कृ - डुकृञ् - करणे तनादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
करोति
कुरुते
क्रियते
चकार
चक्रे
चक्रे
कर्ता
कर्ता
कारिता / कर्ता
करिष्यति
करिष्यते
कारिष्यते / करिष्यते
कुरुतात् / कुरुताद् / करोतु
कुरुताम्
क्रियताम्
अकरोत् / अकरोद्
अकुरुत
अक्रियत
कुर्यात् / कुर्याद्
कुर्वीत
क्रियेत
क्रियात् / क्रियाद्
कृषीष्ट
कारिषीष्ट / कृषीष्ट
अकार्षीत् / अकार्षीद्
अकृत
अकारि
अकरिष्यत् / अकरिष्यद्
अकरिष्यत
अकारिष्यत / अकरिष्यत
प्रथम  द्विवचनम्
कुरुतः
कुर्वाते
क्रियेते
चक्रतुः
चक्राते
चक्राते
कर्तारौ
कर्तारौ
कारितारौ / कर्तारौ
करिष्यतः
करिष्येते
कारिष्येते / करिष्येते
कुरुताम्
कुर्वाताम्
क्रियेताम्
अकुरुताम्
अकुर्वाताम्
अक्रियेताम्
कुर्याताम्
कुर्वीयाताम्
क्रियेयाताम्
क्रियास्ताम्
कृषीयास्ताम्
कारिषीयास्ताम् / कृषीयास्ताम्
अकार्ष्टाम्
अकृषाताम्
अकारिषाताम् / अकृषाताम्
अकरिष्यताम्
अकरिष्येताम्
अकारिष्येताम् / अकरिष्येताम्
प्रथम  बहुवचनम्
कुर्वन्ति
कुर्वते
क्रियन्ते
चक्रुः
चक्रिरे
चक्रिरे
कर्तारः
कर्तारः
कारितारः / कर्तारः
करिष्यन्ति
करिष्यन्ते
कारिष्यन्ते / करिष्यन्ते
कुर्वन्तु
कुर्वताम्
क्रियन्ताम्
अकुर्वन्
अकुर्वत
अक्रियन्त
कुर्युः
कुर्वीरन्
क्रियेरन्
क्रियासुः
कृषीरन्
कारिषीरन् / कृषीरन्
अकार्षुः
अकृषत
अकारिषत / अकृषत
अकरिष्यन्
अकरिष्यन्त
अकारिष्यन्त / अकरिष्यन्त
मध्यम  एकवचनम्
करोषि
कुरुषे
क्रियसे
चकर्थ
चकृषे
चकृषे
कर्तासि
कर्तासे
कारितासे / कर्तासे
करिष्यसि
करिष्यसे
कारिष्यसे / करिष्यसे
कुरुतात् / कुरुताद् / कुरु
कुरुष्व
क्रियस्व
अकरोः
अकुरुथाः
अक्रियथाः
कुर्याः
कुर्वीथाः
क्रियेथाः
क्रियाः
कृषीष्ठाः
कारिषीष्ठाः / कृषीष्ठाः
अकार्षीः
अकृथाः
अकृथाः / अकारिष्ठाः
अकरिष्यः
अकरिष्यथाः
अकारिष्यथाः / अकरिष्यथाः
मध्यम  द्विवचनम्
कुरुथः
कुर्वाथे
क्रियेथे
चक्रथुः
चक्राथे
चक्राथे
कर्तास्थः
कर्तासाथे
कारितासाथे / कर्तासाथे
करिष्यथः
करिष्येथे
कारिष्येथे / करिष्येथे
कुरुतम्
कुर्वाथाम्
क्रियेथाम्
अकुरुतम्
अकुर्वाथाम्
अक्रियेथाम्
कुर्यातम्
कुर्वीयाथाम्
क्रियेयाथाम्
क्रियास्तम्
कृषीयास्थाम्
कारिषीयास्थाम् / कृषीयास्थाम्
अकार्ष्टम्
अकृषाथाम्
अकारिषाथाम् / अकृषाथाम्
अकरिष्यतम्
अकरिष्येथाम्
अकारिष्येथाम् / अकरिष्येथाम्
मध्यम  बहुवचनम्
कुरुथ
कुरुध्वे
क्रियध्वे
चक्र
चकृढ्वे
चकृढ्वे
कर्तास्थ
कर्ताध्वे
कारिताध्वे / कर्ताध्वे
करिष्यथ
करिष्यध्वे
कारिष्यध्वे / करिष्यध्वे
कुरुत
कुरुध्वम्
क्रियध्वम्
अकुरुत
अकुरुध्वम्
अक्रियध्वम्
कुर्यात
कुर्वीध्वम्
क्रियेध्वम्
क्रियास्त
कृषीढ्वम्
कारिषीढ्वम् / कारिषीध्वम् / कृषीढ्वम्
अकार्ष्ट
अकृढ्वम्
अकारिढ्वम् / अकारिध्वम् / अकृढ्वम्
अकरिष्यत
अकरिष्यध्वम्
अकारिष्यध्वम् / अकरिष्यध्वम्
उत्तम  एकवचनम्
करोमि
कुर्वे
क्रिये
चकर / चकार
चक्रे
चक्रे
कर्तास्मि
कर्ताहे
कारिताहे / कर्ताहे
करिष्यामि
करिष्ये
कारिष्ये / करिष्ये
करवाणि
करवै
क्रियै
अकरवम्
अकुर्वि
अक्रिये
कुर्याम्
कुर्वीय
क्रियेय
क्रियासम्
कृषीय
कारिषीय / कृषीय
अकार्षम्
अकृषि
अकारिषि / अकृषि
अकरिष्यम्
अकरिष्ये
अकारिष्ये / अकरिष्ये
उत्तम  द्विवचनम्
कुर्वः
कुर्वहे
क्रियावहे
चकृव
चकृवहे
चकृवहे
कर्तास्वः
कर्तास्वहे
कारितास्वहे / कर्तास्वहे
करिष्यावः
करिष्यावहे
कारिष्यावहे / करिष्यावहे
करवाव
करवावहै
क्रियावहै
अकुर्व
अकुर्वहि
अक्रियावहि
कुर्याव
कुर्वीवहि
क्रियेवहि
क्रियास्व
कृषीवहि
कारिषीवहि / कृषीवहि
अकार्ष्व
अकृष्वहि
अकारिष्वहि / अकृष्वहि
अकरिष्याव
अकरिष्यावहि
अकारिष्यावहि / अकरिष्यावहि
उत्तम  बहुवचनम्
कुर्मः
कुर्महे
क्रियामहे
चकृम
चकृमहे
चकृमहे
कर्तास्मः
कर्तास्महे
कारितास्महे / कर्तास्महे
करिष्यामः
करिष्यामहे
कारिष्यामहे / करिष्यामहे
करवाम
करवामहै
क्रियामहै
अकुर्म
अकुर्महि
अक्रियामहि
कुर्याम
कुर्वीमहि
क्रियेमहि
क्रियास्म
कृषीमहि
कारिषीमहि / कृषीमहि
अकार्ष्म
अकृष्महि
अकारिष्महि / अकृष्महि
अकरिष्याम
अकरिष्यामहि
अकारिष्यामहि / अकरिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
कारिता / कर्ता
कारिष्यते / करिष्यते
कुरुतात् / कुरुताद् / करोतु
अकरोत् / अकरोद्
कुर्यात् / कुर्याद्
क्रियात् / क्रियाद्
कारिषीष्ट / कृषीष्ट
अकार्षीत् / अकार्षीद्
अकरिष्यत् / अकरिष्यद्
अकारिष्यत / अकरिष्यत
प्रथमा  द्विवचनम्
कारितारौ / कर्तारौ
कारिष्येते / करिष्येते
अकुर्वाताम्
अक्रियेताम्
कारिषीयास्ताम् / कृषीयास्ताम्
अकारिषाताम् / अकृषाताम्
अकरिष्येताम्
अकारिष्येताम् / अकरिष्येताम्
प्रथमा  बहुवचनम्
कारितारः / कर्तारः
कारिष्यन्ते / करिष्यन्ते
कारिषीरन् / कृषीरन्
अकारिषत / अकृषत
अकारिष्यन्त / अकरिष्यन्त
मध्यम पुरुषः  एकवचनम्
कारितासे / कर्तासे
कारिष्यसे / करिष्यसे
कुरुतात् / कुरुताद् / कुरु
कारिषीष्ठाः / कृषीष्ठाः
अकृथाः / अकारिष्ठाः
अकारिष्यथाः / अकरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
कारितासाथे / कर्तासाथे
कारिष्येथे / करिष्येथे
अकुर्वाथाम्
अक्रियेथाम्
कारिषीयास्थाम् / कृषीयास्थाम्
अकारिषाथाम् / अकृषाथाम्
अकरिष्येथाम्
अकारिष्येथाम् / अकरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
कारिताध्वे / कर्ताध्वे
कारिष्यध्वे / करिष्यध्वे
अक्रियध्वम्
कारिषीढ्वम् / कारिषीध्वम् / कृषीढ्वम्
अकारिढ्वम् / अकारिध्वम् / अकृढ्वम्
अकरिष्यध्वम्
अकारिष्यध्वम् / अकरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कारिताहे / कर्ताहे
कारिष्ये / करिष्ये
अकारिषि / अकृषि
अकारिष्ये / अकरिष्ये
उत्तम पुरुषः  द्विवचनम्
कारितास्वहे / कर्तास्वहे
कारिष्यावहे / करिष्यावहे
कारिषीवहि / कृषीवहि
अकारिष्वहि / अकृष्वहि
अकारिष्यावहि / अकरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
कारितास्महे / कर्तास्महे
कारिष्यामहे / करिष्यामहे
कारिषीमहि / कृषीमहि
अकारिष्महि / अकृष्महि
अकारिष्यामहि / अकरिष्यामहि