कुक् - कुकँ - आदाने भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
कोकिषीष्ट
कोकिषीष्ट
कोक्यात् / कोक्याद्
कोकयिषीष्ट
कोकिषीष्ट / कोकयिषीष्ट
चुकुकिषिषीष्ट / चुकोकिषिषीष्ट
चुकुकिषिषीष्ट / चुकोकिषिषीष्ट
चोकुकिषीष्ट
चोकुकिषीष्ट
चोकुक्यात् / चोकुक्याद्
चोकोकिषीष्ट
प्रथम  द्विवचनम्
कोकिषीयास्ताम्
कोकिषीयास्ताम्
कोक्यास्ताम्
कोकयिषीयास्ताम्
कोकिषीयास्ताम् / कोकयिषीयास्ताम्
चुकुकिषिषीयास्ताम् / चुकोकिषिषीयास्ताम्
चुकुकिषिषीयास्ताम् / चुकोकिषिषीयास्ताम्
चोकुकिषीयास्ताम्
चोकुकिषीयास्ताम्
चोकुक्यास्ताम्
चोकोकिषीयास्ताम्
प्रथम  बहुवचनम्
कोकिषीरन्
कोकिषीरन्
कोक्यासुः
कोकयिषीरन्
कोकिषीरन् / कोकयिषीरन्
चुकुकिषिषीरन् / चुकोकिषिषीरन्
चुकुकिषिषीरन् / चुकोकिषिषीरन्
चोकुकिषीरन्
चोकुकिषीरन्
चोकुक्यासुः
चोकोकिषीरन्
मध्यम  एकवचनम्
कोकिषीष्ठाः
कोकिषीष्ठाः
कोक्याः
कोकयिषीष्ठाः
कोकिषीष्ठाः / कोकयिषीष्ठाः
चुकुकिषिषीष्ठाः / चुकोकिषिषीष्ठाः
चुकुकिषिषीष्ठाः / चुकोकिषिषीष्ठाः
चोकुकिषीष्ठाः
चोकुकिषीष्ठाः
चोकुक्याः
चोकोकिषीष्ठाः
मध्यम  द्विवचनम्
कोकिषीयास्थाम्
कोकिषीयास्थाम्
कोक्यास्तम्
कोकयिषीयास्थाम्
कोकिषीयास्थाम् / कोकयिषीयास्थाम्
चुकुकिषिषीयास्थाम् / चुकोकिषिषीयास्थाम्
चुकुकिषिषीयास्थाम् / चुकोकिषिषीयास्थाम्
चोकुकिषीयास्थाम्
चोकुकिषीयास्थाम्
चोकुक्यास्तम्
चोकोकिषीयास्थाम्
मध्यम  बहुवचनम्
कोकिषीध्वम्
कोकिषीध्वम्
कोक्यास्त
कोकयिषीढ्वम् / कोकयिषीध्वम्
कोकिषीध्वम् / कोकयिषीढ्वम् / कोकयिषीध्वम्
चुकुकिषिषीध्वम् / चुकोकिषिषीध्वम्
चुकुकिषिषीध्वम् / चुकोकिषिषीध्वम्
चोकुकिषीध्वम्
चोकुकिषीध्वम्
चोकुक्यास्त
चोकोकिषीध्वम्
उत्तम  एकवचनम्
कोकिषीय
कोकिषीय
कोक्यासम्
कोकयिषीय
कोकिषीय / कोकयिषीय
चुकुकिषिषीय / चुकोकिषिषीय
चुकुकिषिषीय / चुकोकिषिषीय
चोकुकिषीय
चोकुकिषीय
चोकुक्यासम्
चोकोकिषीय
उत्तम  द्विवचनम्
कोकिषीवहि
कोकिषीवहि
कोक्यास्व
कोकयिषीवहि
कोकिषीवहि / कोकयिषीवहि
चुकुकिषिषीवहि / चुकोकिषिषीवहि
चुकुकिषिषीवहि / चुकोकिषिषीवहि
चोकुकिषीवहि
चोकुकिषीवहि
चोकुक्यास्व
चोकोकिषीवहि
उत्तम  बहुवचनम्
कोकिषीमहि
कोकिषीमहि
कोक्यास्म
कोकयिषीमहि
कोकिषीमहि / कोकयिषीमहि
चुकुकिषिषीमहि / चुकोकिषिषीमहि
चुकुकिषिषीमहि / चुकोकिषिषीमहि
चोकुकिषीमहि
चोकुकिषीमहि
चोकुक्यास्म
चोकोकिषीमहि
प्रथम पुरुषः  एकवचनम्
कोकिषीष्ट / कोकयिषीष्ट
चुकुकिषिषीष्ट / चुकोकिषिषीष्ट
चुकुकिषिषीष्ट / चुकोकिषिषीष्ट
प्रथमा  द्विवचनम्
कोकिषीयास्ताम् / कोकयिषीयास्ताम्
चुकुकिषिषीयास्ताम् / चुकोकिषिषीयास्ताम्
चुकुकिषिषीयास्ताम् / चुकोकिषिषीयास्ताम्
प्रथमा  बहुवचनम्
कोकिषीरन् / कोकयिषीरन्
चुकुकिषिषीरन् / चुकोकिषिषीरन्
चुकुकिषिषीरन् / चुकोकिषिषीरन्
मध्यम पुरुषः  एकवचनम्
कोकिषीष्ठाः / कोकयिषीष्ठाः
चुकुकिषिषीष्ठाः / चुकोकिषिषीष्ठाः
चुकुकिषिषीष्ठाः / चुकोकिषिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
कोकिषीयास्थाम् / कोकयिषीयास्थाम्
चुकुकिषिषीयास्थाम् / चुकोकिषिषीयास्थाम्
चुकुकिषिषीयास्थाम् / चुकोकिषिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
कोकयिषीढ्वम् / कोकयिषीध्वम्
कोकिषीध्वम् / कोकयिषीढ्वम् / कोकयिषीध्वम्
चुकुकिषिषीध्वम् / चुकोकिषिषीध्वम्
चुकुकिषिषीध्वम् / चुकोकिषिषीध्वम्
उत्तम पुरुषः  एकवचनम्
चुकुकिषिषीय / चुकोकिषिषीय
चुकुकिषिषीय / चुकोकिषिषीय
उत्तम पुरुषः  द्विवचनम्
कोकिषीवहि / कोकयिषीवहि
चुकुकिषिषीवहि / चुकोकिषिषीवहि
चुकुकिषिषीवहि / चुकोकिषिषीवहि
उत्तम पुरुषः  बहुवचनम्
कोकिषीमहि / कोकयिषीमहि
चुकुकिषिषीमहि / चुकोकिषिषीमहि
चुकुकिषिषीमहि / चुकोकिषिषीमहि