कृ - कृञ् - हिंसायाम् स्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - कर्तरि प्रयोगः लृङ् लकारः


 
प्रथम  एकवचनम्
अकरिष्यत् / अकरिष्यद्
अकरिष्यत
अकारिष्यत / अकरिष्यत
अकारयिष्यत् / अकारयिष्यद्
अकारयिष्यत
अकारिष्यत / अकारयिष्यत
अचिकीर्षिष्यत् / अचिकीर्षिष्यद्
अचिकीर्षिष्यत
अचिकीर्षिष्यत
अचेक्रीयिष्यत
अचेक्रीयिष्यत
अचरीकरिष्यत् / अचरीकरिष्यद् / अचरिकरिष्यत् / अचरिकरिष्यद् / अचर्करिष्यत् / अचर्करिष्यद्
अचरीकारिष्यत / अचरीकरिष्यत / अचरिकारिष्यत / अचरिकरिष्यत / अचर्कारिष्यत / अचर्करिष्यत
प्रथम  द्विवचनम्
अकरिष्यताम्
अकरिष्येताम्
अकारिष्येताम् / अकरिष्येताम्
अकारयिष्यताम्
अकारयिष्येताम्
अकारिष्येताम् / अकारयिष्येताम्
अचिकीर्षिष्यताम्
अचिकीर्षिष्येताम्
अचिकीर्षिष्येताम्
अचेक्रीयिष्येताम्
अचेक्रीयिष्येताम्
अचरीकरिष्यताम् / अचरिकरिष्यताम् / अचर्करिष्यताम्
अचरीकारिष्येताम् / अचरीकरिष्येताम् / अचरिकारिष्येताम् / अचरिकरिष्येताम् / अचर्कारिष्येताम् / अचर्करिष्येताम्
प्रथम  बहुवचनम्
अकरिष्यन्
अकरिष्यन्त
अकारिष्यन्त / अकरिष्यन्त
अकारयिष्यन्
अकारयिष्यन्त
अकारिष्यन्त / अकारयिष्यन्त
अचिकीर्षिष्यन्
अचिकीर्षिष्यन्त
अचिकीर्षिष्यन्त
अचेक्रीयिष्यन्त
अचेक्रीयिष्यन्त
अचरीकरिष्यन् / अचरिकरिष्यन् / अचर्करिष्यन्
अचरीकारिष्यन्त / अचरीकरिष्यन्त / अचरिकारिष्यन्त / अचरिकरिष्यन्त / अचर्कारिष्यन्त / अचर्करिष्यन्त
मध्यम  एकवचनम्
अकरिष्यः
अकरिष्यथाः
अकारिष्यथाः / अकरिष्यथाः
अकारयिष्यः
अकारयिष्यथाः
अकारिष्यथाः / अकारयिष्यथाः
अचिकीर्षिष्यः
अचिकीर्षिष्यथाः
अचिकीर्षिष्यथाः
अचेक्रीयिष्यथाः
अचेक्रीयिष्यथाः
अचरीकरिष्यः / अचरिकरिष्यः / अचर्करिष्यः
अचरीकारिष्यथाः / अचरीकरिष्यथाः / अचरिकारिष्यथाः / अचरिकरिष्यथाः / अचर्कारिष्यथाः / अचर्करिष्यथाः
मध्यम  द्विवचनम्
अकरिष्यतम्
अकरिष्येथाम्
अकारिष्येथाम् / अकरिष्येथाम्
अकारयिष्यतम्
अकारयिष्येथाम्
अकारिष्येथाम् / अकारयिष्येथाम्
अचिकीर्षिष्यतम्
अचिकीर्षिष्येथाम्
अचिकीर्षिष्येथाम्
अचेक्रीयिष्येथाम्
अचेक्रीयिष्येथाम्
अचरीकरिष्यतम् / अचरिकरिष्यतम् / अचर्करिष्यतम्
अचरीकारिष्येथाम् / अचरीकरिष्येथाम् / अचरिकारिष्येथाम् / अचरिकरिष्येथाम् / अचर्कारिष्येथाम् / अचर्करिष्येथाम्
मध्यम  बहुवचनम्
अकरिष्यत
अकरिष्यध्वम्
अकारिष्यध्वम् / अकरिष्यध्वम्
अकारयिष्यत
अकारयिष्यध्वम्
अकारिष्यध्वम् / अकारयिष्यध्वम्
अचिकीर्षिष्यत
अचिकीर्षिष्यध्वम्
अचिकीर्षिष्यध्वम्
अचेक्रीयिष्यध्वम्
अचेक्रीयिष्यध्वम्
अचरीकरिष्यत / अचरिकरिष्यत / अचर्करिष्यत
अचरीकारिष्यध्वम् / अचरीकरिष्यध्वम् / अचरिकारिष्यध्वम् / अचरिकरिष्यध्वम् / अचर्कारिष्यध्वम् / अचर्करिष्यध्वम्
उत्तम  एकवचनम्
अकरिष्यम्
अकरिष्ये
अकारिष्ये / अकरिष्ये
अकारयिष्यम्
अकारयिष्ये
अकारिष्ये / अकारयिष्ये
अचिकीर्षिष्यम्
अचिकीर्षिष्ये
अचिकीर्षिष्ये
अचेक्रीयिष्ये
अचेक्रीयिष्ये
अचरीकरिष्यम् / अचरिकरिष्यम् / अचर्करिष्यम्
अचरीकारिष्ये / अचरीकरिष्ये / अचरिकारिष्ये / अचरिकरिष्ये / अचर्कारिष्ये / अचर्करिष्ये
उत्तम  द्विवचनम्
अकरिष्याव
अकरिष्यावहि
अकारिष्यावहि / अकरिष्यावहि
अकारयिष्याव
अकारयिष्यावहि
अकारिष्यावहि / अकारयिष्यावहि
अचिकीर्षिष्याव
अचिकीर्षिष्यावहि
अचिकीर्षिष्यावहि
अचेक्रीयिष्यावहि
अचेक्रीयिष्यावहि
अचरीकरिष्याव / अचरिकरिष्याव / अचर्करिष्याव
अचरीकारिष्यावहि / अचरीकरिष्यावहि / अचरिकारिष्यावहि / अचरिकरिष्यावहि / अचर्कारिष्यावहि / अचर्करिष्यावहि
उत्तम  बहुवचनम्
अकरिष्याम
अकरिष्यामहि
अकारिष्यामहि / अकरिष्यामहि
अकारयिष्याम
अकारयिष्यामहि
अकारिष्यामहि / अकारयिष्यामहि
अचिकीर्षिष्याम
अचिकीर्षिष्यामहि
अचिकीर्षिष्यामहि
अचेक्रीयिष्यामहि
अचेक्रीयिष्यामहि
अचरीकरिष्याम / अचरिकरिष्याम / अचर्करिष्याम
अचरीकारिष्यामहि / अचरीकरिष्यामहि / अचरिकारिष्यामहि / अचरिकरिष्यामहि / अचर्कारिष्यामहि / अचर्करिष्यामहि
प्रथम पुरुषः  एकवचनम्
अकरिष्यत् / अकरिष्यद्
अकारिष्यत / अकरिष्यत
अकारयिष्यत् / अकारयिष्यद्
अकारिष्यत / अकारयिष्यत
अचिकीर्षिष्यत् / अचिकीर्षिष्यद्
अचरीकरिष्यत् / अचरीकरिष्यद् / अचरिकरिष्यत् / अचरिकरिष्यद् / अचर्करिष्यत् / अचर्करिष्यद्
अचरीकारिष्यत / अचरीकरिष्यत / अचरिकारिष्यत / अचरिकरिष्यत / अचर्कारिष्यत / अचर्करिष्यत
प्रथमा  द्विवचनम्
अकरिष्येताम्
अकारिष्येताम् / अकरिष्येताम्
अकारिष्येताम् / अकारयिष्येताम्
अचिकीर्षिष्यताम्
अचिकीर्षिष्येताम्
अचिकीर्षिष्येताम्
अचेक्रीयिष्येताम्
अचेक्रीयिष्येताम्
अचरीकरिष्यताम् / अचरिकरिष्यताम् / अचर्करिष्यताम्
अचरीकारिष्येताम् / अचरीकरिष्येताम् / अचरिकारिष्येताम् / अचरिकरिष्येताम् / अचर्कारिष्येताम् / अचर्करिष्येताम्
प्रथमा  बहुवचनम्
अकारिष्यन्त / अकरिष्यन्त
अकारिष्यन्त / अकारयिष्यन्त
अचिकीर्षिष्यन्त
अचिकीर्षिष्यन्त
अचेक्रीयिष्यन्त
अचेक्रीयिष्यन्त
अचरीकरिष्यन् / अचरिकरिष्यन् / अचर्करिष्यन्
अचरीकारिष्यन्त / अचरीकरिष्यन्त / अचरिकारिष्यन्त / अचरिकरिष्यन्त / अचर्कारिष्यन्त / अचर्करिष्यन्त
मध्यम पुरुषः  एकवचनम्
अकारिष्यथाः / अकरिष्यथाः
अकारिष्यथाः / अकारयिष्यथाः
अचिकीर्षिष्यथाः
अचिकीर्षिष्यथाः
अचेक्रीयिष्यथाः
अचेक्रीयिष्यथाः
अचरीकरिष्यः / अचरिकरिष्यः / अचर्करिष्यः
अचरीकारिष्यथाः / अचरीकरिष्यथाः / अचरिकारिष्यथाः / अचरिकरिष्यथाः / अचर्कारिष्यथाः / अचर्करिष्यथाः
मध्यम पुरुषः  द्विवचनम्
अकरिष्येथाम्
अकारिष्येथाम् / अकरिष्येथाम्
अकारिष्येथाम् / अकारयिष्येथाम्
अचिकीर्षिष्यतम्
अचिकीर्षिष्येथाम्
अचिकीर्षिष्येथाम्
अचेक्रीयिष्येथाम्
अचेक्रीयिष्येथाम्
अचरीकरिष्यतम् / अचरिकरिष्यतम् / अचर्करिष्यतम्
अचरीकारिष्येथाम् / अचरीकरिष्येथाम् / अचरिकारिष्येथाम् / अचरिकरिष्येथाम् / अचर्कारिष्येथाम् / अचर्करिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकरिष्यध्वम्
अकारिष्यध्वम् / अकरिष्यध्वम्
अकारिष्यध्वम् / अकारयिष्यध्वम्
अचिकीर्षिष्यध्वम्
अचिकीर्षिष्यध्वम्
अचेक्रीयिष्यध्वम्
अचेक्रीयिष्यध्वम्
अचरीकरिष्यत / अचरिकरिष्यत / अचर्करिष्यत
अचरीकारिष्यध्वम् / अचरीकरिष्यध्वम् / अचरिकारिष्यध्वम् / अचरिकरिष्यध्वम् / अचर्कारिष्यध्वम् / अचर्करिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अकारिष्ये / अकरिष्ये
अकारिष्ये / अकारयिष्ये
अचरीकरिष्यम् / अचरिकरिष्यम् / अचर्करिष्यम्
अचरीकारिष्ये / अचरीकरिष्ये / अचरिकारिष्ये / अचरिकरिष्ये / अचर्कारिष्ये / अचर्करिष्ये
उत्तम पुरुषः  द्विवचनम्
अकारिष्यावहि / अकरिष्यावहि
अकारिष्यावहि / अकारयिष्यावहि
अचिकीर्षिष्यावहि
अचिकीर्षिष्यावहि
अचेक्रीयिष्यावहि
अचेक्रीयिष्यावहि
अचरीकरिष्याव / अचरिकरिष्याव / अचर्करिष्याव
अचरीकारिष्यावहि / अचरीकरिष्यावहि / अचरिकारिष्यावहि / अचरिकरिष्यावहि / अचर्कारिष्यावहि / अचर्करिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अकारिष्यामहि / अकरिष्यामहि
अकारिष्यामहि / अकारयिष्यामहि
अचिकीर्षिष्यामहि
अचिकीर्षिष्यामहि
अचेक्रीयिष्यामहि
अचेक्रीयिष्यामहि
अचरीकरिष्याम / अचरिकरिष्याम / अचर्करिष्याम
अचरीकारिष्यामहि / अचरीकरिष्यामहि / अचरिकारिष्यामहि / अचरिकरिष्यामहि / अचर्कारिष्यामहि / अचर्करिष्यामहि