काञ्च् - काचिँ - दीप्तिबन्धनयोः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
काञ्चिता
काञ्चिता
काञ्चयिता
काञ्चयिता
काञ्चिता / काञ्चयिता
चिकाञ्चिषिता
चिकाञ्चिषिता
चाकाञ्चिता
चाकाञ्चिता
चाकाञ्चिता
चाकाञ्चिता
प्रथम  द्विवचनम्
काञ्चितारौ
काञ्चितारौ
काञ्चयितारौ
काञ्चयितारौ
काञ्चितारौ / काञ्चयितारौ
चिकाञ्चिषितारौ
चिकाञ्चिषितारौ
चाकाञ्चितारौ
चाकाञ्चितारौ
चाकाञ्चितारौ
चाकाञ्चितारौ
प्रथम  बहुवचनम्
काञ्चितारः
काञ्चितारः
काञ्चयितारः
काञ्चयितारः
काञ्चितारः / काञ्चयितारः
चिकाञ्चिषितारः
चिकाञ्चिषितारः
चाकाञ्चितारः
चाकाञ्चितारः
चाकाञ्चितारः
चाकाञ्चितारः
मध्यम  एकवचनम्
काञ्चितासे
काञ्चितासे
काञ्चयितासि
काञ्चयितासे
काञ्चितासे / काञ्चयितासे
चिकाञ्चिषितासे
चिकाञ्चिषितासे
चाकाञ्चितासे
चाकाञ्चितासे
चाकाञ्चितासि
चाकाञ्चितासे
मध्यम  द्विवचनम्
काञ्चितासाथे
काञ्चितासाथे
काञ्चयितास्थः
काञ्चयितासाथे
काञ्चितासाथे / काञ्चयितासाथे
चिकाञ्चिषितासाथे
चिकाञ्चिषितासाथे
चाकाञ्चितासाथे
चाकाञ्चितासाथे
चाकाञ्चितास्थः
चाकाञ्चितासाथे
मध्यम  बहुवचनम्
काञ्चिताध्वे
काञ्चिताध्वे
काञ्चयितास्थ
काञ्चयिताध्वे
काञ्चिताध्वे / काञ्चयिताध्वे
चिकाञ्चिषिताध्वे
चिकाञ्चिषिताध्वे
चाकाञ्चिताध्वे
चाकाञ्चिताध्वे
चाकाञ्चितास्थ
चाकाञ्चिताध्वे
उत्तम  एकवचनम्
काञ्चिताहे
काञ्चिताहे
काञ्चयितास्मि
काञ्चयिताहे
काञ्चिताहे / काञ्चयिताहे
चिकाञ्चिषिताहे
चिकाञ्चिषिताहे
चाकाञ्चिताहे
चाकाञ्चिताहे
चाकाञ्चितास्मि
चाकाञ्चिताहे
उत्तम  द्विवचनम्
काञ्चितास्वहे
काञ्चितास्वहे
काञ्चयितास्वः
काञ्चयितास्वहे
काञ्चितास्वहे / काञ्चयितास्वहे
चिकाञ्चिषितास्वहे
चिकाञ्चिषितास्वहे
चाकाञ्चितास्वहे
चाकाञ्चितास्वहे
चाकाञ्चितास्वः
चाकाञ्चितास्वहे
उत्तम  बहुवचनम्
काञ्चितास्महे
काञ्चितास्महे
काञ्चयितास्मः
काञ्चयितास्महे
काञ्चितास्महे / काञ्चयितास्महे
चिकाञ्चिषितास्महे
चिकाञ्चिषितास्महे
चाकाञ्चितास्महे
चाकाञ्चितास्महे
चाकाञ्चितास्मः
चाकाञ्चितास्महे
प्रथम पुरुषः  एकवचनम्
काञ्चिता / काञ्चयिता
प्रथमा  द्विवचनम्
काञ्चितारौ / काञ्चयितारौ
प्रथमा  बहुवचनम्
काञ्चितारः / काञ्चयितारः
मध्यम पुरुषः  एकवचनम्
काञ्चितासे / काञ्चयितासे
मध्यम पुरुषः  द्विवचनम्
काञ्चितासाथे / काञ्चयितासाथे
मध्यम पुरुषः  बहुवचनम्
काञ्चिताध्वे / काञ्चयिताध्वे
उत्तम पुरुषः  एकवचनम्
काञ्चिताहे / काञ्चयिताहे
उत्तम पुरुषः  द्विवचनम्
काञ्चितास्वहे / काञ्चयितास्वहे
चिकाञ्चिषितास्वहे
चिकाञ्चिषितास्वहे
उत्तम पुरुषः  बहुवचनम्
काञ्चितास्महे / काञ्चयितास्महे
चिकाञ्चिषितास्महे
चिकाञ्चिषितास्महे