कृन्व् - कृविँ - हिंसाकरणयोश्च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः परस्मै पदम्


 
प्रथम  एकवचनम्
कृणोति
चकृण्व
कृण्विता
कृण्विष्यति
कृणुतात् / कृणुताद् / कृणोतु
अकृणोत् / अकृणोद्
कृणुयात् / कृणुयाद्
कृण्व्यात् / कृण्व्याद्
अकृण्वीत् / अकृण्वीद्
अकृण्विष्यत् / अकृण्विष्यद्
प्रथम  द्विवचनम्
कृणुतः
चकृण्वतुः
कृण्वितारौ
कृण्विष्यतः
कृणुताम्
अकृणुताम्
कृणुयाताम्
कृण्व्यास्ताम्
अकृण्विष्टाम्
अकृण्विष्यताम्
प्रथम  बहुवचनम्
कृण्वन्ति
चकृण्वुः
कृण्वितारः
कृण्विष्यन्ति
कृण्वन्तु
अकृण्वन्
कृणुयुः
कृण्व्यासुः
अकृण्विषुः
अकृण्विष्यन्
मध्यम  एकवचनम्
कृणोषि
चकृण्विथ
कृण्वितासि
कृण्विष्यसि
कृणुतात् / कृणुताद् / कृणु
अकृणोः
कृणुयाः
कृण्व्याः
अकृण्वीः
अकृण्विष्यः
मध्यम  द्विवचनम्
कृणुथः
चकृण्वथुः
कृण्वितास्थः
कृण्विष्यथः
कृणुतम्
अकृणुतम्
कृणुयातम्
कृण्व्यास्तम्
अकृण्विष्टम्
अकृण्विष्यतम्
मध्यम  बहुवचनम्
कृणुथ
चकृण्व
कृण्वितास्थ
कृण्विष्यथ
कृणुत
अकृणुत
कृणुयात
कृण्व्यास्त
अकृण्विष्ट
अकृण्विष्यत
उत्तम  एकवचनम्
कृणोमि
चकृण्व
कृण्वितास्मि
कृण्विष्यामि
कृणवानि
अकृणवम्
कृणुयाम्
कृण्व्यासम्
अकृण्विषम्
अकृण्विष्यम्
उत्तम  द्विवचनम्
कृण्वः / कृणुवः
चकृण्विव
कृण्वितास्वः
कृण्विष्यावः
कृणवाव
अकृण्व / अकृणुव
कृणुयाव
कृण्व्यास्व
अकृण्विष्व
अकृण्विष्याव
उत्तम  बहुवचनम्
कृण्मः / कृणुमः
चकृण्विम
कृण्वितास्मः
कृण्विष्यामः
कृणवाम
अकृण्म / अकृणुम
कृणुयाम
कृण्व्यास्म
अकृण्विष्म
अकृण्विष्याम
प्रथम पुरुषः  एकवचनम्
कृणुतात् / कृणुताद् / कृणोतु
अकृणोत् / अकृणोद्
कृणुयात् / कृणुयाद्
कृण्व्यात् / कृण्व्याद्
अकृण्वीत् / अकृण्वीद्
अकृण्विष्यत् / अकृण्विष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कृणुतात् / कृणुताद् / कृणु
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्