काञ्च् - काचिँ - दीप्तिबन्धनयोः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लोट् लकारः


 
प्रथम  एकवचनम्
काञ्चताम्
काञ्च्यताम्
काञ्चयतात् / काञ्चयताद् / काञ्चयतु
काञ्चयताम्
काञ्च्यताम्
चिकाञ्चिषताम्
चिकाञ्चिष्यताम्
चाकाञ्च्यताम्
चाकाञ्च्यताम्
चाकाङ्क्तात् / चाकाङ्क्ताद् / चाकाञ्चीतु / चाकाङ्क्तु
चाकाञ्च्यताम्
प्रथम  द्विवचनम्
काञ्चेताम्
काञ्च्येताम्
काञ्चयताम्
काञ्चयेताम्
काञ्च्येताम्
चिकाञ्चिषेताम्
चिकाञ्चिष्येताम्
चाकाञ्च्येताम्
चाकाञ्च्येताम्
चाकाङ्क्ताम्
चाकाञ्च्येताम्
प्रथम  बहुवचनम्
काञ्चन्ताम्
काञ्च्यन्ताम्
काञ्चयन्तु
काञ्चयन्ताम्
काञ्च्यन्ताम्
चिकाञ्चिषन्ताम्
चिकाञ्चिष्यन्ताम्
चाकाञ्च्यन्ताम्
चाकाञ्च्यन्ताम्
चाकाञ्चतु
चाकाञ्च्यन्ताम्
मध्यम  एकवचनम्
काञ्चस्व
काञ्च्यस्व
काञ्चयतात् / काञ्चयताद् / काञ्चय
काञ्चयस्व
काञ्च्यस्व
चिकाञ्चिषस्व
चिकाञ्चिष्यस्व
चाकाञ्च्यस्व
चाकाञ्च्यस्व
चाकाङ्क्तात् / चाकाङ्क्ताद् / चाकाङ्ग्धि
चाकाञ्च्यस्व
मध्यम  द्विवचनम्
काञ्चेथाम्
काञ्च्येथाम्
काञ्चयतम्
काञ्चयेथाम्
काञ्च्येथाम्
चिकाञ्चिषेथाम्
चिकाञ्चिष्येथाम्
चाकाञ्च्येथाम्
चाकाञ्च्येथाम्
चाकाङ्क्तम्
चाकाञ्च्येथाम्
मध्यम  बहुवचनम्
काञ्चध्वम्
काञ्च्यध्वम्
काञ्चयत
काञ्चयध्वम्
काञ्च्यध्वम्
चिकाञ्चिषध्वम्
चिकाञ्चिष्यध्वम्
चाकाञ्च्यध्वम्
चाकाञ्च्यध्वम्
चाकाङ्क्त
चाकाञ्च्यध्वम्
उत्तम  एकवचनम्
काञ्चै
काञ्च्यै
काञ्चयानि
काञ्चयै
काञ्च्यै
चिकाञ्चिषै
चिकाञ्चिष्यै
चाकाञ्च्यै
चाकाञ्च्यै
चाकाञ्चानि
चाकाञ्च्यै
उत्तम  द्विवचनम्
काञ्चावहै
काञ्च्यावहै
काञ्चयाव
काञ्चयावहै
काञ्च्यावहै
चिकाञ्चिषावहै
चिकाञ्चिष्यावहै
चाकाञ्च्यावहै
चाकाञ्च्यावहै
चाकाञ्चाव
चाकाञ्च्यावहै
उत्तम  बहुवचनम्
काञ्चामहै
काञ्च्यामहै
काञ्चयाम
काञ्चयामहै
काञ्च्यामहै
चिकाञ्चिषामहै
चिकाञ्चिष्यामहै
चाकाञ्च्यामहै
चाकाञ्च्यामहै
चाकाञ्चाम
चाकाञ्च्यामहै
प्रथम पुरुषः  एकवचनम्
काञ्चयतात् / काञ्चयताद् / काञ्चयतु
चाकाङ्क्तात् / चाकाङ्क्ताद् / चाकाञ्चीतु / चाकाङ्क्तु
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
चिकाञ्चिष्यन्ताम्
मध्यम पुरुषः  एकवचनम्
काञ्चयतात् / काञ्चयताद् / काञ्चय
चाकाङ्क्तात् / चाकाङ्क्ताद् / चाकाङ्ग्धि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्