क्रम् - क्रमुँ पादविक्षेपे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्यतु / क्रामतु
चम्नुतात् / चम्नुताद् / चम्नोतु
प्रथम पुरुषः  द्विवचनम्
क्राम्यताम् / क्रामताम्
चम्नुताम्
प्रथम पुरुषः  बहुवचनम्
क्राम्यन्तु / क्रामन्तु
चम्नुवन्तु
मध्यम पुरुषः  एकवचनम्
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्य / क्राम
चम्नुतात् / चम्नुताद् / चम्नुहि
मध्यम पुरुषः  द्विवचनम्
क्राम्यतम् / क्रामतम्
चम्नुतम्
मध्यम पुरुषः  बहुवचनम्
क्राम्यत / क्रामत
चम्नुत
उत्तम पुरुषः  एकवचनम्
क्राम्याणि / क्रामाणि
चम्नवानि
उत्तम पुरुषः  द्विवचनम्
क्राम्याव / क्रामाव
चम्नवाव
उत्तम पुरुषः  बहुवचनम्
क्राम्याम / क्रामाम
चम्नवाम
प्रथम पुरुषः  एकवचनम्
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्यतु / क्रामतु
चम्नुतात् / चम्नुताद् / चम्नोतु
प्रथम पुरुषः  द्विवचनम्
क्राम्यताम् / क्रामताम्
प्रथम पुरुषः  बहुवचनम्
क्राम्यन्तु / क्रामन्तु
मध्यम पुरुषः  एकवचनम्
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्य / क्राम
चम्नुतात् / चम्नुताद् / चम्नुहि
मध्यम पुरुषः  द्विवचनम्
क्राम्यतम् / क्रामतम्
मध्यम पुरुषः  बहुवचनम्
क्राम्यत / क्रामत
उत्तम पुरुषः  एकवचनम्
क्राम्याणि / क्रामाणि
उत्तम पुरुषः  द्विवचनम्
क्राम्याव / क्रामाव
उत्तम पुरुषः  बहुवचनम्
क्राम्याम / क्रामाम