कुण् - कुणँ - शब्दोपकरणयोः शब्दोपतापयोः तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कुणति
कुण्यते
चुकोण
चुकुणे
कोणिता
कोणिता
कोणिष्यति
कोणिष्यते
कुणतात् / कुणताद् / कुणतु
कुण्यताम्
अकुणत् / अकुणद्
अकुण्यत
कुणेत् / कुणेद्
कुण्येत
कुण्यात् / कुण्याद्
कोणिषीष्ट
अकोणीत् / अकोणीद्
अकोणि
अकोणिष्यत् / अकोणिष्यद्
अकोणिष्यत
प्रथम  द्विवचनम्
कुणतः
कुण्येते
चुकुणतुः
चुकुणाते
कोणितारौ
कोणितारौ
कोणिष्यतः
कोणिष्येते
कुणताम्
कुण्येताम्
अकुणताम्
अकुण्येताम्
कुणेताम्
कुण्येयाताम्
कुण्यास्ताम्
कोणिषीयास्ताम्
अकोणिष्टाम्
अकोणिषाताम्
अकोणिष्यताम्
अकोणिष्येताम्
प्रथम  बहुवचनम्
कुणन्ति
कुण्यन्ते
चुकुणुः
चुकुणिरे
कोणितारः
कोणितारः
कोणिष्यन्ति
कोणिष्यन्ते
कुणन्तु
कुण्यन्ताम्
अकुणन्
अकुण्यन्त
कुणेयुः
कुण्येरन्
कुण्यासुः
कोणिषीरन्
अकोणिषुः
अकोणिषत
अकोणिष्यन्
अकोणिष्यन्त
मध्यम  एकवचनम्
कुणसि
कुण्यसे
चुकोणिथ
चुकुणिषे
कोणितासि
कोणितासे
कोणिष्यसि
कोणिष्यसे
कुणतात् / कुणताद् / कुण
कुण्यस्व
अकुणः
अकुण्यथाः
कुणेः
कुण्येथाः
कुण्याः
कोणिषीष्ठाः
अकोणीः
अकोणिष्ठाः
अकोणिष्यः
अकोणिष्यथाः
मध्यम  द्विवचनम्
कुणथः
कुण्येथे
चुकुणथुः
चुकुणाथे
कोणितास्थः
कोणितासाथे
कोणिष्यथः
कोणिष्येथे
कुणतम्
कुण्येथाम्
अकुणतम्
अकुण्येथाम्
कुणेतम्
कुण्येयाथाम्
कुण्यास्तम्
कोणिषीयास्थाम्
अकोणिष्टम्
अकोणिषाथाम्
अकोणिष्यतम्
अकोणिष्येथाम्
मध्यम  बहुवचनम्
कुणथ
कुण्यध्वे
चुकुण
चुकुणिध्वे
कोणितास्थ
कोणिताध्वे
कोणिष्यथ
कोणिष्यध्वे
कुणत
कुण्यध्वम्
अकुणत
अकुण्यध्वम्
कुणेत
कुण्येध्वम्
कुण्यास्त
कोणिषीध्वम्
अकोणिष्ट
अकोणिढ्वम्
अकोणिष्यत
अकोणिष्यध्वम्
उत्तम  एकवचनम्
कुणामि
कुण्ये
चुकोण
चुकुणे
कोणितास्मि
कोणिताहे
कोणिष्यामि
कोणिष्ये
कुणानि
कुण्यै
अकुणम्
अकुण्ये
कुणेयम्
कुण्येय
कुण्यासम्
कोणिषीय
अकोणिषम्
अकोणिषि
अकोणिष्यम्
अकोणिष्ये
उत्तम  द्विवचनम्
कुणावः
कुण्यावहे
चुकुणिव
चुकुणिवहे
कोणितास्वः
कोणितास्वहे
कोणिष्यावः
कोणिष्यावहे
कुणाव
कुण्यावहै
अकुणाव
अकुण्यावहि
कुणेव
कुण्येवहि
कुण्यास्व
कोणिषीवहि
अकोणिष्व
अकोणिष्वहि
अकोणिष्याव
अकोणिष्यावहि
उत्तम  बहुवचनम्
कुणामः
कुण्यामहे
चुकुणिम
चुकुणिमहे
कोणितास्मः
कोणितास्महे
कोणिष्यामः
कोणिष्यामहे
कुणाम
कुण्यामहै
अकुणाम
अकुण्यामहि
कुणेम
कुण्येमहि
कुण्यास्म
कोणिषीमहि
अकोणिष्म
अकोणिष्महि
अकोणिष्याम
अकोणिष्यामहि
प्रथम पुरुषः  एकवचनम्
कुणतात् / कुणताद् / कुणतु
अकुणत् / अकुणद्
कुण्यात् / कुण्याद्
अकोणीत् / अकोणीद्
अकोणिष्यत् / अकोणिष्यद्
प्रथमा  द्विवचनम्
अकोणिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कुणतात् / कुणताद् / कुण
मध्यम पुरुषः  द्विवचनम्
अकोणिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकोणिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्