कामि - कमुँ - कान्तौ न मित् १९४९ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्तरि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
कामयते
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयिता / कमिता
कामयिष्यते / कमिष्यते
कामयताम्
अकामयत
कामयेत
कामयिषीष्ट / कमिषीष्ट
अचीकमत / अचकमत
अकामयिष्यत / अकमिष्यत
प्रथम  द्विवचनम्
कामयेते
कामयाञ्चक्राते / कामयांचक्राते / कामयाम्बभूवतुः / कामयांबभूवतुः / कामयामासतुः / चकमाते
कामयितारौ / कमितारौ
कामयिष्येते / कमिष्येते
कामयेताम्
अकामयेताम्
कामयेयाताम्
कामयिषीयास्ताम् / कमिषीयास्ताम्
अचीकमेताम् / अचकमेताम्
अकामयिष्येताम् / अकमिष्येताम्
प्रथम  बहुवचनम्
कामयन्ते
कामयाञ्चक्रिरे / कामयांचक्रिरे / कामयाम्बभूवुः / कामयांबभूवुः / कामयामासुः / चकमिरे
कामयितारः / कमितारः
कामयिष्यन्ते / कमिष्यन्ते
कामयन्ताम्
अकामयन्त
कामयेरन्
कामयिषीरन् / कमिषीरन्
अचीकमन्त / अचकमन्त
अकामयिष्यन्त / अकमिष्यन्त
मध्यम  एकवचनम्
कामयसे
कामयाञ्चकृषे / कामयांचकृषे / कामयाम्बभूविथ / कामयांबभूविथ / कामयामासिथ / चकमिषे
कामयितासे / कमितासे
कामयिष्यसे / कमिष्यसे
कामयस्व
अकामयथाः
कामयेथाः
कामयिषीष्ठाः / कमिषीष्ठाः
अचीकमथाः / अचकमथाः
अकामयिष्यथाः / अकमिष्यथाः
मध्यम  द्विवचनम्
कामयेथे
कामयाञ्चक्राथे / कामयांचक्राथे / कामयाम्बभूवथुः / कामयांबभूवथुः / कामयामासथुः / चकमाथे
कामयितासाथे / कमितासाथे
कामयिष्येथे / कमिष्येथे
कामयेथाम्
अकामयेथाम्
कामयेयाथाम्
कामयिषीयास्थाम् / कमिषीयास्थाम्
अचीकमेथाम् / अचकमेथाम्
अकामयिष्येथाम् / अकमिष्येथाम्
मध्यम  बहुवचनम्
कामयध्वे
कामयाञ्चकृढ्वे / कामयांचकृढ्वे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमिध्वे
कामयिताध्वे / कमिताध्वे
कामयिष्यध्वे / कमिष्यध्वे
कामयध्वम्
अकामयध्वम्
कामयेध्वम्
कामयिषीढ्वम् / कामयिषीध्वम् / कमिषीध्वम्
अचीकमध्वम् / अचकमध्वम्
अकामयिष्यध्वम् / अकमिष्यध्वम्
उत्तम  एकवचनम्
कामये
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयिताहे / कमिताहे
कामयिष्ये / कमिष्ये
कामयै
अकामये
कामयेय
कामयिषीय / कमिषीय
अचीकमे / अचकमे
अकामयिष्ये / अकमिष्ये
उत्तम  द्विवचनम्
कामयावहे
कामयाञ्चकृवहे / कामयांचकृवहे / कामयाम्बभूविव / कामयांबभूविव / कामयामासिव / चकमिवहे
कामयितास्वहे / कमितास्वहे
कामयिष्यावहे / कमिष्यावहे
कामयावहै
अकामयावहि
कामयेवहि
कामयिषीवहि / कमिषीवहि
अचीकमावहि / अचकमावहि
अकामयिष्यावहि / अकमिष्यावहि
उत्तम  बहुवचनम्
कामयामहे
कामयाञ्चकृमहे / कामयांचकृमहे / कामयाम्बभूविम / कामयांबभूविम / कामयामासिम / चकमिमहे
कामयितास्महे / कमितास्महे
कामयिष्यामहे / कमिष्यामहे
कामयामहै
अकामयामहि
कामयेमहि
कामयिषीमहि / कमिषीमहि
अचीकमामहि / अचकमामहि
अकामयिष्यामहि / अकमिष्यामहि
प्रथम पुरुषः  एकवचनम्
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयिता / कमिता
कामयिष्यते / कमिष्यते
कामयिषीष्ट / कमिषीष्ट
अकामयिष्यत / अकमिष्यत
प्रथमा  द्विवचनम्
कामयाञ्चक्राते / कामयांचक्राते / कामयाम्बभूवतुः / कामयांबभूवतुः / कामयामासतुः / चकमाते
कामयितारौ / कमितारौ
कामयिष्येते / कमिष्येते
कामयिषीयास्ताम् / कमिषीयास्ताम्
अचीकमेताम् / अचकमेताम्
अकामयिष्येताम् / अकमिष्येताम्
प्रथमा  बहुवचनम्
कामयाञ्चक्रिरे / कामयांचक्रिरे / कामयाम्बभूवुः / कामयांबभूवुः / कामयामासुः / चकमिरे
कामयितारः / कमितारः
कामयिष्यन्ते / कमिष्यन्ते
कामयिषीरन् / कमिषीरन्
अचीकमन्त / अचकमन्त
अकामयिष्यन्त / अकमिष्यन्त
मध्यम पुरुषः  एकवचनम्
कामयाञ्चकृषे / कामयांचकृषे / कामयाम्बभूविथ / कामयांबभूविथ / कामयामासिथ / चकमिषे
कामयितासे / कमितासे
कामयिष्यसे / कमिष्यसे
कामयिषीष्ठाः / कमिषीष्ठाः
अचीकमथाः / अचकमथाः
अकामयिष्यथाः / अकमिष्यथाः
मध्यम पुरुषः  द्विवचनम्
कामयाञ्चक्राथे / कामयांचक्राथे / कामयाम्बभूवथुः / कामयांबभूवथुः / कामयामासथुः / चकमाथे
कामयितासाथे / कमितासाथे
कामयिष्येथे / कमिष्येथे
कामयिषीयास्थाम् / कमिषीयास्थाम्
अचीकमेथाम् / अचकमेथाम्
अकामयिष्येथाम् / अकमिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
कामयाञ्चकृढ्वे / कामयांचकृढ्वे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमिध्वे
कामयिताध्वे / कमिताध्वे
कामयिष्यध्वे / कमिष्यध्वे
कामयिषीढ्वम् / कामयिषीध्वम् / कमिषीध्वम्
अचीकमध्वम् / अचकमध्वम्
अकामयिष्यध्वम् / अकमिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
कामयाञ्चक्रे / कामयांचक्रे / कामयाम्बभूव / कामयांबभूव / कामयामास / चकमे
कामयिताहे / कमिताहे
कामयिष्ये / कमिष्ये
अकामयिष्ये / अकमिष्ये
उत्तम पुरुषः  द्विवचनम्
कामयाञ्चकृवहे / कामयांचकृवहे / कामयाम्बभूविव / कामयांबभूविव / कामयामासिव / चकमिवहे
कामयितास्वहे / कमितास्वहे
कामयिष्यावहे / कमिष्यावहे
कामयिषीवहि / कमिषीवहि
अचीकमावहि / अचकमावहि
अकामयिष्यावहि / अकमिष्यावहि
उत्तम पुरुषः  बहुवचनम्
कामयाञ्चकृमहे / कामयांचकृमहे / कामयाम्बभूविम / कामयांबभूविम / कामयामासिम / चकमिमहे
कामयितास्महे / कमितास्महे
कामयिष्यामहे / कमिष्यामहे
कामयिषीमहि / कमिषीमहि
अचीकमामहि / अचकमामहि
अकामयिष्यामहि / अकमिष्यामहि