काङ्क्ष् - काक्षिँ काङ्क्षायाम् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
काङ्क्षिता
क्रष्टा / कर्ष्टा
कोषिता
प्रथम पुरुषः  द्विवचनम्
काङ्क्षितारौ
क्रष्टारौ / कर्ष्टारौ
कोषितारौ
प्रथम पुरुषः  बहुवचनम्
काङ्क्षितारः
क्रष्टारः / कर्ष्टारः
कोषितारः
मध्यम पुरुषः  एकवचनम्
काङ्क्षितासि
क्रष्टासि / कर्ष्टासि
कोषितासि
मध्यम पुरुषः  द्विवचनम्
काङ्क्षितास्थः
क्रष्टास्थः / कर्ष्टास्थः
कोषितास्थः
मध्यम पुरुषः  बहुवचनम्
काङ्क्षितास्थ
क्रष्टास्थ / कर्ष्टास्थ
कोषितास्थ
उत्तम पुरुषः  एकवचनम्
काङ्क्षितास्मि
क्रष्टास्मि / कर्ष्टास्मि
कोषितास्मि
उत्तम पुरुषः  द्विवचनम्
काङ्क्षितास्वः
क्रष्टास्वः / कर्ष्टास्वः
कोषितास्वः
उत्तम पुरुषः  बहुवचनम्
काङ्क्षितास्मः
क्रष्टास्मः / कर्ष्टास्मः
कोषितास्मः
प्रथम पुरुषः  एकवचनम्
क्रष्टा / कर्ष्टा
प्रथम पुरुषः  द्विवचनम्
क्रष्टारौ / कर्ष्टारौ
प्रथम पुरुषः  बहुवचनम्
क्रष्टारः / कर्ष्टारः
मध्यम पुरुषः  एकवचनम्
क्रष्टासि / कर्ष्टासि
मध्यम पुरुषः  द्विवचनम्
काङ्क्षितास्थः
क्रष्टास्थः / कर्ष्टास्थः
कोषितास्थः
मध्यम पुरुषः  बहुवचनम्
क्रष्टास्थ / कर्ष्टास्थ
कोषितास्थ
उत्तम पुरुषः  एकवचनम्
काङ्क्षितास्मि
क्रष्टास्मि / कर्ष्टास्मि
कोषितास्मि
उत्तम पुरुषः  द्विवचनम्
काङ्क्षितास्वः
क्रष्टास्वः / कर्ष्टास्वः
कोषितास्वः
उत्तम पुरुषः  बहुवचनम्
काङ्क्षितास्मः
क्रष्टास्मः / कर्ष्टास्मः
कोषितास्मः