क्मर् - क्मरँ हूर्छने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
क्मरतात् / क्मरताद् / क्मरतु
चोरयतात् / चोरयताद् / चोरयतु
यन्त्रयतात् / यन्त्रयताद् / यन्त्रयतु
प्रथम पुरुषः  द्विवचनम्
क्मरताम्
चोरयताम्
यन्त्रयताम्
प्रथम पुरुषः  बहुवचनम्
क्मरन्तु
चोरयन्तु
यन्त्रयन्तु
मध्यम पुरुषः  एकवचनम्
क्मरतात् / क्मरताद् / क्मर
चोरयतात् / चोरयताद् / चोरय
यन्त्रयतात् / यन्त्रयताद् / यन्त्रय
मध्यम पुरुषः  द्विवचनम्
क्मरतम्
चोरयतम्
यन्त्रयतम्
मध्यम पुरुषः  बहुवचनम्
क्मरत
चोरयत
यन्त्रयत
उत्तम पुरुषः  एकवचनम्
क्मराणि
चोरयाणि
यन्त्रयाणि
उत्तम पुरुषः  द्विवचनम्
क्मराव
चोरयाव
यन्त्रयाव
उत्तम पुरुषः  बहुवचनम्
क्मराम
चोरयाम
यन्त्रयाम
प्रथम पुरुषः  एकवचनम्
क्मरतात् / क्मरताद् / क्मरतु
चोरयतात् / चोरयताद् / चोरयतु
यन्त्रयतात् / यन्त्रयताद् / यन्त्रयतु
प्रथम पुरुषः  द्विवचनम्
चोरयताम्
यन्त्रयताम्
प्रथम पुरुषः  बहुवचनम्
चोरयन्तु
यन्त्रयन्तु
मध्यम पुरुषः  एकवचनम्
क्मरतात् / क्मरताद् / क्मर
चोरयतात् / चोरयताद् / चोरय
यन्त्रयतात् / यन्त्रयताद् / यन्त्रय
मध्यम पुरुषः  द्विवचनम्
चोरयतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
चोरयाणि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्