कुञ्च् - कुञ्चँ - कौटिल्याल्पीभावयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कुञ्चति
कुच्यते
चुकुञ्च
चुकुञ्चे
कुञ्चिता
कुञ्चिता
कुञ्चिष्यति
कुञ्चिष्यते
कुञ्चतात् / कुञ्चताद् / कुञ्चतु
कुच्यताम्
अकुञ्चत् / अकुञ्चद्
अकुच्यत
कुञ्चेत् / कुञ्चेद्
कुच्येत
कुच्यात् / कुच्याद्
कुञ्चिषीष्ट
अकुञ्चीत् / अकुञ्चीद्
अकुञ्चि
अकुञ्चिष्यत् / अकुञ्चिष्यद्
अकुञ्चिष्यत
प्रथम  द्विवचनम्
कुञ्चतः
कुच्येते
चुकुञ्चतुः
चुकुञ्चाते
कुञ्चितारौ
कुञ्चितारौ
कुञ्चिष्यतः
कुञ्चिष्येते
कुञ्चताम्
कुच्येताम्
अकुञ्चताम्
अकुच्येताम्
कुञ्चेताम्
कुच्येयाताम्
कुच्यास्ताम्
कुञ्चिषीयास्ताम्
अकुञ्चिष्टाम्
अकुञ्चिषाताम्
अकुञ्चिष्यताम्
अकुञ्चिष्येताम्
प्रथम  बहुवचनम्
कुञ्चन्ति
कुच्यन्ते
चुकुञ्चुः
चुकुञ्चिरे
कुञ्चितारः
कुञ्चितारः
कुञ्चिष्यन्ति
कुञ्चिष्यन्ते
कुञ्चन्तु
कुच्यन्ताम्
अकुञ्चन्
अकुच्यन्त
कुञ्चेयुः
कुच्येरन्
कुच्यासुः
कुञ्चिषीरन्
अकुञ्चिषुः
अकुञ्चिषत
अकुञ्चिष्यन्
अकुञ्चिष्यन्त
मध्यम  एकवचनम्
कुञ्चसि
कुच्यसे
चुकुञ्चिथ
चुकुञ्चिषे
कुञ्चितासि
कुञ्चितासे
कुञ्चिष्यसि
कुञ्चिष्यसे
कुञ्चतात् / कुञ्चताद् / कुञ्च
कुच्यस्व
अकुञ्चः
अकुच्यथाः
कुञ्चेः
कुच्येथाः
कुच्याः
कुञ्चिषीष्ठाः
अकुञ्चीः
अकुञ्चिष्ठाः
अकुञ्चिष्यः
अकुञ्चिष्यथाः
मध्यम  द्विवचनम्
कुञ्चथः
कुच्येथे
चुकुञ्चथुः
चुकुञ्चाथे
कुञ्चितास्थः
कुञ्चितासाथे
कुञ्चिष्यथः
कुञ्चिष्येथे
कुञ्चतम्
कुच्येथाम्
अकुञ्चतम्
अकुच्येथाम्
कुञ्चेतम्
कुच्येयाथाम्
कुच्यास्तम्
कुञ्चिषीयास्थाम्
अकुञ्चिष्टम्
अकुञ्चिषाथाम्
अकुञ्चिष्यतम्
अकुञ्चिष्येथाम्
मध्यम  बहुवचनम्
कुञ्चथ
कुच्यध्वे
चुकुञ्च
चुकुञ्चिध्वे
कुञ्चितास्थ
कुञ्चिताध्वे
कुञ्चिष्यथ
कुञ्चिष्यध्वे
कुञ्चत
कुच्यध्वम्
अकुञ्चत
अकुच्यध्वम्
कुञ्चेत
कुच्येध्वम्
कुच्यास्त
कुञ्चिषीध्वम्
अकुञ्चिष्ट
अकुञ्चिढ्वम्
अकुञ्चिष्यत
अकुञ्चिष्यध्वम्
उत्तम  एकवचनम्
कुञ्चामि
कुच्ये
चुकुञ्च
चुकुञ्चे
कुञ्चितास्मि
कुञ्चिताहे
कुञ्चिष्यामि
कुञ्चिष्ये
कुञ्चानि
कुच्यै
अकुञ्चम्
अकुच्ये
कुञ्चेयम्
कुच्येय
कुच्यासम्
कुञ्चिषीय
अकुञ्चिषम्
अकुञ्चिषि
अकुञ्चिष्यम्
अकुञ्चिष्ये
उत्तम  द्विवचनम्
कुञ्चावः
कुच्यावहे
चुकुञ्चिव
चुकुञ्चिवहे
कुञ्चितास्वः
कुञ्चितास्वहे
कुञ्चिष्यावः
कुञ्चिष्यावहे
कुञ्चाव
कुच्यावहै
अकुञ्चाव
अकुच्यावहि
कुञ्चेव
कुच्येवहि
कुच्यास्व
कुञ्चिषीवहि
अकुञ्चिष्व
अकुञ्चिष्वहि
अकुञ्चिष्याव
अकुञ्चिष्यावहि
उत्तम  बहुवचनम्
कुञ्चामः
कुच्यामहे
चुकुञ्चिम
चुकुञ्चिमहे
कुञ्चितास्मः
कुञ्चितास्महे
कुञ्चिष्यामः
कुञ्चिष्यामहे
कुञ्चाम
कुच्यामहै
अकुञ्चाम
अकुच्यामहि
कुञ्चेम
कुच्येमहि
कुच्यास्म
कुञ्चिषीमहि
अकुञ्चिष्म
अकुञ्चिष्महि
अकुञ्चिष्याम
अकुञ्चिष्यामहि
प्रथम पुरुषः  एकवचनम्
कुञ्चतात् / कुञ्चताद् / कुञ्चतु
अकुञ्चत् / अकुञ्चद्
कुञ्चेत् / कुञ्चेद्
अकुञ्चीत् / अकुञ्चीद्
अकुञ्चिष्यत् / अकुञ्चिष्यद्
प्रथमा  द्विवचनम्
अकुञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कुञ्चतात् / कुञ्चताद् / कुञ्च
मध्यम पुरुषः  द्विवचनम्
अकुञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकुञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्