कुच् - कुचँ - सङ्कोचने तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कुचति
कुच्यते
चुकोच
चुकुचे
कुचिता
कुचिता
कुचिष्यति
कुचिष्यते
कुचतात् / कुचताद् / कुचतु
कुच्यताम्
अकुचत् / अकुचद्
अकुच्यत
कुचेत् / कुचेद्
कुच्येत
कुच्यात् / कुच्याद्
कुचिषीष्ट
अकुचीत् / अकुचीद्
अकोचि
अकुचिष्यत् / अकुचिष्यद्
अकुचिष्यत
प्रथम  द्विवचनम्
कुचतः
कुच्येते
चुकुचतुः
चुकुचाते
कुचितारौ
कुचितारौ
कुचिष्यतः
कुचिष्येते
कुचताम्
कुच्येताम्
अकुचताम्
अकुच्येताम्
कुचेताम्
कुच्येयाताम्
कुच्यास्ताम्
कुचिषीयास्ताम्
अकुचिष्टाम्
अकुचिषाताम्
अकुचिष्यताम्
अकुचिष्येताम्
प्रथम  बहुवचनम्
कुचन्ति
कुच्यन्ते
चुकुचुः
चुकुचिरे
कुचितारः
कुचितारः
कुचिष्यन्ति
कुचिष्यन्ते
कुचन्तु
कुच्यन्ताम्
अकुचन्
अकुच्यन्त
कुचेयुः
कुच्येरन्
कुच्यासुः
कुचिषीरन्
अकुचिषुः
अकुचिषत
अकुचिष्यन्
अकुचिष्यन्त
मध्यम  एकवचनम्
कुचसि
कुच्यसे
चुकुचिथ
चुकुचिषे
कुचितासि
कुचितासे
कुचिष्यसि
कुचिष्यसे
कुचतात् / कुचताद् / कुच
कुच्यस्व
अकुचः
अकुच्यथाः
कुचेः
कुच्येथाः
कुच्याः
कुचिषीष्ठाः
अकुचीः
अकुचिष्ठाः
अकुचिष्यः
अकुचिष्यथाः
मध्यम  द्विवचनम्
कुचथः
कुच्येथे
चुकुचथुः
चुकुचाथे
कुचितास्थः
कुचितासाथे
कुचिष्यथः
कुचिष्येथे
कुचतम्
कुच्येथाम्
अकुचतम्
अकुच्येथाम्
कुचेतम्
कुच्येयाथाम्
कुच्यास्तम्
कुचिषीयास्थाम्
अकुचिष्टम्
अकुचिषाथाम्
अकुचिष्यतम्
अकुचिष्येथाम्
मध्यम  बहुवचनम्
कुचथ
कुच्यध्वे
चुकुच
चुकुचिध्वे
कुचितास्थ
कुचिताध्वे
कुचिष्यथ
कुचिष्यध्वे
कुचत
कुच्यध्वम्
अकुचत
अकुच्यध्वम्
कुचेत
कुच्येध्वम्
कुच्यास्त
कुचिषीध्वम्
अकुचिष्ट
अकुचिढ्वम्
अकुचिष्यत
अकुचिष्यध्वम्
उत्तम  एकवचनम्
कुचामि
कुच्ये
चुकोच
चुकुचे
कुचितास्मि
कुचिताहे
कुचिष्यामि
कुचिष्ये
कुचानि
कुच्यै
अकुचम्
अकुच्ये
कुचेयम्
कुच्येय
कुच्यासम्
कुचिषीय
अकुचिषम्
अकुचिषि
अकुचिष्यम्
अकुचिष्ये
उत्तम  द्विवचनम्
कुचावः
कुच्यावहे
चुकुचिव
चुकुचिवहे
कुचितास्वः
कुचितास्वहे
कुचिष्यावः
कुचिष्यावहे
कुचाव
कुच्यावहै
अकुचाव
अकुच्यावहि
कुचेव
कुच्येवहि
कुच्यास्व
कुचिषीवहि
अकुचिष्व
अकुचिष्वहि
अकुचिष्याव
अकुचिष्यावहि
उत्तम  बहुवचनम्
कुचामः
कुच्यामहे
चुकुचिम
चुकुचिमहे
कुचितास्मः
कुचितास्महे
कुचिष्यामः
कुचिष्यामहे
कुचाम
कुच्यामहै
अकुचाम
अकुच्यामहि
कुचेम
कुच्येमहि
कुच्यास्म
कुचिषीमहि
अकुचिष्म
अकुचिष्महि
अकुचिष्याम
अकुचिष्यामहि
प्रथम पुरुषः  एकवचनम्
कुचतात् / कुचताद् / कुचतु
अकुचत् / अकुचद्
कुच्यात् / कुच्याद्
अकुचीत् / अकुचीद्
अकुचिष्यत् / अकुचिष्यद्
प्रथमा  द्विवचनम्
अकुचिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
कुचतात् / कुचताद् / कुच
मध्यम पुरुषः  द्विवचनम्
अकुचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकुचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्