कुक् - कुकँ - आदाने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
कोकेत
कुक्येत
कोकयेत् / कोकयेद्
कोकयेत
कोक्येत
चुकुकिषेत / चुकोकिषेत
चुकुकिष्येत / चुकोकिष्येत
चोकुक्येत
चोकुक्येत
चोकुक्यात् / चोकुक्याद्
चोकुक्येत
प्रथम  द्विवचनम्
कोकेयाताम्
कुक्येयाताम्
कोकयेताम्
कोकयेयाताम्
कोक्येयाताम्
चुकुकिषेयाताम् / चुकोकिषेयाताम्
चुकुकिष्येयाताम् / चुकोकिष्येयाताम्
चोकुक्येयाताम्
चोकुक्येयाताम्
चोकुक्याताम्
चोकुक्येयाताम्
प्रथम  बहुवचनम्
कोकेरन्
कुक्येरन्
कोकयेयुः
कोकयेरन्
कोक्येरन्
चुकुकिषेरन् / चुकोकिषेरन्
चुकुकिष्येरन् / चुकोकिष्येरन्
चोकुक्येरन्
चोकुक्येरन्
चोकुक्युः
चोकुक्येरन्
मध्यम  एकवचनम्
कोकेथाः
कुक्येथाः
कोकयेः
कोकयेथाः
कोक्येथाः
चुकुकिषेथाः / चुकोकिषेथाः
चुकुकिष्येथाः / चुकोकिष्येथाः
चोकुक्येथाः
चोकुक्येथाः
चोकुक्याः
चोकुक्येथाः
मध्यम  द्विवचनम्
कोकेयाथाम्
कुक्येयाथाम्
कोकयेतम्
कोकयेयाथाम्
कोक्येयाथाम्
चुकुकिषेयाथाम् / चुकोकिषेयाथाम्
चुकुकिष्येयाथाम् / चुकोकिष्येयाथाम्
चोकुक्येयाथाम्
चोकुक्येयाथाम्
चोकुक्यातम्
चोकुक्येयाथाम्
मध्यम  बहुवचनम्
कोकेध्वम्
कुक्येध्वम्
कोकयेत
कोकयेध्वम्
कोक्येध्वम्
चुकुकिषेध्वम् / चुकोकिषेध्वम्
चुकुकिष्येध्वम् / चुकोकिष्येध्वम्
चोकुक्येध्वम्
चोकुक्येध्वम्
चोकुक्यात
चोकुक्येध्वम्
उत्तम  एकवचनम्
कोकेय
कुक्येय
कोकयेयम्
कोकयेय
कोक्येय
चुकुकिषेय / चुकोकिषेय
चुकुकिष्येय / चुकोकिष्येय
चोकुक्येय
चोकुक्येय
चोकुक्याम्
चोकुक्येय
उत्तम  द्विवचनम्
कोकेवहि
कुक्येवहि
कोकयेव
कोकयेवहि
कोक्येवहि
चुकुकिषेवहि / चुकोकिषेवहि
चुकुकिष्येवहि / चुकोकिष्येवहि
चोकुक्येवहि
चोकुक्येवहि
चोकुक्याव
चोकुक्येवहि
उत्तम  बहुवचनम्
कोकेमहि
कुक्येमहि
कोकयेम
कोकयेमहि
कोक्येमहि
चुकुकिषेमहि / चुकोकिषेमहि
चुकुकिष्येमहि / चुकोकिष्येमहि
चोकुक्येमहि
चोकुक्येमहि
चोकुक्याम
चोकुक्येमहि
प्रथम पुरुषः  एकवचनम्
चुकुकिषेत / चुकोकिषेत
चुकुकिष्येत / चुकोकिष्येत
चोकुक्यात् / चोकुक्याद्
प्रथमा  द्विवचनम्
चुकुकिषेयाताम् / चुकोकिषेयाताम्
चुकुकिष्येयाताम् / चुकोकिष्येयाताम्
प्रथमा  बहुवचनम्
चुकुकिषेरन् / चुकोकिषेरन्
चुकुकिष्येरन् / चुकोकिष्येरन्
मध्यम पुरुषः  एकवचनम्
चुकुकिषेथाः / चुकोकिषेथाः
चुकुकिष्येथाः / चुकोकिष्येथाः
मध्यम पुरुषः  द्विवचनम्
चुकुकिषेयाथाम् / चुकोकिषेयाथाम्
चुकुकिष्येयाथाम् / चुकोकिष्येयाथाम्
मध्यम पुरुषः  बहुवचनम्
चुकुकिषेध्वम् / चुकोकिषेध्वम्
चुकुकिष्येध्वम् / चुकोकिष्येध्वम्
उत्तम पुरुषः  एकवचनम्
चुकुकिषेय / चुकोकिषेय
चुकुकिष्येय / चुकोकिष्येय
उत्तम पुरुषः  द्विवचनम्
चुकुकिषेवहि / चुकोकिषेवहि
चुकुकिष्येवहि / चुकोकिष्येवहि
उत्तम पुरुषः  बहुवचनम्
चुकुकिषेमहि / चुकोकिषेमहि
चुकुकिष्येमहि / चुकोकिष्येमहि