क्रन्द् - क्रदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
क्रन्दति
चक्रन्द
क्रन्दिता
क्रन्दिष्यति
क्रन्दतात् / क्रन्दताद् / क्रन्दतु
अक्रन्दत् / अक्रन्दद्
क्रन्देत् / क्रन्देद्
क्रन्द्यात् / क्रन्द्याद्
अक्रन्दीत् / अक्रन्दीद्
अक्रन्दिष्यत् / अक्रन्दिष्यद्
प्रथम  द्विवचनम्
क्रन्दतः
चक्रन्दतुः
क्रन्दितारौ
क्रन्दिष्यतः
क्रन्दताम्
अक्रन्दताम्
क्रन्देताम्
क्रन्द्यास्ताम्
अक्रन्दिष्टाम्
अक्रन्दिष्यताम्
प्रथम  बहुवचनम्
क्रन्दन्ति
चक्रन्दुः
क्रन्दितारः
क्रन्दिष्यन्ति
क्रन्दन्तु
अक्रन्दन्
क्रन्देयुः
क्रन्द्यासुः
अक्रन्दिषुः
अक्रन्दिष्यन्
मध्यम  एकवचनम्
क्रन्दसि
चक्रन्दिथ
क्रन्दितासि
क्रन्दिष्यसि
क्रन्दतात् / क्रन्दताद् / क्रन्द
अक्रन्दः
क्रन्देः
क्रन्द्याः
अक्रन्दीः
अक्रन्दिष्यः
मध्यम  द्विवचनम्
क्रन्दथः
चक्रन्दथुः
क्रन्दितास्थः
क्रन्दिष्यथः
क्रन्दतम्
अक्रन्दतम्
क्रन्देतम्
क्रन्द्यास्तम्
अक्रन्दिष्टम्
अक्रन्दिष्यतम्
मध्यम  बहुवचनम्
क्रन्दथ
चक्रन्द
क्रन्दितास्थ
क्रन्दिष्यथ
क्रन्दत
अक्रन्दत
क्रन्देत
क्रन्द्यास्त
अक्रन्दिष्ट
अक्रन्दिष्यत
उत्तम  एकवचनम्
क्रन्दामि
चक्रन्द
क्रन्दितास्मि
क्रन्दिष्यामि
क्रन्दानि
अक्रन्दम्
क्रन्देयम्
क्रन्द्यासम्
अक्रन्दिषम्
अक्रन्दिष्यम्
उत्तम  द्विवचनम्
क्रन्दावः
चक्रन्दिव
क्रन्दितास्वः
क्रन्दिष्यावः
क्रन्दाव
अक्रन्दाव
क्रन्देव
क्रन्द्यास्व
अक्रन्दिष्व
अक्रन्दिष्याव
उत्तम  बहुवचनम्
क्रन्दामः
चक्रन्दिम
क्रन्दितास्मः
क्रन्दिष्यामः
क्रन्दाम
अक्रन्दाम
क्रन्देम
क्रन्द्यास्म
अक्रन्दिष्म
अक्रन्दिष्याम
प्रथम पुरुषः  एकवचनम्
क्रन्दतात् / क्रन्दताद् / क्रन्दतु
अक्रन्दत् / अक्रन्दद्
क्रन्देत् / क्रन्देद्
क्रन्द्यात् / क्रन्द्याद्
अक्रन्दीत् / अक्रन्दीद्
अक्रन्दिष्यत् / अक्रन्दिष्यद्
प्रथमा  द्विवचनम्
अक्रन्दिष्यताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
क्रन्दतात् / क्रन्दताद् / क्रन्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्