क्रम् - क्रमुँ पादविक्षेपे भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
क्राम्यति / क्रामति
चम्नोति
प्रथम पुरुषः  द्विवचनम्
क्राम्यतः / क्रामतः
चम्नुतः
प्रथम पुरुषः  बहुवचनम्
क्राम्यन्ति / क्रामन्ति
चम्नुवन्ति
मध्यम पुरुषः  एकवचनम्
क्राम्यसि / क्रामसि
चम्नोषि
मध्यम पुरुषः  द्विवचनम्
क्राम्यथः / क्रामथः
चम्नुथः
मध्यम पुरुषः  बहुवचनम्
क्राम्यथ / क्रामथ
चम्नुथ
उत्तम पुरुषः  एकवचनम्
क्राम्यामि / क्रामामि
चम्नोमि
उत्तम पुरुषः  द्विवचनम्
क्राम्यावः / क्रामावः
चम्नुवः
उत्तम पुरुषः  बहुवचनम्
क्राम्यामः / क्रामामः
चम्नुमः
प्रथम पुरुषः  एकवचनम्
क्राम्यति / क्रामति
प्रथम पुरुषः  द्विवचनम्
क्राम्यतः / क्रामतः
प्रथम पुरुषः  बहुवचनम्
क्राम्यन्ति / क्रामन्ति
मध्यम पुरुषः  एकवचनम्
क्राम्यसि / क्रामसि
मध्यम पुरुषः  द्विवचनम्
क्राम्यथः / क्रामथः
मध्यम पुरुषः  बहुवचनम्
क्राम्यथ / क्रामथ
उत्तम पुरुषः  एकवचनम्
क्राम्यामि / क्रामामि
उत्तम पुरुषः  द्विवचनम्
क्राम्यावः / क्रामावः
उत्तम पुरुषः  बहुवचनम्
क्राम्यामः / क्रामामः