कुज् - कुजुँ - स्तेयकरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कोजति
कुज्यते
चुकोज
चुकुजे
कोजिता
कोजिता
कोजिष्यति
कोजिष्यते
कोजतात् / कोजताद् / कोजतु
कुज्यताम्
अकोजत् / अकोजद्
अकुज्यत
कोजेत् / कोजेद्
कुज्येत
कुज्यात् / कुज्याद्
कोजिषीष्ट
अकोजीत् / अकोजीद्
अकोजि
अकोजिष्यत् / अकोजिष्यद्
अकोजिष्यत
प्रथम  द्विवचनम्
कोजतः
कुज्येते
चुकुजतुः
चुकुजाते
कोजितारौ
कोजितारौ
कोजिष्यतः
कोजिष्येते
कोजताम्
कुज्येताम्
अकोजताम्
अकुज्येताम्
कोजेताम्
कुज्येयाताम्
कुज्यास्ताम्
कोजिषीयास्ताम्
अकोजिष्टाम्
अकोजिषाताम्
अकोजिष्यताम्
अकोजिष्येताम्
प्रथम  बहुवचनम्
कोजन्ति
कुज्यन्ते
चुकुजुः
चुकुजिरे
कोजितारः
कोजितारः
कोजिष्यन्ति
कोजिष्यन्ते
कोजन्तु
कुज्यन्ताम्
अकोजन्
अकुज्यन्त
कोजेयुः
कुज्येरन्
कुज्यासुः
कोजिषीरन्
अकोजिषुः
अकोजिषत
अकोजिष्यन्
अकोजिष्यन्त
मध्यम  एकवचनम्
कोजसि
कुज्यसे
चुकोजिथ
चुकुजिषे
कोजितासि
कोजितासे
कोजिष्यसि
कोजिष्यसे
कोजतात् / कोजताद् / कोज
कुज्यस्व
अकोजः
अकुज्यथाः
कोजेः
कुज्येथाः
कुज्याः
कोजिषीष्ठाः
अकोजीः
अकोजिष्ठाः
अकोजिष्यः
अकोजिष्यथाः
मध्यम  द्विवचनम्
कोजथः
कुज्येथे
चुकुजथुः
चुकुजाथे
कोजितास्थः
कोजितासाथे
कोजिष्यथः
कोजिष्येथे
कोजतम्
कुज्येथाम्
अकोजतम्
अकुज्येथाम्
कोजेतम्
कुज्येयाथाम्
कुज्यास्तम्
कोजिषीयास्थाम्
अकोजिष्टम्
अकोजिषाथाम्
अकोजिष्यतम्
अकोजिष्येथाम्
मध्यम  बहुवचनम्
कोजथ
कुज्यध्वे
चुकुज
चुकुजिध्वे
कोजितास्थ
कोजिताध्वे
कोजिष्यथ
कोजिष्यध्वे
कोजत
कुज्यध्वम्
अकोजत
अकुज्यध्वम्
कोजेत
कुज्येध्वम्
कुज्यास्त
कोजिषीध्वम्
अकोजिष्ट
अकोजिढ्वम्
अकोजिष्यत
अकोजिष्यध्वम्
उत्तम  एकवचनम्
कोजामि
कुज्ये
चुकोज
चुकुजे
कोजितास्मि
कोजिताहे
कोजिष्यामि
कोजिष्ये
कोजानि
कुज्यै
अकोजम्
अकुज्ये
कोजेयम्
कुज्येय
कुज्यासम्
कोजिषीय
अकोजिषम्
अकोजिषि
अकोजिष्यम्
अकोजिष्ये
उत्तम  द्विवचनम्
कोजावः
कुज्यावहे
चुकुजिव
चुकुजिवहे
कोजितास्वः
कोजितास्वहे
कोजिष्यावः
कोजिष्यावहे
कोजाव
कुज्यावहै
अकोजाव
अकुज्यावहि
कोजेव
कुज्येवहि
कुज्यास्व
कोजिषीवहि
अकोजिष्व
अकोजिष्वहि
अकोजिष्याव
अकोजिष्यावहि
उत्तम  बहुवचनम्
कोजामः
कुज्यामहे
चुकुजिम
चुकुजिमहे
कोजितास्मः
कोजितास्महे
कोजिष्यामः
कोजिष्यामहे
कोजाम
कुज्यामहै
अकोजाम
अकुज्यामहि
कोजेम
कुज्येमहि
कुज्यास्म
कोजिषीमहि
अकोजिष्म
अकोजिष्महि
अकोजिष्याम
अकोजिष्यामहि
प्रथम पुरुषः  एकवचनम्
कोजतात् / कोजताद् / कोजतु
अकोजत् / अकोजद्
कुज्यात् / कुज्याद्
अकोजीत् / अकोजीद्
अकोजिष्यत् / अकोजिष्यद्
प्रथमा  द्विवचनम्
अकोजिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कोजतात् / कोजताद् / कोज
मध्यम पुरुषः  द्विवचनम्
अकोजिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकोजिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्