क्लम् - क्लमुँ - ग्लानौ दिवादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
क्लाम्यति / क्लामति
क्लम्यते
चक्लाम
चक्लमे
क्लमिता
क्लमिता
क्लमिष्यति
क्लमिष्यते
क्लाम्यतात् / क्लाम्यताद् / क्लामतात् / क्लामताद् / क्लाम्यतु / क्लामतु
क्लम्यताम्
अक्लाम्यत् / अक्लाम्यद् / अक्लामत् / अक्लामद्
अक्लम्यत
क्लाम्येत् / क्लाम्येद् / क्लामेत् / क्लामेद्
क्लम्येत
क्लम्यात् / क्लम्याद्
क्लमिषीष्ट
अक्लमत् / अक्लमद्
अक्लमि
अक्लमिष्यत् / अक्लमिष्यद्
अक्लमिष्यत
प्रथम  द्विवचनम्
क्लाम्यतः / क्लामतः
क्लम्येते
चक्लमतुः
चक्लमाते
क्लमितारौ
क्लमितारौ
क्लमिष्यतः
क्लमिष्येते
क्लाम्यताम् / क्लामताम्
क्लम्येताम्
अक्लाम्यताम् / अक्लामताम्
अक्लम्येताम्
क्लाम्येताम् / क्लामेताम्
क्लम्येयाताम्
क्लम्यास्ताम्
क्लमिषीयास्ताम्
अक्लमताम्
अक्लमिषाताम्
अक्लमिष्यताम्
अक्लमिष्येताम्
प्रथम  बहुवचनम्
क्लाम्यन्ति / क्लामन्ति
क्लम्यन्ते
चक्लमुः
चक्लमिरे
क्लमितारः
क्लमितारः
क्लमिष्यन्ति
क्लमिष्यन्ते
क्लाम्यन्तु / क्लामन्तु
क्लम्यन्ताम्
अक्लाम्यन् / अक्लामन्
अक्लम्यन्त
क्लाम्येयुः / क्लामेयुः
क्लम्येरन्
क्लम्यासुः
क्लमिषीरन्
अक्लमन्
अक्लमिषत
अक्लमिष्यन्
अक्लमिष्यन्त
मध्यम  एकवचनम्
क्लाम्यसि / क्लामसि
क्लम्यसे
चक्लमिथ
चक्लमिषे
क्लमितासि
क्लमितासे
क्लमिष्यसि
क्लमिष्यसे
क्लाम्यतात् / क्लाम्यताद् / क्लामतात् / क्लामताद् / क्लाम्य / क्लाम
क्लम्यस्व
अक्लाम्यः / अक्लामः
अक्लम्यथाः
क्लाम्येः / क्लामेः
क्लम्येथाः
क्लम्याः
क्लमिषीष्ठाः
अक्लमः
अक्लमिष्ठाः
अक्लमिष्यः
अक्लमिष्यथाः
मध्यम  द्विवचनम्
क्लाम्यथः / क्लामथः
क्लम्येथे
चक्लमथुः
चक्लमाथे
क्लमितास्थः
क्लमितासाथे
क्लमिष्यथः
क्लमिष्येथे
क्लाम्यतम् / क्लामतम्
क्लम्येथाम्
अक्लाम्यतम् / अक्लामतम्
अक्लम्येथाम्
क्लाम्येतम् / क्लामेतम्
क्लम्येयाथाम्
क्लम्यास्तम्
क्लमिषीयास्थाम्
अक्लमतम्
अक्लमिषाथाम्
अक्लमिष्यतम्
अक्लमिष्येथाम्
मध्यम  बहुवचनम्
क्लाम्यथ / क्लामथ
क्लम्यध्वे
चक्लम
चक्लमिध्वे
क्लमितास्थ
क्लमिताध्वे
क्लमिष्यथ
क्लमिष्यध्वे
क्लाम्यत / क्लामत
क्लम्यध्वम्
अक्लाम्यत / अक्लामत
अक्लम्यध्वम्
क्लाम्येत / क्लामेत
क्लम्येध्वम्
क्लम्यास्त
क्लमिषीध्वम्
अक्लमत
अक्लमिढ्वम्
अक्लमिष्यत
अक्लमिष्यध्वम्
उत्तम  एकवचनम्
क्लाम्यामि / क्लामामि
क्लम्ये
चक्लम / चक्लाम
चक्लमे
क्लमितास्मि
क्लमिताहे
क्लमिष्यामि
क्लमिष्ये
क्लाम्यानि / क्लामानि
क्लम्यै
अक्लाम्यम् / अक्लामम्
अक्लम्ये
क्लाम्येयम् / क्लामेयम्
क्लम्येय
क्लम्यासम्
क्लमिषीय
अक्लमम्
अक्लमिषि
अक्लमिष्यम्
अक्लमिष्ये
उत्तम  द्विवचनम्
क्लाम्यावः / क्लामावः
क्लम्यावहे
चक्लमिव
चक्लमिवहे
क्लमितास्वः
क्लमितास्वहे
क्लमिष्यावः
क्लमिष्यावहे
क्लाम्याव / क्लामाव
क्लम्यावहै
अक्लाम्याव / अक्लामाव
अक्लम्यावहि
क्लाम्येव / क्लामेव
क्लम्येवहि
क्लम्यास्व
क्लमिषीवहि
अक्लमाव
अक्लमिष्वहि
अक्लमिष्याव
अक्लमिष्यावहि
उत्तम  बहुवचनम्
क्लाम्यामः / क्लामामः
क्लम्यामहे
चक्लमिम
चक्लमिमहे
क्लमितास्मः
क्लमितास्महे
क्लमिष्यामः
क्लमिष्यामहे
क्लाम्याम / क्लामाम
क्लम्यामहै
अक्लाम्याम / अक्लामाम
अक्लम्यामहि
क्लाम्येम / क्लामेम
क्लम्येमहि
क्लम्यास्म
क्लमिषीमहि
अक्लमाम
अक्लमिष्महि
अक्लमिष्याम
अक्लमिष्यामहि
प्रथम पुरुषः  एकवचनम्
क्लाम्यति / क्लामति
क्लाम्यतात् / क्लाम्यताद् / क्लामतात् / क्लामताद् / क्लाम्यतु / क्लामतु
अक्लाम्यत् / अक्लाम्यद् / अक्लामत् / अक्लामद्
क्लाम्येत् / क्लाम्येद् / क्लामेत् / क्लामेद्
क्लम्यात् / क्लम्याद्
अक्लमत् / अक्लमद्
अक्लमिष्यत् / अक्लमिष्यद्
प्रथमा  द्विवचनम्
क्लाम्यतः / क्लामतः
क्लाम्यताम् / क्लामताम्
अक्लाम्यताम् / अक्लामताम्
क्लाम्येताम् / क्लामेताम्
अक्लमिष्येताम्
प्रथमा  बहुवचनम्
क्लाम्यन्ति / क्लामन्ति
क्लाम्यन्तु / क्लामन्तु
अक्लाम्यन् / अक्लामन्
क्लाम्येयुः / क्लामेयुः
मध्यम पुरुषः  एकवचनम्
क्लाम्यसि / क्लामसि
क्लाम्यतात् / क्लाम्यताद् / क्लामतात् / क्लामताद् / क्लाम्य / क्लाम
अक्लाम्यः / अक्लामः
क्लाम्येः / क्लामेः
मध्यम पुरुषः  द्विवचनम्
क्लाम्यथः / क्लामथः
क्लाम्यतम् / क्लामतम्
अक्लाम्यतम् / अक्लामतम्
क्लाम्येतम् / क्लामेतम्
अक्लमिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
क्लाम्यथ / क्लामथ
क्लाम्यत / क्लामत
अक्लाम्यत / अक्लामत
क्लाम्येत / क्लामेत
अक्लमिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
क्लाम्यामि / क्लामामि
क्लाम्यानि / क्लामानि
अक्लाम्यम् / अक्लामम्
क्लाम्येयम् / क्लामेयम्
उत्तम पुरुषः  द्विवचनम्
क्लाम्यावः / क्लामावः
क्लाम्याव / क्लामाव
अक्लाम्याव / अक्लामाव
क्लाम्येव / क्लामेव
उत्तम पुरुषः  बहुवचनम्
क्लाम्यामः / क्लामामः
क्लाम्याम / क्लामाम
अक्लाम्याम / अक्लामाम
क्लाम्येम / क्लामेम