लिश्येयाताम्
क्लिश्येयाताम्
क्लेशिषीयास्ताम्
क्लेशिषीयास्ताम्
अक्लेशिषाताम्
अक्लेशिषाताम्
अक्लेशिष्येताम्
अक्लेशिष्येताम्
प्रथम  बहुवचनम्
क्लिश्यन्ते
क्लिश्यन्ते
चिक्लिशिरे
चिक्लिशिरे
क्लेशितारः
क्लेशितारः
क्लेशिष्यन्ते
क्लेशिष्यन्ते
क्लिश्यन्ताम्
क्लिश्यन्ताम्
अक्लिश्यन्त
अक्लिश्यन्त
क्लिश्येरन्
क्लिश्येरन्
क्लेशिषीरन्
क्लेशिषीरन्
अक्लेशिषत
अक्लेशिषत
अक्लेशिष्यन्त
अक्लेशिष्यन्त
मध्यम  एकवचनम्
क्लिश्यसे
क्लिश्यसे
चिक्लिशिषे
चिक्लिशिषे
क्लेशितासे
क्लेशितासे
क्लेशिष्यसे
क्लेशिष्यसे
क्लिश्यस्व
क्लिश्यस्व
अक्लिश्यथाः
अक्लिश्यथाः
क्लिश्येथाः
क्लिश्येथाः
क्लेशिषीष्ठाः
क्लेशिषीष्ठाः
अक्लेशिष्ठाः
अक्लेशिष्ठाः
अक्लेशिष्यथाः
अक्लेशिष्यथाः
मध्यम  द्विवचनम्
क्लिश्येथे
क्लिश्येथे
चिक्लिशाथे
चिक्लिशाथे
क्लेशितासाथे
क्लेशितासाथे
क्लेशिष्येथे
क्लेशिष्येथे
क्लिश्येथाम्
क्लिश्येथाम्
अक्लिश्येथाम्
अक्लिश्येथाम्
क्लिश्येयाथाम्
क्लिश्येयाथाम्
क्लेशिषीयास्थाम्
क्लेशिषीयास्थाम्
अक्लेशिषाथाम्
अक्लेशिषाथाम्
अक्लेशिष्येथाम्
अक्लेशिष्येथाम्
मध्यम  बहुवचनम्
क्लिश्यध्वे
क्लिश्यध्वे
चिक्लिशिध्वे
चिक्लिशिध्वे
क्लेशिताध्वे
क्लेशिताध्वे
क्लेशिष्यध्वे
क्लेशिष्यध्वे
क्लिश्यध्वम्
क्लिश्यध्वम्
अक्लिश्यध्वम्
अक्लिश्यध्वम्
क्लिश्येध्वम्
क्लिश्येध्वम्
क्लेशिषीध्वम्
क्लेशिषीध्वम्
अक्लेशिढ्वम्
अक्लेशिढ्वम्
अक्लेशिष्यध्वम्
अक्लेशिष्यध्वम्
उत्तम  एकवचनम्
क्लिश्ये
क्लिश्ये
चिक्लिशे
चिक्लिशे
क्लेशिताहे
क्लेशिताहे
क्लेशिष्ये
क्लेशिष्ये
क्लिश्यै
क्लिश्यै
अक्लिश्ये
अक्लिश्ये
क्लिश्येय
क्लिश्येय
क्लेशिषीय
क्लेशिषीय
अक्लेशिषि
अक्लेशिषि
अक्लेशिष्ये
अक्लेशिष्ये
उत्तम  द्विवचनम्
क्लिश्यावहे
क्लिश्यावहे
चिक्लिशिवहे
चिक्लिशिवहे
क्लेशितास्वहे
क्लेशितास्वहे
क्लेशिष्यावहे
क्लेशिष्यावहे
क्लिश्यावहै
क्लिश्यावहै
अक्लिश्यावहि
अक्लिश्यावहि
क्लिश्येवहि
क्लिश्येवहि
क्लेशिषीवहि
क्लेशिषीवहि
अक्लेशिष्वहि
अक्लेशिष्वहि
अक्लेशिष्यावहि
अक्लेशिष्यावहि
उत्तम  बहुवचनम्
क्लिश्यामहे
क्लिश्यामहे
चिक्लिशिमहे
चिक्लिशिमहे
क्लेशितास्महे
क्लेशितास्महे
क्लेशिष्यामहे
क्लेशिष्यामहे
क्लिश्यामहै
क्लिश्यामहै
अक्लिश्यामहि
अक्लिश्यामहि
क्लिश्येमहि
क्लिश्येमहि
क्लेशिषीमहि
क्लेशिषीमहि
अक्लेशिष्महि
अक्लेशिष्महि
अक्लेशिष्यामहि
अक्लेशिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अक्लेशिष्येताम्
अक्लेशिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अक्लेशिष्येथाम्
अक्लेशिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्लेशिष्यध्वम्
अक्लेशिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्