कुच् - कुचँ सङ्कोचने तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
कुच्यात् / कुच्याद्
त्वच्यात् / त्वच्याद्
पच्यात् / पच्याद्
रिच्यात् / रिच्याद्
चोर्यात् / चोर्याद्
प्रथम पुरुषः  द्विवचनम्
कुच्यास्ताम्
त्वच्यास्ताम्
पच्यास्ताम्
रिच्यास्ताम्
चोर्यास्ताम्
प्रथम पुरुषः  बहुवचनम्
कुच्यासुः
त्वच्यासुः
पच्यासुः
रिच्यासुः
चोर्यासुः
मध्यम पुरुषः  एकवचनम्
कुच्याः
त्वच्याः
पच्याः
रिच्याः
चोर्याः
मध्यम पुरुषः  द्विवचनम्
कुच्यास्तम्
त्वच्यास्तम्
पच्यास्तम्
रिच्यास्तम्
चोर्यास्तम्
मध्यम पुरुषः  बहुवचनम्
कुच्यास्त
त्वच्यास्त
पच्यास्त
रिच्यास्त
चोर्यास्त
उत्तम पुरुषः  एकवचनम्
कुच्यासम्
त्वच्यासम्
पच्यासम्
रिच्यासम्
चोर्यासम्
उत्तम पुरुषः  द्विवचनम्
कुच्यास्व
त्वच्यास्व
पच्यास्व
रिच्यास्व
चोर्यास्व
उत्तम पुरुषः  बहुवचनम्
कुच्यास्म
त्वच्यास्म
पच्यास्म
रिच्यास्म
चोर्यास्म
प्रथम पुरुषः  एकवचनम्
कुच्यात् / कुच्याद्
त्वच्यात् / त्वच्याद्
पच्यात् / पच्याद्
रिच्यात् / रिच्याद्
चोर्यात् / चोर्याद्
प्रथम पुरुषः  द्विवचनम्
कुच्यास्ताम्
त्वच्यास्ताम्
पच्यास्ताम्
रिच्यास्ताम्
चोर्यास्ताम्
प्रथम पुरुषः  बहुवचनम्
कुच्यासुः
पच्यासुः
रिच्यासुः
चोर्यासुः
मध्यम पुरुषः  एकवचनम्
पच्याः
चोर्याः
मध्यम पुरुषः  द्विवचनम्
कुच्यास्तम्
त्वच्यास्तम्
पच्यास्तम्
रिच्यास्तम्
चोर्यास्तम्
मध्यम पुरुषः  बहुवचनम्
कुच्यास्त
पच्यास्त
रिच्यास्त
चोर्यास्त
उत्तम पुरुषः  एकवचनम्
कुच्यासम्
पच्यासम्
रिच्यासम्
चोर्यासम्
उत्तम पुरुषः  द्विवचनम्
कुच्यास्व
पच्यास्व
रिच्यास्व
चोर्यास्व
उत्तम पुरुषः  बहुवचनम्
कुच्यास्म
पच्यास्म
रिच्यास्म
चोर्यास्म