कृन्व् - कृविँ हिंसाकरणयोश्च भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अकृणोत् / अकृणोद्
प्रथम पुरुषः  द्विवचनम्
अकृणुताम्
प्रथम पुरुषः  बहुवचनम्
अकृण्वन्
मध्यम पुरुषः  एकवचनम्
अकृणोः
मध्यम पुरुषः  द्विवचनम्
अकृणुतम्
मध्यम पुरुषः  बहुवचनम्
अकृणुत
उत्तम पुरुषः  एकवचनम्
अकृणवम्
उत्तम पुरुषः  द्विवचनम्
अकृण्व / अकृणुव
उत्तम पुरुषः  बहुवचनम्
अकृण्म / अकृणुम
प्रथम पुरुषः  एकवचनम्
अकृणोत् / अकृणोद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अकृण्व / अकृणुव
उत्तम पुरुषः  बहुवचनम्
अकृण्म / अकृणुम