कुच् - कुचँ सङ्कोचने तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
कुचति
अञ्चति
पचति
वक्ति
विनक्ति
प्रथम पुरुषः  द्विवचनम्
कुचतः
अञ्चतः
पचतः
वक्तः
विङ्क्तः
प्रथम पुरुषः  बहुवचनम्
कुचन्ति
अञ्चन्ति
पचन्ति
वचन्ति
विञ्चन्ति
मध्यम पुरुषः  एकवचनम्
कुचसि
अञ्चसि
पचसि
वक्षि
विनक्षि
मध्यम पुरुषः  द्विवचनम्
कुचथः
अञ्चथः
पचथः
वक्थः
विङ्क्थः
मध्यम पुरुषः  बहुवचनम्
कुचथ
अञ्चथ
पचथ
वक्थ
विङ्क्थ
उत्तम पुरुषः  एकवचनम्
कुचामि
अञ्चामि
पचामि
वच्मि
विनच्मि
उत्तम पुरुषः  द्विवचनम्
कुचावः
अञ्चावः
पचावः
वच्वः
विञ्च्वः
उत्तम पुरुषः  बहुवचनम्
कुचामः
अञ्चामः
पचामः
वच्मः
विञ्च्मः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
पचन्ति
विञ्चन्ति
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
पचामि
उत्तम पुरुषः  द्विवचनम्
पचावः
उत्तम पुरुषः  बहुवचनम्
पचामः