क्लम् - क्लमुँ ग्लानौ दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अक्लाम्यत् / अक्लाम्यद् / अक्लामत् / अक्लामद्
अचम्नोत् / अचम्नोद्
प्रथम पुरुषः  द्विवचनम्
अक्लाम्यताम् / अक्लामताम्
अचम्नुताम्
प्रथम पुरुषः  बहुवचनम्
अक्लाम्यन् / अक्लामन्
अचम्नुवन्
मध्यम पुरुषः  एकवचनम्
अक्लाम्यः / अक्लामः
अचम्नोः
मध्यम पुरुषः  द्विवचनम्
अक्लाम्यतम् / अक्लामतम्
अचम्नुतम्
मध्यम पुरुषः  बहुवचनम्
अक्लाम्यत / अक्लामत
अचम्नुत
उत्तम पुरुषः  एकवचनम्
अक्लाम्यम् / अक्लामम्
अचम्नवम्
उत्तम पुरुषः  द्विवचनम्
अक्लाम्याव / अक्लामाव
अचम्नुव
उत्तम पुरुषः  बहुवचनम्
अक्लाम्याम / अक्लामाम
अचम्नुम
प्रथम पुरुषः  एकवचनम्
अक्लाम्यत् / अक्लाम्यद् / अक्लामत् / अक्लामद्
अचम्नोत् / अचम्नोद्
प्रथम पुरुषः  द्विवचनम्
अक्लाम्यताम् / अक्लामताम्
प्रथम पुरुषः  बहुवचनम्
अक्लाम्यन् / अक्लामन्
मध्यम पुरुषः  एकवचनम्
अक्लाम्यः / अक्लामः
मध्यम पुरुषः  द्विवचनम्
अक्लाम्यतम् / अक्लामतम्
मध्यम पुरुषः  बहुवचनम्
अक्लाम्यत / अक्लामत
उत्तम पुरुषः  एकवचनम्
अक्लाम्यम् / अक्लामम्
उत्तम पुरुषः  द्विवचनम्
अक्लाम्याव / अक्लामाव
उत्तम पुरुषः  बहुवचनम्
अक्लाम्याम / अक्लामाम