कु - कु - शब्दे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कौति
कूयते
चुकाव
चुकुवे
कोता
काविता / कोता
कोष्यति
काविष्यते / कोष्यते
कुतात् / कुताद् / कौतु
कूयताम्
अकौत् / अकौद्
अकूयत
कुयात् / कुयाद्
कूयेत
कूयात् / कूयाद्
काविषीष्ट / कोषीष्ट
अकौषीत् / अकौषीद्
अकावि
अकोष्यत् / अकोष्यद्
अकाविष्यत / अकोष्यत
प्रथम  द्विवचनम्
कुतः
कूयेते
चुकुवतुः
चुकुवाते
कोतारौ
कावितारौ / कोतारौ
कोष्यतः
काविष्येते / कोष्येते
कुताम्
कूयेताम्
अकुताम्
अकूयेताम्
कुयाताम्
कूयेयाताम्
कूयास्ताम्
काविषीयास्ताम् / कोषीयास्ताम्
अकौष्टाम्
अकाविषाताम् / अकोषाताम्
अकोष्यताम्
अकाविष्येताम् / अकोष्येताम्
प्रथम  बहुवचनम्
कुवन्ति
कूयन्ते
चुकुवुः
चुकुविरे
कोतारः
कावितारः / कोतारः
कोष्यन्ति
काविष्यन्ते / कोष्यन्ते
कुवन्तु
कूयन्ताम्
अकुवन्
अकूयन्त
कुयुः
कूयेरन्
कूयासुः
काविषीरन् / कोषीरन्
अकौषुः
अकाविषत / अकोषत
अकोष्यन्
अकाविष्यन्त / अकोष्यन्त
मध्यम  एकवचनम्
कौषि
कूयसे
चुकविथ / चुकोथ
चुकुविषे
कोतासि
कावितासे / कोतासे
कोष्यसि
काविष्यसे / कोष्यसे
कुतात् / कुताद् / कुहि
कूयस्व
अकौः
अकूयथाः
कुयाः
कूयेथाः
कूयाः
काविषीष्ठाः / कोषीष्ठाः
अकौषीः
अकाविष्ठाः / अकोष्ठाः
अकोष्यः
अकाविष्यथाः / अकोष्यथाः
मध्यम  द्विवचनम्
कुथः
कूयेथे
चुकुवथुः
चुकुवाथे
कोतास्थः
कावितासाथे / कोतासाथे
कोष्यथः
काविष्येथे / कोष्येथे
कुतम्
कूयेथाम्
अकुतम्
अकूयेथाम्
कुयातम्
कूयेयाथाम्
कूयास्तम्
काविषीयास्थाम् / कोषीयास्थाम्
अकौष्टम्
अकाविषाथाम् / अकोषाथाम्
अकोष्यतम्
अकाविष्येथाम् / अकोष्येथाम्
मध्यम  बहुवचनम्
कुथ
कूयध्वे
चुकुव
चुकुविढ्वे / चुकुविध्वे
कोतास्थ
काविताध्वे / कोताध्वे
कोष्यथ
काविष्यध्वे / कोष्यध्वे
कुत
कूयध्वम्
अकुत
अकूयध्वम्
कुयात
कूयेध्वम्
कूयास्त
काविषीढ्वम् / काविषीध्वम् / कोषीढ्वम्
अकौष्ट
अकाविढ्वम् / अकाविध्वम् / अकोढ्वम्
अकोष्यत
अकाविष्यध्वम् / अकोष्यध्वम्
उत्तम  एकवचनम्
कौमि
कूये
चुकव / चुकाव
चुकुवे
कोतास्मि
काविताहे / कोताहे
कोष्यामि
काविष्ये / कोष्ये
कवानि
कूयै
अकवम्
अकूये
कुयाम्
कूयेय
कूयासम्
काविषीय / कोषीय
अकौषम्
अकाविषि / अकोषि
अकोष्यम्
अकाविष्ये / अकोष्ये
उत्तम  द्विवचनम्
कुवः
कूयावहे
चुकुविव
चुकुविवहे
कोतास्वः
कावितास्वहे / कोतास्वहे
कोष्यावः
काविष्यावहे / कोष्यावहे
कवाव
कूयावहै
अकुव
अकूयावहि
कुयाव
कूयेवहि
कूयास्व
काविषीवहि / कोषीवहि
अकौष्व
अकाविष्वहि / अकोष्वहि
अकोष्याव
अकाविष्यावहि / अकोष्यावहि
उत्तम  बहुवचनम्
कुमः
कूयामहे
चुकुविम
चुकुविमहे
कोतास्मः
कावितास्महे / कोतास्महे
कोष्यामः
काविष्यामहे / कोष्यामहे
कवाम
कूयामहै
अकुम
अकूयामहि
कुयाम
कूयेमहि
कूयास्म
काविषीमहि / कोषीमहि
अकौष्म
अकाविष्महि / अकोष्महि
अकोष्याम
अकाविष्यामहि / अकोष्यामहि
प्रथम पुरुषः  एकवचनम्
काविष्यते / कोष्यते
कुतात् / कुताद् / कौतु
अकौत् / अकौद्
काविषीष्ट / कोषीष्ट
अकौषीत् / अकौषीद्
अकोष्यत् / अकोष्यद्
अकाविष्यत / अकोष्यत
प्रथमा  द्विवचनम्
कावितारौ / कोतारौ
काविष्येते / कोष्येते
काविषीयास्ताम् / कोषीयास्ताम्
अकाविषाताम् / अकोषाताम्
अकाविष्येताम् / अकोष्येताम्
प्रथमा  बहुवचनम्
कावितारः / कोतारः
काविष्यन्ते / कोष्यन्ते
काविषीरन् / कोषीरन्
अकाविषत / अकोषत
अकाविष्यन्त / अकोष्यन्त
मध्यम पुरुषः  एकवचनम्
चुकविथ / चुकोथ
कावितासे / कोतासे
काविष्यसे / कोष्यसे
कुतात् / कुताद् / कुहि
काविषीष्ठाः / कोषीष्ठाः
अकाविष्ठाः / अकोष्ठाः
अकाविष्यथाः / अकोष्यथाः
मध्यम पुरुषः  द्विवचनम्
कावितासाथे / कोतासाथे
काविष्येथे / कोष्येथे
काविषीयास्थाम् / कोषीयास्थाम्
अकाविषाथाम् / अकोषाथाम्
अकाविष्येथाम् / अकोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चुकुविढ्वे / चुकुविध्वे
काविताध्वे / कोताध्वे
काविष्यध्वे / कोष्यध्वे
काविषीढ्वम् / काविषीध्वम् / कोषीढ्वम्
अकाविढ्वम् / अकाविध्वम् / अकोढ्वम्
अकाविष्यध्वम् / अकोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
काविताहे / कोताहे
काविष्ये / कोष्ये
अकाविषि / अकोषि
अकाविष्ये / अकोष्ये
उत्तम पुरुषः  द्विवचनम्
कावितास्वहे / कोतास्वहे
काविष्यावहे / कोष्यावहे
काविषीवहि / कोषीवहि
अकाविष्वहि / अकोष्वहि
अकाविष्यावहि / अकोष्यावहि
उत्तम पुरुषः  बहुवचनम्
कावितास्महे / कोतास्महे
काविष्यामहे / कोष्यामहे
काविषीमहि / कोषीमहि
अकाविष्महि / अकोष्महि
अकाविष्यामहि / अकोष्यामहि