काञ्च् - काचिँ - दीप्तिबन्धनयोः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
काञ्चते
काञ्च्यते
काञ्चयति
काञ्चयते
काञ्च्यते
चिकाञ्चिषते
चिकाञ्चिष्यते
चाकाञ्च्यते
चाकाञ्च्यते
चाकाञ्चीति / चाकाङ्क्ति
चाकाञ्च्यते
प्रथम  द्विवचनम्
काञ्चेते
काञ्च्येते
काञ्चयतः
काञ्चयेते
काञ्च्येते
चिकाञ्चिषेते
चिकाञ्चिष्येते
चाकाञ्च्येते
चाकाञ्च्येते
चाकाङ्क्तः
चाकाञ्च्येते
प्रथम  बहुवचनम्
काञ्चन्ते
काञ्च्यन्ते
काञ्चयन्ति
काञ्चयन्ते
काञ्च्यन्ते
चिकाञ्चिषन्ते
चिकाञ्चिष्यन्ते
चाकाञ्च्यन्ते
चाकाञ्च्यन्ते
चाकाञ्चति
चाकाञ्च्यन्ते
मध्यम  एकवचनम्
काञ्चसे
काञ्च्यसे
काञ्चयसि
काञ्चयसे
काञ्च्यसे
चिकाञ्चिषसे
चिकाञ्चिष्यसे
चाकाञ्च्यसे
चाकाञ्च्यसे
चाकाञ्चीषि / चाकाङ्क्षि
चाकाञ्च्यसे
मध्यम  द्विवचनम्
काञ्चेथे
काञ्च्येथे
काञ्चयथः
काञ्चयेथे
काञ्च्येथे
चिकाञ्चिषेथे
चिकाञ्चिष्येथे
चाकाञ्च्येथे
चाकाञ्च्येथे
चाकाङ्क्थः
चाकाञ्च्येथे
मध्यम  बहुवचनम्
काञ्चध्वे
काञ्च्यध्वे
काञ्चयथ
काञ्चयध्वे
काञ्च्यध्वे
चिकाञ्चिषध्वे
चिकाञ्चिष्यध्वे
चाकाञ्च्यध्वे
चाकाञ्च्यध्वे
चाकाङ्क्थ
चाकाञ्च्यध्वे
उत्तम  एकवचनम्
काञ्चे
काञ्च्ये
काञ्चयामि
काञ्चये
काञ्च्ये
चिकाञ्चिषे
चिकाञ्चिष्ये
चाकाञ्च्ये
चाकाञ्च्ये
चाकाञ्चीमि / चाकाञ्च्मि
चाकाञ्च्ये
उत्तम  द्विवचनम्
काञ्चावहे
काञ्च्यावहे
काञ्चयावः
काञ्चयावहे
काञ्च्यावहे
चिकाञ्चिषावहे
चिकाञ्चिष्यावहे
चाकाञ्च्यावहे
चाकाञ्च्यावहे
चाकाञ्च्वः
चाकाञ्च्यावहे
उत्तम  बहुवचनम्
काञ्चामहे
काञ्च्यामहे
काञ्चयामः
काञ्चयामहे
काञ्च्यामहे
चिकाञ्चिषामहे
चिकाञ्चिष्यामहे
चाकाञ्च्यामहे
चाकाञ्च्यामहे
चाकाञ्च्मः
चाकाञ्च्यामहे
प्रथम पुरुषः  एकवचनम्
चाकाञ्चीति / चाकाङ्क्ति
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
चाकाञ्चीषि / चाकाङ्क्षि
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
चाकाञ्चीमि / चाकाञ्च्मि
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्