क्मर् - क्मरँ - हूर्छने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
क्मरति
क्मर्यते
चक्मार
चक्मरे
क्मरिता
क्मरिता
क्मरिष्यति
क्मरिष्यते
क्मरतात् / क्मरताद् / क्मरतु
क्मर्यताम्
अक्मरत् / अक्मरद्
अक्मर्यत
क्मरेत् / क्मरेद्
क्मर्येत
क्मर्यात् / क्मर्याद्
क्मरिषीष्ट
अक्मारीत् / अक्मारीद्
अक्मारि
अक्मरिष्यत् / अक्मरिष्यद्
अक्मरिष्यत
प्रथम  द्विवचनम्
क्मरतः
क्मर्येते
चक्मरतुः
चक्मराते
क्मरितारौ
क्मरितारौ
क्मरिष्यतः
क्मरिष्येते
क्मरताम्
क्मर्येताम्
अक्मरताम्
अक्मर्येताम्
क्मरेताम्
क्मर्येयाताम्
क्मर्यास्ताम्
क्मरिषीयास्ताम्
अक्मारिष्टाम्
अक्मरिषाताम्
अक्मरिष्यताम्
अक्मरिष्येताम्
प्रथम  बहुवचनम्
क्मरन्ति
क्मर्यन्ते
चक्मरुः
चक्मरिरे
क्मरितारः
क्मरितारः
क्मरिष्यन्ति
क्मरिष्यन्ते
क्मरन्तु
क्मर्यन्ताम्
अक्मरन्
अक्मर्यन्त
क्मरेयुः
क्मर्येरन्
क्मर्यासुः
क्मरिषीरन्
अक्मारिषुः
अक्मरिषत
अक्मरिष्यन्
अक्मरिष्यन्त
मध्यम  एकवचनम्
क्मरसि
क्मर्यसे
चक्मरिथ
चक्मरिषे
क्मरितासि
क्मरितासे
क्मरिष्यसि
क्मरिष्यसे
क्मरतात् / क्मरताद् / क्मर
क्मर्यस्व
अक्मरः
अक्मर्यथाः
क्मरेः
क्मर्येथाः
क्मर्याः
क्मरिषीष्ठाः
अक्मारीः
अक्मरिष्ठाः
अक्मरिष्यः
अक्मरिष्यथाः
मध्यम  द्विवचनम्
क्मरथः
क्मर्येथे
चक्मरथुः
चक्मराथे
क्मरितास्थः
क्मरितासाथे
क्मरिष्यथः
क्मरिष्येथे
क्मरतम्
क्मर्येथाम्
अक्मरतम्
अक्मर्येथाम्
क्मरेतम्
क्मर्येयाथाम्
क्मर्यास्तम्
क्मरिषीयास्थाम्
अक्मारिष्टम्
अक्मरिषाथाम्
अक्मरिष्यतम्
अक्मरिष्येथाम्
मध्यम  बहुवचनम्
क्मरथ
क्मर्यध्वे
चक्मर
चक्मरिढ्वे / चक्मरिध्वे
क्मरितास्थ
क्मरिताध्वे
क्मरिष्यथ
क्मरिष्यध्वे
क्मरत
क्मर्यध्वम्
अक्मरत
अक्मर्यध्वम्
क्मरेत
क्मर्येध्वम्
क्मर्यास्त
क्मरिषीढ्वम् / क्मरिषीध्वम्
अक्मारिष्ट
अक्मरिढ्वम् / अक्मरिध्वम्
अक्मरिष्यत
अक्मरिष्यध्वम्
उत्तम  एकवचनम्
क्मरामि
क्मर्ये
चक्मर / चक्मार
चक्मरे
क्मरितास्मि
क्मरिताहे
क्मरिष्यामि
क्मरिष्ये
क्मराणि
क्मर्यै
अक्मरम्
अक्मर्ये
क्मरेयम्
क्मर्येय
क्मर्यासम्
क्मरिषीय
अक्मारिषम्
अक्मरिषि
अक्मरिष्यम्
अक्मरिष्ये
उत्तम  द्विवचनम्
क्मरावः
क्मर्यावहे
चक्मरिव
चक्मरिवहे
क्मरितास्वः
क्मरितास्वहे
क्मरिष्यावः
क्मरिष्यावहे
क्मराव
क्मर्यावहै
अक्मराव
अक्मर्यावहि
क्मरेव
क्मर्येवहि
क्मर्यास्व
क्मरिषीवहि
अक्मारिष्व
अक्मरिष्वहि
अक्मरिष्याव
अक्मरिष्यावहि
उत्तम  बहुवचनम्
क्मरामः
क्मर्यामहे
चक्मरिम
चक्मरिमहे
क्मरितास्मः
क्मरितास्महे
क्मरिष्यामः
क्मरिष्यामहे
क्मराम
क्मर्यामहै
अक्मराम
अक्मर्यामहि
क्मरेम
क्मर्येमहि
क्मर्यास्म
क्मरिषीमहि
अक्मारिष्म
अक्मरिष्महि
अक्मरिष्याम
अक्मरिष्यामहि
प्रथम पुरुषः  एकवचनम्
क्मरतात् / क्मरताद् / क्मरतु
अक्मरत् / अक्मरद्
क्मर्यात् / क्मर्याद्
अक्मारीत् / अक्मारीद्
अक्मरिष्यत् / अक्मरिष्यद्
प्रथमा  द्विवचनम्
अक्मरिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
क्मरतात् / क्मरताद् / क्मर
मध्यम पुरुषः  द्विवचनम्
अक्मरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चक्मरिढ्वे / चक्मरिध्वे
क्मरिषीढ्वम् / क्मरिषीध्वम्
अक्मरिढ्वम् / अक्मरिध्वम्
अक्मरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्