क्रन्द् - क्रदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लङ् लकारः


 
प्रथम  एकवचनम्
अक्रन्दत् / अक्रन्दद्
अक्रन्द्यत
अक्रन्दयत् / अक्रन्दयद्
अक्रन्दयत
अक्रन्द्यत
अचिक्रन्दिषत् / अचिक्रन्दिषद्
अचिक्रन्दिष्यत
अचाक्रन्द्यत
अचाक्रन्द्यत
अचाक्रन्दीत् / अचाक्रन्दीद् / अचाक्रन्
अचाक्रद्यत
प्रथम  द्विवचनम्
अक्रन्दताम्
अक्रन्द्येताम्
अक्रन्दयताम्
अक्रन्दयेताम्
अक्रन्द्येताम्
अचिक्रन्दिषताम्
अचिक्रन्दिष्येताम्
अचाक्रन्द्येताम्
अचाक्रन्द्येताम्
अचाक्रत्ताम्
अचाक्रद्येताम्
प्रथम  बहुवचनम्
अक्रन्दन्
अक्रन्द्यन्त
अक्रन्दयन्
अक्रन्दयन्त
अक्रन्द्यन्त
अचिक्रन्दिषन्
अचिक्रन्दिष्यन्त
अचाक्रन्द्यन्त
अचाक्रन्द्यन्त
अचाक्रदुः
अचाक्रद्यन्त
मध्यम  एकवचनम्
अक्रन्दः
अक्रन्द्यथाः
अक्रन्दयः
अक्रन्दयथाः
अक्रन्द्यथाः
अचिक्रन्दिषः
अचिक्रन्दिष्यथाः
अचाक्रन्द्यथाः
अचाक्रन्द्यथाः
अचाक्रन्दीः / अचाक्रन्
अचाक्रद्यथाः
मध्यम  द्विवचनम्
अक्रन्दतम्
अक्रन्द्येथाम्
अक्रन्दयतम्
अक्रन्दयेथाम्
अक्रन्द्येथाम्
अचिक्रन्दिषतम्
अचिक्रन्दिष्येथाम्
अचाक्रन्द्येथाम्
अचाक्रन्द्येथाम्
अचाक्रत्तम्
अचाक्रद्येथाम्
मध्यम  बहुवचनम्
अक्रन्दत
अक्रन्द्यध्वम्
अक्रन्दयत
अक्रन्दयध्वम्
अक्रन्द्यध्वम्
अचिक्रन्दिषत
अचिक्रन्दिष्यध्वम्
अचाक्रन्द्यध्वम्
अचाक्रन्द्यध्वम्
अचाक्रत्त
अचाक्रद्यध्वम्
उत्तम  एकवचनम्
अक्रन्दम्
अक्रन्द्ये
अक्रन्दयम्
अक्रन्दये
अक्रन्द्ये
अचिक्रन्दिषम्
अचिक्रन्दिष्ये
अचाक्रन्द्ये
अचाक्रन्द्ये
अचाक्रन्दम्
अचाक्रद्ये
उत्तम  द्विवचनम्
अक्रन्दाव
अक्रन्द्यावहि
अक्रन्दयाव
अक्रन्दयावहि
अक्रन्द्यावहि
अचिक्रन्दिषाव
अचिक्रन्दिष्यावहि
अचाक्रन्द्यावहि
अचाक्रन्द्यावहि
अचाक्रद्व
अचाक्रद्यावहि
उत्तम  बहुवचनम्
अक्रन्दाम
अक्रन्द्यामहि
अक्रन्दयाम
अक्रन्दयामहि
अक्रन्द्यामहि
अचिक्रन्दिषाम
अचिक्रन्दिष्यामहि
अचाक्रन्द्यामहि
अचाक्रन्द्यामहि
अचाक्रद्म
अचाक्रद्यामहि
प्रथम पुरुषः  एकवचनम्
अक्रन्दत् / अक्रन्दद्
अक्रन्दयत् / अक्रन्दयद्
अचिक्रन्दिषत् / अचिक्रन्दिषद्
अचाक्रन्दीत् / अचाक्रन्दीद् / अचाक्रन्
प्रथमा  द्विवचनम्
अचिक्रन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अचाक्रन्दीः / अचाक्रन्
मध्यम पुरुषः  द्विवचनम्
अचिक्रन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अचिक्रन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अचिक्रन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अचिक्रन्दिष्यामहि