क्रन्द् - क्रदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
क्रन्दिता
क्रन्दिता
क्रन्दयिता
क्रन्दयिता
क्रन्दिता / क्रन्दयिता
चिक्रन्दिषिता
चिक्रन्दिषिता
चाक्रन्दिता
चाक्रन्दिता
चाक्रन्दिता
चाक्रन्दिता
प्रथम  द्विवचनम्
क्रन्दितारौ
क्रन्दितारौ
क्रन्दयितारौ
क्रन्दयितारौ
क्रन्दितारौ / क्रन्दयितारौ
चिक्रन्दिषितारौ
चिक्रन्दिषितारौ
चाक्रन्दितारौ
चाक्रन्दितारौ
चाक्रन्दितारौ
चाक्रन्दितारौ
प्रथम  बहुवचनम्
क्रन्दितारः
क्रन्दितारः
क्रन्दयितारः
क्रन्दयितारः
क्रन्दितारः / क्रन्दयितारः
चिक्रन्दिषितारः
चिक्रन्दिषितारः
चाक्रन्दितारः
चाक्रन्दितारः
चाक्रन्दितारः
चाक्रन्दितारः
मध्यम  एकवचनम्
क्रन्दितासि
क्रन्दितासे
क्रन्दयितासि
क्रन्दयितासे
क्रन्दितासे / क्रन्दयितासे
चिक्रन्दिषितासि
चिक्रन्दिषितासे
चाक्रन्दितासे
चाक्रन्दितासे
चाक्रन्दितासि
चाक्रन्दितासे
मध्यम  द्विवचनम्
क्रन्दितास्थः
क्रन्दितासाथे
क्रन्दयितास्थः
क्रन्दयितासाथे
क्रन्दितासाथे / क्रन्दयितासाथे
चिक्रन्दिषितास्थः
चिक्रन्दिषितासाथे
चाक्रन्दितासाथे
चाक्रन्दितासाथे
चाक्रन्दितास्थः
चाक्रन्दितासाथे
मध्यम  बहुवचनम्
क्रन्दितास्थ
क्रन्दिताध्वे
क्रन्दयितास्थ
क्रन्दयिताध्वे
क्रन्दिताध्वे / क्रन्दयिताध्वे
चिक्रन्दिषितास्थ
चिक्रन्दिषिताध्वे
चाक्रन्दिताध्वे
चाक्रन्दिताध्वे
चाक्रन्दितास्थ
चाक्रन्दिताध्वे
उत्तम  एकवचनम्
क्रन्दितास्मि
क्रन्दिताहे
क्रन्दयितास्मि
क्रन्दयिताहे
क्रन्दिताहे / क्रन्दयिताहे
चिक्रन्दिषितास्मि
चिक्रन्दिषिताहे
चाक्रन्दिताहे
चाक्रन्दिताहे
चाक्रन्दितास्मि
चाक्रन्दिताहे
उत्तम  द्विवचनम्
क्रन्दितास्वः
क्रन्दितास्वहे
क्रन्दयितास्वः
क्रन्दयितास्वहे
क्रन्दितास्वहे / क्रन्दयितास्वहे
चिक्रन्दिषितास्वः
चिक्रन्दिषितास्वहे
चाक्रन्दितास्वहे
चाक्रन्दितास्वहे
चाक्रन्दितास्वः
चाक्रन्दितास्वहे
उत्तम  बहुवचनम्
क्रन्दितास्मः
क्रन्दितास्महे
क्रन्दयितास्मः
क्रन्दयितास्महे
क्रन्दितास्महे / क्रन्दयितास्महे
चिक्रन्दिषितास्मः
चिक्रन्दिषितास्महे
चाक्रन्दितास्महे
चाक्रन्दितास्महे
चाक्रन्दितास्मः
चाक्रन्दितास्महे
प्रथम पुरुषः  एकवचनम्
क्रन्दिता / क्रन्दयिता
प्रथमा  द्विवचनम्
क्रन्दितारौ / क्रन्दयितारौ
प्रथमा  बहुवचनम्
क्रन्दितारः / क्रन्दयितारः
मध्यम पुरुषः  एकवचनम्
क्रन्दितासे / क्रन्दयितासे
मध्यम पुरुषः  द्विवचनम्
क्रन्दितासाथे / क्रन्दयितासाथे
मध्यम पुरुषः  बहुवचनम्
क्रन्दिताध्वे / क्रन्दयिताध्वे
उत्तम पुरुषः  एकवचनम्
क्रन्दिताहे / क्रन्दयिताहे
उत्तम पुरुषः  द्विवचनम्
क्रन्दितास्वहे / क्रन्दयितास्वहे
चिक्रन्दिषितास्वहे
उत्तम पुरुषः  बहुवचनम्
क्रन्दितास्महे / क्रन्दयितास्महे
चिक्रन्दिषितास्महे