क्रुञ्च् - क्रुञ्चँ कौटिल्याल्पीभावयोः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
क्रुञ्चिता
तञ्चिता / तङ्क्ता
पक्ता
प्रथम पुरुषः  द्विवचनम्
क्रुञ्चितारौ
तञ्चितारौ / तङ्क्तारौ
पक्तारौ
प्रथम पुरुषः  बहुवचनम्
क्रुञ्चितारः
तञ्चितारः / तङ्क्तारः
पक्तारः
मध्यम पुरुषः  एकवचनम्
क्रुञ्चितासि
तञ्चितासि / तङ्क्तासि
पक्तासि
मध्यम पुरुषः  द्विवचनम्
क्रुञ्चितास्थः
तञ्चितास्थः / तङ्क्तास्थः
पक्तास्थः
मध्यम पुरुषः  बहुवचनम्
क्रुञ्चितास्थ
तञ्चितास्थ / तङ्क्तास्थ
पक्तास्थ
उत्तम पुरुषः  एकवचनम्
क्रुञ्चितास्मि
तञ्चितास्मि / तङ्क्तास्मि
पक्तास्मि
उत्तम पुरुषः  द्विवचनम्
क्रुञ्चितास्वः
तञ्चितास्वः / तङ्क्तास्वः
पक्तास्वः
उत्तम पुरुषः  बहुवचनम्
क्रुञ्चितास्मः
तञ्चितास्मः / तङ्क्तास्मः
पक्तास्मः
प्रथम पुरुषः  एकवचनम्
तञ्चिता / तङ्क्ता
पक्ता
प्रथम पुरुषः  द्विवचनम्
तञ्चितारौ / तङ्क्तारौ
पक्तारौ
प्रथम पुरुषः  बहुवचनम्
तञ्चितारः / तङ्क्तारः
पक्तारः
मध्यम पुरुषः  एकवचनम्
तञ्चितासि / तङ्क्तासि
पक्तासि
मध्यम पुरुषः  द्विवचनम्
तञ्चितास्थः / तङ्क्तास्थः
पक्तास्थः
मध्यम पुरुषः  बहुवचनम्
तञ्चितास्थ / तङ्क्तास्थ
पक्तास्थ
उत्तम पुरुषः  एकवचनम्
तञ्चितास्मि / तङ्क्तास्मि
पक्तास्मि
उत्तम पुरुषः  द्विवचनम्
तञ्चितास्वः / तङ्क्तास्वः
पक्तास्वः
उत्तम पुरुषः  बहुवचनम्
तञ्चितास्मः / तङ्क्तास्मः
पक्तास्मः